१ शमूएलः
22:1 अतः दाऊदः ततः प्रस्थितः अदुल्लमगुहायां पलायितः
यदा तस्य भ्रातरः तस्य पितुः गृहे च सर्वे तत् श्रुत्वा अधः गतवन्तः
तत्र तस्मै ।
22:2 यः कश्चित् दुःखितः आसीत्, यः कश्चित् ऋणग्रस्तः आसीत्, तथा च
ये कश्चित् असन्तुष्टः आसीत्, सः तस्य समीपं समागतवान्; स च
तेषां सनापतिः अभवत्, तेन सह प्रायः चतुःशताः आसन्
पुरुषाः ।
22:3 ततः दाऊदः मोआबदेशस्य मिस्पानगरं गत्वा राजानं अवदत्
मोआब, मम पिता मम माता च प्रार्थयामि, बहिः आगत्य सह भवन्तु
त्वं, यावत् अहं न जानामि यत् ईश्वरः मम कृते किं करिष्यति।
22:4 सः तान् मोआबराजस्य समक्षं आनयत्, ते सर्वे तस्य समीपे निवसन्ति स्म
यदा दाऊदः गृहे आसीत्।
22:5 ततः गादः भविष्यद्वादिः दाऊदं अवदत्, “कुण्डे मा तिष्ठ; प्रस्थाय, तथा
यहूदादेशं प्रविशतु।” ततः दाऊदः प्रस्थितः, तत्र आगतः
हरेथस्य वनम् ।
22:6 यदा शाऊलः श्रुतवान् यत् दाऊदः, तस्य सह जनाः च आविष्कृताः
तं, (अधुना शाऊलः शूलं गृहीत्वा गिबयानगरे रामनगरे वृक्षस्य अधः निवसति स्म।”
तस्य हस्ते तस्य सर्वे भृत्याः तस्य परितः स्थिताः आसन्;)
22:7 ततः शौलः तस्य परितः स्थितान् दासान् अवदत्, यूयं शृणुत
बेंजामिट्; यिस्सीपुत्रः युष्मान् प्रत्येकं क्षेत्राणि दास्यति च
द्राक्षाक्षेत्राणि, युष्मान् सर्वान् सहस्राणां सेनापतिं, सेनापतिं च कुरुत
शतशः;
22:8 यत् यूयं सर्वे मयि षड्यन्त्रं कृतवन्तः, तत् च नास्ति
मम पुत्रेण यिशीपुत्रेण सह लीगः कृतः इति मां दर्शयति,...
न युष्माकं कश्चित् मयि शोचति, मम इति दर्शयति वा
पुत्रेण मम दासः मम विरुद्धं प्रेरितवान्, यथा एतत् प्रतीयमानः
दिनं?
22:9 ततः शौलस्य दासानाम् अधीक्षकः एदोमी डोएगः प्रत्युवाच।
उवाच, “यिशैपुत्रं नोबनगरं प्रति आगच्छन्तं अहीमेलेकस्य पुत्रस्य समीपं दृष्टवान्
अहितुब ।
22:10 सः तस्य कृते परमेश् वरं पृष्टवान्, तस्मै भोजनं दत्तवान्, तस्मै च दत्तवान्
पलिष्टस्य गोलियथस्य खड्गः।
22:11 ततः राजा अहीतुबपुत्रं याजकं अहीमेलकं आहूतुं प्रेषितवान्,...
तस्य पितुः गृहे सर्वे नोबनगरे ये याजकाः आसन्, ते सर्वे आगताः
तेषां राज्ञः ।
22:12 शाऊलः अवदत्, “अहीतुबस्य पुत्रः शृणु।” स च प्रत्युवाच, अत्र अहम्।
मम प्रभो।
22:13 ततः शौलः तं अवदत्, “किमर्थं त्वं मम विरुद्धं षड्यंत्रं कृतवान्, त्वं च
यिसे पुत्रः, यतः त्वया तस्मै रोटिकां खड्गं च दत्त्वा अस्ति
तस्य कृते ईश्वरं पृष्टवान् यत् सः मम विरुद्धं उत्तिष्ठतु।
यथा अस्मिन् दिने?
22:14 तदा अहिमेलेकः राजानं प्रत्युवाच, कः च एतावता विश्वास्यः अस्ति
तव सर्वे दासाः दाऊद इव, यः राज्ञः जामाता, गच्छति च
तव आज्ञां, तव गृहे च गौरवपूर्णः अस्ति?
22:15 तदा अहं तस्य कृते ईश्वरं पृच्छितुं आरब्धवान् वा? मम दूरं भवतु: मा
राजा स्वदासाय, मम सर्वेभ्यः गृहेभ्यः च किमपि गणयति
पिता: यतः तव दासः एतत् सर्वं न्यूनाधिकं किमपि न जानाति स्म।
22:16 राजा अवदत्, त्वं अवश्यं म्रियसे अहिमेलेक, त्वं च तव सर्वैः सह
पितुः गृहम् ।
22:17 राजा तस्य परितः स्थितान् पदयात्रिकान् अवदत्, “परिवर्त्य वधं कुरुत।”
परमेश् वरस् य याजकाः, यतः तेषां हस्तः अपि दाऊदस्य समीपे अस्ति, तथा च
यतः ते कदा पलायितवान् इति ज्ञात्वा मम कृते तत् न दर्शितवन्तः। परन्तु द...
राज्ञः सेवकाः पतितुं हस्तं न प्रसारयन्ति स्म
भगवतः याजकाः।
22:18 तदा राजा डोएगं अवदत्, त्वं व्यावृत्तः, याजकानाम् उपरि पततु। तथा
एदोमदेशीयः डोएगः व्यावृत्तः, सः याजकानाम् उपरि पतित्वा तस्य उपरि हतवान्
दिनं चत्वारिंशत् पञ्च जनाः ये सनीफलं धारयन्ति स्म।
22:19 नोबः याजकनगरः तं खड्गधारेण प्रहृतवान्।
स्त्रीपुरुषौ बालदुग्धौ वृषा गदश्च तथा
मेषः, खड्गधारेण सह ।
22:20 अहितुबस्य पुत्रस्य अहिमेलकस्य एकः पुत्रः अबियाथरः।
पलायितः, दाऊदस्य पश्चात् पलायितवान्।
22:21 अबियाथरः दाऊदं दर्शितवान् यत् शाऊलः परमेश् वरस् य याजकान् हतः।
22:22 तदा दाऊदः अबियाथरं अवदत्, “तस्मिन् दिने अहं तत् ज्ञातवान् यदा एदोमः डोएगः
तत्र आसीत् यत् सः शाऊलं अवश्यमेव वक्ष्यति यत् मया मृत्युः कृतः
तव पितुः गृहस्य सर्वेषां व्यक्तिनां।
22:23 त्वं मया सह तिष्ठ, मा भयम्, यतः यः मम प्राणान् अन्वेषयति सः त्वां अन्वेषयति
जीवनं तु मया सह रक्षितः भविष्यसि।