१ शमूएलः
21:1 ततः दाऊदः नोबनगरं अहीमेलेकपुरोहितस्य समीपम् आगतः, अहिमेलेकः भीतः अभवत्
दाऊदस्य समागमे तं अवदत्, “किमर्थं त्वं एकाकी असि, न च
त्वया सह पुरुषः?
21:2 तदा दाऊदः अहीमेलेकं याजकं अवदत्, “राजा मम आज्ञां दत्तवान् यत् क
व्यापारे, मां च उक्तवान्, कश्चित् किमपि न ज्ञास्यतु
business whereabout अहं त्वां प्रेषयामि, यत् च मया त्वां आज्ञापितम्, अहं च
मम भृत्यान् तादृशे तादृशे स्थाने नियुक्ताः।
21:3 अतः तव हस्तस्य अधः किम् अस्ति? पञ्च रोटिकानि ददातु मे
मम हस्तः, यत् वा वर्तते।
21:4 तदा याजकः दाऊदं प्रत्युवाच, “अधः सामान्या रोटिका नास्ति।”
मम हस्तः, किन्तु पवित्रा रोटिका अस्ति; यदि युवकाः स्थापितवन्तः
स्वयं न्यूनातिन्यूनं स्त्रियाः कृते।
21:5 तदा दाऊदः याजकं प्रति अवदत्, “सत्यं स्त्रियः सन्ति
अस्मात् प्रायः एते त्रयः दिवसाः रक्षितः, यतः अहं बहिः आगतः, तथा च
युवकपात्राणि पवित्राणि, रोटिका च सामान्यरीत्या।
आम्, यद्यपि अद्य पात्रे पवित्रं जातम्।
21:6 ततः पुरोहितः तस्मै पवित्रं रोटिकां दत्तवान् यतः तत्र रोटिका नासीत् किन्तु
उष्णं रोटिकां स्थापयितुं परमेश् वरस् य पुरतः गृहीता दर्शनरोटिका
यस्मिन् दिने तत् अपहृतम् आसीत्।
21:7 तस्मिन् दिने शौलस्य दासानाम् एकः पुरुषः तत्र निरुद्धः आसीत्
भगवतः पुरतः; तस्य नाम डोएगः, एदोमी, यः प्रमुखः आसीत्
गोपालकाः ये शाऊलस्य आसन्।
21:8 तदा दाऊदः अहीमेलेकं अवदत्, “किं तव हस्तस्य अधः अत्र नास्ति।”
शूलं वा खड्गं वा? न हि मया खड्गं न च मम शस्त्राणि सह आनीतानि
मां, यतः राज्ञः व्यापारे त्वरस्य आवश्यकता आसीत्।
21:9 ततः पुरोहितः अवदत्, “गोलियथस्य पलिष्टस्य खड्गः, यस्य त्वं
एला उपत्यकायां हतः, पश्य, अत्र पटेन वेष्टितम् अस्ति
एफोडस्य पृष्ठतः यदि त्वं तत् ग्रहीतुं इच्छसि तर्हि तत् गृहाण यतः अन्यः नास्ति
तत् अत्र रक्षतु। दाऊदः अवदत्, “एवं कोऽपि नास्ति; ददातु मे ।
21:10 तस्मिन् दिने दाऊदः उत्थाय शाऊलभयात् पलायितः अकीशनगरं गतः
गाथराजः ।
21:11 अकीशस्य दासाः तम् अवदन्, किं न एषः दाऊदस्य राजा
भूमिः? किं ते तं नृत्येषु परस्परं न गायन्ति स्म।
शौलः स्वसहस्राणि, दाऊदः च दशसहस्राणि हतान्?
21:12 दाऊदः एतानि वचनानि हृदये निक्षिप्तवान्, तस्मात् भयभीतः च अभवत्
अचिषः गाथराजः ।
21:13 सः तेषां पुरतः स्वव्यवहारं परिवर्त्य उन्मत्तं कृतवान्
तेषां हस्तौ, द्वारस्य द्वारेषु च खरचयित्वा तस्य थूकं त्यजतु
तस्य दाढ्यस्य उपरि पततु।
21:14 तदा आकीशः स्वभृत्यान् अवदत्, “पश्यथ, यूयं मनुष्यः उन्मत्तः इति पश्यन्ति, अतः
तर्हि किं यूयं तं मम समीपम् आनयथ?
21:15 किं मम उन्मत्तजनानाम् आवश्यकता अस्ति यत् यूयं एतत् उन्मत्तं क्रीडितुं आनयथ
मम सन्निधौ मनुष्यः? किम् अयं मनुष्यः मम गृहे आगमिष्यति?