१ शमूएलः
20:1 दाऊदः रामानगरस्य नैयोथतः पलायितः आगत्य योनातनस्य समक्षं अवदत्।
मया किं कृतम् ? मम अधर्मः किम्? किं च मम पापं तव पुरतः
पिता, यत् सः मम प्राणान् अन्वेषयति?
20:2 सः तं अवदत्, “ईश्वरः न करोतु; त्वं न म्रियसे पश्य मे पिता
महत् वा लघु वा किमपि न करिष्यति, किन्तु सः तत् मां दर्शयिष्यति
किमर्थं मम पिता मम कृते एतत् वस्तु गोपयेत्? न तथा ।
20:3 दाऊदः अपि शपथं कृत्वा अवदत्, “तव पिता अवश्यं जानाति यत् अहं
तव नेत्रयोः अनुग्रहं प्राप्तवान्; सः कथयति, “योनातनं मा ज्ञापयतु।”
एतत् मा भूत् सः दुःखितः भवेत्, किन्तु यथा परमेश् वरः जीवति, तव प्राणा इव च
जीवति, मम मृत्युयोः मध्ये एकं पदं एव अस्ति।
20:4 तदा योनातनः दाऊदं अवदत्, “तव आत्मा यत् इच्छति तत् अहं पूरयिष्यामि।”
तव कृते कुरु।
20:5 दाऊदः योनातनं अवदत्, पश्यतु, श्वः अमावस्या अस्ति, अहं च
राज्ञा सह भोजने उपविष्टुं न विफलं कुर्यात्, किन्तु मां गच्छतु यथा अहं शक्नोमि
तृतीयदिनपर्यन्तं सायं यावत् क्षेत्रे निगूढः अस्मि।
20:6 यदि तव पिता मां किमपि स्मरति तर्हि वदतु, दाऊदः भृशं विज्ञां याचितवान्
मम कृते सः स्वनगरं बेथलेहेमनगरं प्रति धावतु, यतः तत्र वार्षिकं भवति
सर्वपरिवारस्य कृते तत्र यज्ञः।
२०:७ यदि एवं वदेत् साधु; तव दासः शान्तिं प्राप्स्यति, किन्तु यदि सः भवति
अतीव क्रोधः, तर्हि निश्चयं कुरु यत् दुष्टं तेन निर्धारितम्।
20:8 अतः त्वं भृत्येन सह दयां करिष्यसि; त्वं हि आनयसि
तव दासः त्वया सह परमेश् वरस् य सन्धिं करोतु, तथापि यदि
मयि अधर्मः भवतु, स्वयं मां वध; किमर्थं हि आनेतव्यम्
मां तव पितुः कृते?
20:9 तदा योनातनः अवदत्, “भवतः दूरं भवतु, यतः यदि अहं तत् निश्चयेन जानामि।”
दुष्टं मम पित्रा त्वयि आगन्तुं निश्चितम् आसीत्, तर्हि अहं न करिष्यामि
त्वां कथयतु?
20:10 तदा दाऊदः योनातनं अवदत्, “को मां वक्ष्यति? किं वा यदि तव पिता
त्वां रूक्षतया उत्तरं ददातु?
20:11 तदा योनातनः दाऊदम् अवदत्, “आगच्छ, क्षेत्रं गच्छामः।”
तौ च तौ क्षेत्रे निर्गतौ।
20:12 तदा योनातनः दाऊदं अवदत्, हे इस्राएलस्य परमेश्वरः, यदा अहं ध्वनिं कृतवान्
मम पिता श्वः कदापि, तृतीयदिने वा, पश्य, यदि
तत्र दाऊदस्य प्रति सद्भावः भवतु, तदा अहं भवतः समीपं न प्रेषयित्वा तत् दर्शयामि
त्वां;
20:13 परमेश् वरः योनाथन् इत्यस्मै एवम् अधिकं कुरु, किन्तु मम पिता यदि रोचते
दुष्कृतं कुरु, तदा अहं त्वां दर्शयिष्यामि, त्वां च प्रेषयिष्यामि, यत् त्वं
शान्तिपूर्वकं गच्छतु, परमेश् वरः भवद्भिः सह भवतु, यथा सः मम सह आसीत्
पिता।
20:14 त्वं च न केवलं मम जीवितावस्थायां मम दयालुतां दर्शयिष्यसि
भगवन्, अहं न म्रियमाणः।
20:15 किन्तु त्वं मम गृहात् सदा तव कृपां न छिन्दसि।
न तु यदा परमेश् वरः दाऊदस्य शत्रून् सर्वान् विच्छिन्नवान्
पृथिव्याः मुखम् ।
20:16 ततः योनातनः दाऊदस्य वंशजेन सह सन्धिं कृतवान् यत्, “अस्तु
दाऊदस्य शत्रुणां हस्ते अपि परमेश् वरः तत् अपेक्षते।
20:17 ततः योनातनः दाऊदं प्रेम्णा पुनः शपथं कृतवान् यतः सः
यथा सः स्वस्य आत्मानं प्रेम्णा पश्यति स्म।
20:18 तदा योनातनः दाऊदं अवदत्, श्वः अमावस्या अस्ति, त्वं च करिष्यसि
गम्यताम्, यतः तव आसनं शून्यं भविष्यति।
20:19 यदा त्वं त्रिदिनानि तिष्ठसि तदा त्वं शीघ्रं अवतरिष्यसि।
आगच्छन्तु च यत्र त्वं व्यापारे निगूढः अभवः
हस्ते आसीत्, एजेलस्य शिलायाः समीपे एव तिष्ठति।
20:20 अहं च तस्य पार्श्वे त्रीणि बाणानि निपातयिष्यामि यथा अहं क
निशानम् ।
20:21 पश्यतु अहं एकं बालकं प्रेषयिष्यामि यत्, गच्छ, बाणान् अन्वेष्यताम्। यदि अहम्
स्पष्टतया बालकं वद, पश्य, बाणाः तव पार्श्वे सन्ति।
तान् गृहाण; तदा त्वं आगच्छतु, यतः तव शान्तिः अस्ति, न च क्षतिः। यथा
प्रभुः जीवति।
20:22 किन्तु यदि अहं युवकं प्रति एवं वदामि, पश्य, बाणाः परे सन्ति
त्वां; गच्छ, यतः परमेश् वरः त्वां प्रेषितवान्।
20:23 यत् च त्वया मया च उक्तं तस्य विषये पश्य, यत्...
भगवन् तव मम च मध्ये सदा भवतु।
20:24 तदा दाऊदः क्षेत्रे निगूढः अभवत्, अमावस्यामासस्य आगते च...
राजा मांसभक्षणाय तं उपविष्टवान्।
20:25 राजा च अन्यसमयवत् स्वपीठे समीपस्थे आसने अपि उपविष्टवान्
भित्तिः, योनातनः उत्थितः, अब्नेरः शाऊलस्य दाऊदस्य च पार्श्वे उपविष्टवान्
स्थानं शून्यम् आसीत् ।
20:26 तथापि तस्मिन् दिने शौलः किमपि न उक्तवान् यतः सः चिन्तितवान्।
तस्य किमपि घटितम्, सः न शुद्धः; नूनं सः शुद्धः नास्ति।
20:27 ततः परं परे दिने द्वितीयदिनम् आसीत्
मासः दाऊदस्य स्थानं शून्यम् आसीत्, शाऊलः योनातनं स्वकीयम् अवदत्
पुत्रः, यिस्सीपुत्रः श्वः वा किमर्थं भोजनार्थम् आगतः।
न च अद्य?
20:28 तदा योनातनः शाऊलम् अवदत्, “दाऊदः मम गन्तुं प्रार्थितवान्
बेथलेहेम : १.
20:29 सः अवदत्, “प्रार्थयामि, मां गच्छतु; अस्माकं हि कुटुम्बस्य यज्ञः अस्ति
नगरं; मम भ्राता च मां तत्र भवितुं आज्ञापितवान्, अधुना यदि
मया तव नेत्रयोः अनुग्रहः प्राप्तः, अहं प्रार्थयामि, पश्यामि च
मम भ्रातरः। अतः सः राज्ञः मेजस्य समीपं न आगच्छति।
20:30 ततः शौलस्य क्रोधः योनातनस्य विरुद्धं प्रज्वलितः, सः तं अवदत्।
विकृतविद्रोही पुत्र त्वं किं न जानामि त्वया
यशैपुत्रं तव भ्रमाय, भ्रमाय च चितवान्
तव मातुः नग्नतायाः?
20:31 यावत् यशैपुत्रः भूमौ जीवति तावत् त्वं न करिष्यसि
प्रतिष्ठितः भव, न च तव राज्यम्। अतः इदानीं प्रेष्य तं समीपं आनयतु
मां, सः अवश्यमेव म्रियते।
20:32 ततः योनातनः स्वपितरं शौलं प्रत्युवाच, किमर्थम्
किं सः हतः भविष्यति? किं कृतवान्?
20:33 ततः शौलः तं प्रहारार्थं शूलं पातितवान्, येन योनातनः तत् ज्ञातवान्
तस्य पितुः दाऊदस्य वधः निर्धारितः आसीत्।
20:34 ततः योनातनः घोरः क्रुद्धः मेजात् उत्थाय मांसं न खादितवान्
मासस्य द्वितीयदिने सः दाऊदस्य विषये दुःखितः अभवत् यतः तस्य
पिता तस्मै लज्जां कृतवान् आसीत्।
20:35 ततः प्रातःकाले योनातनं निर्गतवान्
क्षेत्रं दाऊदेन सह निर्धारितसमये, तस्य सह किञ्चित् बालकः च।
20:36 सः स्वबालकं अवदत्, धावतु, इदानीं ज्ञातव्यं यत् अहं ये बाणाः निपातयामि।
यथा च बालकः धावति स्म, तथैव सः तस्मात् परं बाणं निपातितवान्।
20:37 यदा बालकः योनाथनस्य बाणस्थानम् आगतः
शूट्, जोनाथन् बालकस्य पश्चात् आक्रोशितवान्, उक्तवान् च, किं न परः बाणः
त्वां?
20:38 ततः योनातनः बालकस्य पश्चात् आक्रोशितवान्, “वेगं कुरु, त्वरितम्, मा तिष्ठतु।” तथा
योनातनस्य बालकः बाणान् सङ्गृह्य स्वामिनः समीपम् आगतः।
20:39 किन्तु बालकः किमपि न जानाति स्म, केवलं योनातनः दाऊदः च एतत् विषयं ज्ञातवन्तौ।
20:40 तदा योनातनः स्वबालकाय स्वतोपं दत्त्वा तं अवदत्, “गच्छ।
तान् नगरं प्रति वहन्तु।
20:41 बालकः गतमात्रेण दाऊदः एकस्मात् स्थानात् बहिः उत्थितः
दक्षिणे भूमौ मुखेन पतित्वा त्रीणि प्रणम्य
times: परस्परं चुम्बनं कृत्वा परस्परं रोदिति स्म, यावत्
दाऊदः अतिक्रान्तवान्।
20:42 तदा योनातनः दाऊदं अवदत्, “यथा वयं उभौ शपथं कृतवन्तौ, तथैव शान्तिपूर्वकं गच्छतु।”
अस्माकं भगवतः नाम्ना कथयन् यत्, परमेश् वरः मम भवतः च मध्ये भवतु।
मम बीजस्य तव बीजस्य च मध्ये सदा। स उत्थाय गतः।
योनाथन् नगरं गतः।