१ शमूएलः
19:1 ततः शाऊलः स्वपुत्रं योनातनं तस्य सर्वेभ्यः सेवकेभ्यः च अवदत् यत् ते
दाऊदं मारयेत्।
19:2 किन्तु शाऊलस्य पुत्रः योनातनः दाऊदस्य विषये बहु प्रसन्नः अभवत्, ततः योनातनः अवदत्
दाऊदः कथयति स्म, मम पिता शाऊलः त्वां मारयितुम् इच्छति
प्रार्थयस्व, प्रातः यावत् आत्मनः सावधानतां कुरु, गुप्तरूपेण च तिष्ठ
स्थापयित्वा निगूढं कुरु।
19:3 अहं च निर्गत्य मम पितुः पार्श्वे तिष्ठामि यस्मिन् क्षेत्रे त्वं
कला, अहं च भवतः पित्रा सह संवादं करिष्यामि; यच्च पश्यामि, यत् अहम्
वक्ष्यति ते।
19:4 ततः योनातनः दाऊदस्य विषये स्वपितरं शाऊलं प्रति हितं कृत्वा अवदत्
तं, राजा स्वसेवकस्य दाऊदस्य विरुद्धं पापं मा कुरु। यतः सः
त्वां प्रति पापं न कृतवान्, तस्य कार्याणि कृतानि इति कारणतः
त्वा-वार्ड अतीव उत्तमः : १.
19:5 यतः सः स्वप्राणान् हस्ते निधाय पलिष्टीयं हतं च
परमेश् वरः सर्वस् य इस्राएलस् य कृते महत् मोक्षं कृतवान् , त्वया तत् दृष् ट् वा कृतम्
आनन्दय, अतः त्वं निर्दोषशोणितस्य विरुद्धं पापं करिष्यसि, वधं कर्तुं
दाऊदः कारणं विना?
19:6 ततः शाऊलः योनातनस्य वाणीं श्रुत्वा शौलः शपथं कृतवान्, “यथा...
प्रभुः जीवति, सः न हतः।
19:7 तदा योनातनः दाऊदं आहूय तानि सर्वाणि योनातनं तस्मै दर्शितवान्। तथा
योनातनः दाऊदं शाऊलस्य समीपम् आनयत्, सः च कालवत् तस्य समीपे आसीत्
भूत।
19:8 ततः पुनः युद्धम् अभवत्, ततः दाऊदः बहिः गत्वा युद्धं कृतवान्
पलिष्टीयान् महता वधेन तान् हत्वा; ते च पलायिताः
तस्य।
19:9 ततः परमेश् वरस् य दुष् टात् मा शाऊलस् य गृहे उपविशन् आसीत्
शूलं हस्ते कृत्वा दाऊदः हस्तेन क्रीडति स्म।
19:10 ततः शाऊलः दाऊदं भित्तिपर्यन्तं शूलेन प्रहारं कर्तुम् इच्छति स्म, किन्तु सः
शौलस्य सान्निध्यात् स्खलितः, सः च शूलं प्रहारं कृतवान्
wall: दाऊदः पलायितः, तस्याः रात्रौ पलायितः।
19:11 शाऊलः अपि दाऊदस्य गृहं प्रति दूतान् प्रेषितवान् यत् ते तस्य निरीक्षणं कर्तुं, वधं च कर्तुं च
तं प्रातःकाले मीकल दाऊदस्य पत्नी तं अवदत्, “यदि त्वं
अद्य रात्रौ मा तव प्राणान् रक्ष, श्वः त्वं हतः भविष्यसि।
19:12 ततः मीकलः दाऊदं खिडकीद्वारा अवतरितवान्, ततः सः गत्वा पलायितः, ततः...
पलायितः ।
19:13 ततः मीकलः प्रतिमाम् आदाय शयने स्थापयित्वा तस्य तकियाम् अस्थापयत्
बकरोमाणि तस्य बलस्य कृते, पटेन च आवृत्य।
19:14 यदा शाऊलः दाऊदं ग्रहीतुं दूतान् प्रेषितवान् तदा सा अवदत्, “सः रोगी अस्ति।”
19:15 ततः शाऊलः पुनः दूतान् दाऊदं द्रष्टुं प्रेषितवान् यत्, “तम् आनयतु।”
मां शयने, यत् अहं तं हन्तुं शक्नोमि।
19:16 यदा दूताः प्रविशन्ति स्म, तदा पश्यन्तु, तत्र प्रतिमा आसीत्
शय्या, बकरोमस्य तकिया सह तस्य बलस्य कृते।
19:17 ततः शौलः मीकलं अवदत्, “किमर्थं त्वं मां एवं वञ्चयित्वा प्रेषितवान्
मम शत्रुः, सः पलायितः इति? ततः मीकलः शौलम् अवदत्, “सः अवदत्।”
मां, मां गच्छतु; किमर्थं त्वां हनिष्यामि ?
19:18 ततः दाऊदः पलायितः सन् पलायितः सन् शमूएलस्य समीपं रामानगरं गत्वा तस्मै अवदत्
यत् किमपि शौलेन तस्य कृते कृतम् आसीत्। स शमूएलेन सह गत्वा तत्र निवसति स्म
नैओथ् ।
19:19 ततः शाऊलः कथितः यत् पश्यतु, दाऊदः रामानगरस्य नैयोत्नगरे अस्ति।
19:20 ततः शाऊलः दाऊदं ग्रहीतुं दूतान् प्रेषितवान्, ते च तेषां समूहं दृष्टवन्तः
भविष्यद्वाणीः भविष्यद्वाणीं कुर्वन्तः शमूएलः च तेषां उपरि नियुक्तः।
परमेश् वरस् य आत् मा शाऊलस् य दूतानां उपरि आसीत्
भविष्यवाणीं कृतवान् ।
19:21 शाऊलः तत् कथितं तदा सः अन्ये दूतान् प्रेषितवान्, ते च भविष्यद्वाणीं कृतवन्तः
अथो। शाऊलः पुनः तृतीयवारं दूतान् प्रेषितवान्, ते च
भविष्यद्वाणी अपि अकरोत्।
19:22 ततः सः रामाम् अपि गत्वा सेचुनगरे स्थितं महान् कूपम् आगतः।
सः पृष्टवान्, “शमूएलः दाऊदः च कुत्र स्तः?” कश्चित् अवदत्, पश्य, .
ते रामस्य नैयोथ् इत्यत्र भवन्ति।
19:23 ततः सः तत्र रामानगरे नैयोत्नगरं गतः, ततः परमेश् वरस् य आत् मा आसीत्
सः अपि गतः, भविष्यद्वाणीं च कृतवान्, यावत् सः नैयोत्-नगरम् आगतः
रामः ।
19:24 सः स्ववस्त्राणि अपि उद्धृत्य शमूएलस्य पुरतः भविष्यद्वाणीं कृतवान्
तथैव तत् सर्वं दिवसं तां सर्वं रात्रौ च नग्नः शयनं करोति।
अत एव ते कथयन्ति, “किं शाऊलः अपि भविष्यद्वादिषु अस्ति?”