१ शमूएलः
18:1 यदा सः शाऊलस्य समीपे वक्तुं समाप्तवान् तदा
योनातनस्य आत्मा दाऊदस्य प्राणेन सह सम्बद्धः आसीत्, योनातनस्य च प्रेम्णः आसीत्
तं स्वात्मत्वेन।
18:2 तस्मिन् दिने शौलः तं गृहीत्वा स्वगृहं न गन्तुं इच्छति स्म
पितुः गृहम् ।
18:3 ततः योनातनः दाऊदः च सन्धिं कृतवन्तौ यतः सः तं स्वस्य इव प्रेम्णा पश्यति स्म
आत्मा।
18:4 ततः योनातनः स्वस्य उपरि यत् वस्त्रं आसीत् तत् उद्धृत्य तत् दत्तवान्
दाऊदं तस्य वस्त्राणि च खड्गं धनुषं च
तस्य मेखला।
18:5 ततः दाऊदः यत्र यत्र शौलः प्रेषितवान् तत्र तत्र निर्गत्य व्यवहारं कृतवान्
बुद्धिपूर्वकं शौलः तं युद्धपुरुषाणां आधिपत्यं कृतवान्, सः च
सर्वेषां जनानां दृष्टौ, शाऊलस्य सेवकानाम् अपि दृष्टौ।
18:6 यदा ते आगच्छन्ति स्म तदा दाऊदः प्रत्यागतवान्
पलिष्टीयस्य वधः, यत् स्त्रियः सर्वेभ्यः नगरेभ्यः बहिः आगताः
इस्राएलः गायन् नृत्यन् च राजानं शाऊलं मिलितुं शौलं ताब्रेटैः सह आनन्देन च।
संगीतवाद्यैः च सह।
18:7 ततः स्त्रियः क्रीडन्तः परस्परं उत्तरं दत्तवन्तः, “शौलस्य अस्ति।”
सहस्राणि, दाऊदः दशसहस्राणि च हता।
18:8 ततः शौलः अतीव क्रुद्धः अभवत्, तस्मात् वचनं तस्य मनसि अप्रियं जातम्। स च आह ।
ते दाऊदस्य कृते दशसहस्राणि आरोपितवन्तः, मम च
ascribed but thousands: किं च तस्य राज्यं विना अधिकं स्यात्?
18:9 ततः परं शाऊलः दाऊदस्य दृष्टिपातं कृतवान्।
18:10 परेण दिने परमेश् वरात् दुष्टात्मा आगतः
शाऊलस्य उपरि सः गृहस्य मध्ये भविष्यद्वाणीं कृतवान्, दाऊदः क्रीडति स्म
तस्य हस्तेन अन्यसमयवत् शौलस्य हस्ते शूलम् आसीत्
हस्त।
18:11 ततः शौलः शूलं क्षिप्तवान्; यतः सः अवदत्, “अहं दाऊदं यावत् अपि प्रहारयिष्यामि।”
तेन सह भित्तिः । दाऊदः द्विवारं स्वसन्निधौ परिहृतवान्।
18:12 शाऊलः दाऊदात् भयभीतः अभवत् यतः परमेश् वरः तस्य समीपे आसीत्, आसीत् च
शाऊलात् प्रस्थितः।
18:13 अतः शौलः तं दूरीकृत्य क
सहस्रं; सः निर्गत्य जनानां पुरतः आगतः।
18:14 दाऊदः सर्वेषु मार्गेषु बुद्धिपूर्वकं व्यवहारं कृतवान्। परमेश् वरः च सह आसीत्
तस्य।
18:15 अतः यदा शौलः अतीव बुद्धिमान् व्यवहारं करोति इति दृष्ट्वा सः अभवत्
तस्मात् भीतः ।
18:16 किन्तु सर्वे इस्राएलाः यहूदाः च दाऊदं प्रेम्णा पश्यन्ति स्म, यतः सः बहिः गत्वा अन्तः आगतः
तेषां पुरतः।
18:17 ततः शाऊलः दाऊदं अवदत्, पश्य मम अग्रजा मेराब, अहं तस्याः दास्यामि
त्वां भार्यारूपेण केवलं त्वं मम कृते वीरः भूत्वा परमेश् वरस्य युद्धानि युध्यस्व।
शौलः अवदत्, मम हस्तः तस्य उपरि मा भवतु, किन्तु तस्य हस्तः
पलिष्टियाः तस्य उपरि भवन्तु।
18:18 तदा दाऊदः शौलम् अवदत्, अहं कोऽस्मि? किं च मम जीवनं पितुः वा
इस्राएलदेशे कुटुम्बं यत् अहं राज्ञः जामाता भवेयम्?
18:19 किन्तु तस्मिन् काले अभवत् यदा मेराबः शाऊलस्य कन्यायाः कृते भवितुम् अर्हति स्म
दाऊदस्य कृते दत्ता यत् सा मेहोलाथीयस्य अद्रिएलस्य कृते दत्ता
भार्या।
18:20 ततः शौलस्य पुत्री मीकलः दाऊदं प्रेम्णा शौलं कथितवन्तः
वस्तु तं प्रसन्नं कृतवान्।
18:21 ततः शौलः अवदत्, अहं तस्मै तां दास्यामि, येन सा तस्य जालं भवेत्
येन पलिष्टीनां हस्तः तस्य विरुद्धं भवेत्। अतः शौलः अवदत्
दाऊदं प्रति, त्वम् अद्य द्वयोः मध्ये मम जामाता भविष्यसि।
18:22 ततः शाऊलः स्वसेवकान् आज्ञापयत्, “दाऊदेन सह गुप्तरूपेण वार्तालापं कुरुत।
कथयतु, पश्य, राजा त्वां सर्वभृत्येषु च आनन्दं प्राप्नोति
त्वां प्रेम कुरु, अतः इदानीं राज्ञः जामाता भव।
18:23 शाऊलस्य सेवकाः तानि वचनानि दाऊदस्य कर्णेषु अवदन्। दाऊदश्च
उवाच, पश्यन् राज्ञः जामाता भवितुं भवतः कृते लघुः प्रतीयते
यत् अहं दरिद्रः, लघुमान्यः च अस्मि?
18:24 ततः शाऊलस्य दासाः तस्मै अवदन्, “दाऊदः एवम् उक्तवान्।”
18:25 ततः शौलः अवदत्, यूयं दाऊदं प्रति एवं वदथ, राजा कञ्चित् न इच्छति
दहेजं, किन्तु पलिष्टीनां शतं अग्रचर्मं, प्रतिशोधार्थं
राज्ञः शत्रवः । किन्तु शाऊलः दाऊदस्य हस्तेन पतितुं चिन्तितवान्
पलिष्टियाः।
18:26 यदा तस्य सेवकाः दाऊदस्य वचनं कथितवन्तः तदा दाऊदः प्रसन्नः अभवत्
राज्ञः जामाता भवतु, दिवसाः अपि न व्यतीताः।
18:27 अतः दाऊदः उत्थाय गतः, सः स्वपुरुषैः सह तस्य वधं कृतवान्
पलिष्टियाः द्विशतं पुरुषाः; दाऊदः तेषां अग्रचर्मम् आनयत्, ते च
तान् पूर्णकथारूपेण राज्ञा दत्तवान्, यत् सः राज्ञः पुत्रः भवेत्
विधि। ततः शौलः स्वपुत्रीं मीकलं भार्याय दत्तवान्।
18:28 ततः शौलः दृष्ट्वा ज्ञातवान् यत् परमेश् वरः दाऊदस्य, मीकलस्य च सह अस्ति
शौलस्य कन्या तं प्रेम्णा पश्यति स्म।
18:29 ततः शाऊलः दाऊदात् अधिकं भयभीतः अभवत्। शाऊलः दाऊदस्य शत्रुः अभवत्
निरन्तरम् ।
18:30 ततः पलिष्टीनां प्रधानाः निर्गतवन्तः, ततः अभवत्।
तेषां गमनानन्तरं दाऊदः सर्वेभ्यः अधिकं बुद्धिमान् व्यवहारं कृतवान्
शाऊलस्य सेवकाः; यथा तस्य नाम बहु निर्धारितम् आसीत्।