१ शमूएलः
17:1 पलिष्टियाः युद्धाय स्वसैन्यानि सङ्गृह्य आसन्
यहूदादेशस्य शोचोह-नगरे समागत्य स्तम्भं कृतवन्तः
शोचोहस्य अजेकायाश्च मध्ये इफिसदम्मीमनगरे।
17:2 ततः शाऊलः इस्राएलस्य पुरुषाः च समागत्य तस्य समीपे स्थिताः आसन्
एला उपत्यकायां पलिष्टिनां विरुद्धं युद्धं कृतवान्।
17:3 ततः पलिष्टियाः एकतः पर्वतस्य उपरि स्थिताः, इस्राएलः च
परे पर्वतस्य उपरि स्थितवान्, तयोः मध्ये एकः द्रोणी आसीत्
ते।
17:4 ततः पलिष्टीनां शिबिरात् एकः नाम्नः बहिः गतः
गाथस्य गोलियथः, यस्य ऊर्ध्वता षड्हस्तः, विस्तारः च आसीत्।
17:5 तस्य शिरसि पीतले शिरस्त्राणं आसीत्, सः क
मेलस्य कोटः; तस्य कोटस्य भारः पञ्च शेकेलसहस्राणि आसीत्
पीतलम् ।
17:6 तस्य पादयोः पीतलकस्य खण्डाः, मध्ये पीतलस्य लक्ष्यं च आसीत्
तस्य स्कन्धौ ।
17:7 तस्य शूलदण्डः बुनकरस्य मयूखसदृशः आसीत्; तस्य च शूलस्य
शिरः षट्शतशेकेललोहभारः आसीत्, एकः कवचधारकः गतः
तस्य पुरतः ।
17:8 ततः सः स्थित्वा इस्राएलस्य सेनाः आह्वयन् तान् अवदत्।
किमर्थं यूयं स्वयुद्धं स्थापयितुं निर्गताः? किं अहं पलिष्टीयः नास्मि,
यूयं च शौलस्य दासाः? भवतः कृते पुरुषं चिनोतु, सः अवतरतु
मम कृते।
१७:९ यदि सः मया सह युद्धं कर्तुं शक्नोति, मां हन्तुं च शक्नोति तर्हि वयं भवतः भविष्यामः
दासाः, किन्तु यदि अहं तस्य विरुद्धं विजयं प्राप्य तं हन्ति तर्हि यूयं भविष्यथ
अस्माकं सेवकाः, अस्मान् सेवन्ते च।
17:10 तदा पलिष्टिः अवदत्, “अद्य अहं इस्राएलस्य सेनाः अवहेलयामि। ददातु मे क
मनुष्य, यथा वयं मिलित्वा युद्धं कुर्मः।
17:11 यदा शाऊलः सर्वे इस्राएलः च पलिष्टीयस्य वचनं श्रुतवन्तः
विक्षिप्तः, अतीव भीतः च।
17:12 दाऊदः बेथलेहेमयहूदानगरस्य तस्य एफ्राथीयाः पुत्रः आसीत्, यस्य नाम आसीत्
जेस्सी आसीत्; तस्य अष्टौ पुत्राः आसन्, सः पुरुषः वृद्धः यावत् मनुष्याणां मध्ये गतः
शौलस्य काले मनुष्यः।
17:13 यिस्सीयाः ज्येष्ठाः त्रयः पुत्राः गत्वा शौलस्य अनुसरणं कृत्वा युद्धं प्रति गतवन्तः।
तस्य त्रयाणां पुत्राणां नाम ये युद्धाय गतवन्तः ते एलियाब थे
प्रथमः, तदनन्तरं अबिनदाबः, तृतीयः शम्मः च।
17:14 दाऊदः कनिष्ठः आसीत्, ज्येष्ठाः त्रयः शाऊलस्य अनुसरणं कृतवन्तः।
17:15 किन्तु दाऊदः गत्वा शाऊलात् पितुः मेषान् पोषयितुं प्रत्यागतवान्
बेथलेहेम।
17:16 ततः पलिष्टीयः प्रातः सायं च समीपं गत्वा उपस्थितः अभवत्
चत्वारिंशत् दिवसाः।
17:17 येस्सी स्वपुत्रं दाऊदं अवदत्, “अधुना तव भ्रातृणां कृते एकैकं एफाहं गृहाण
एतत् शुष्कं धान्यं, एतानि दश रोटिकानि च, भवतः समीपं शिबिरं प्रति धावतु
भ्रातरः ।
17:18 एतानि दश पनीराणि तेषां सहस्रस्य कप्तानस्य समीपं नीत्वा पश्यन्तु
कथं तव भ्रातरः प्रतिज्ञां गृह्णन्ति।
17:19 शाऊलः ते च सर्वे इस्राएलजनाः च द्रोणिकायां आसन्
एला, पलिष्टैः सह युद्धं कुर्वन्।
17:20 ततः दाऊदः प्रातःकाले उत्थाय मेषान् क
रक्षकः, गृहीत्वा च गतः, यथा यिश्या आज्ञां दत्तवान्; स च आगतः
खातं यथा गणः युद्धाय गच्छति स्म, उद्घोषयति स्म
युद्धम् ।
17:21 यतः इस्राएलः पलिष्टिभिः च युद्धं सङ्गृहीताः आसन्, तेषां विरुद्धं सेना
सैन्यदल।
17:22 ततः दाऊदः स्वयानं वाहनपालकस्य हस्ते त्यक्तवान्।
सेनायां धावित्वा आगत्य स्वभ्रातृन् अभिवादितवान्।
17:23 यदा सः तेषां सह सम्भाषमाणः आसीत्, तदा पश्यतु, तत्र चॅम्पियनः, यः...
गाथस्य पलिष्टीयः, गोलियथः नामतः, सेनाभ्यः बहिः
पलिष्टियाः तदेव वचनं वदन्ति स्म, दाऊदः श्रुतवान्
ते।
17:24 इस्राएलस्य सर्वे जनाः तं पुरुषं दृष्ट्वा तस्मात् पलायिताः,...
भयभीताः आसन् ।
17:25 इस्राएलस्य जनाः अवदन्, “किं यूयं दृष्टवन्तः यत् एषः उपरि आगतः?
अवश्यमेव इस्राएलस्य अवहेलनाय सः उपरि आगतः, भविष्यति च यः मनुष्यः
तं हन्ति, राजा तं महता धनेन सम्पन्नं करिष्यति, दास्यति च
तं स्वपुत्रीं कृत्वा इस्राएलदेशे तस्य पितुः गृहं मुक्तं कुरुत।
17:26 ततः दाऊदः तस्य पार्श्वे स्थितान् पुरुषान् अवदत्, किं भविष्यति
यः पुरुषः अस्य पलिष्टीयस्य वधं करोति, अपमानं च हरति
इजरायलतः? अयम् अस्खलितः पलिष्टीयः कोऽस्ति यत् सः कर्तव्यः।”
जीवितेश्वरस्य सेनाः अवहेलयन्ति?
17:27 ततः प्रजाः तस्मै एवं प्रत्युवाच, एवं भविष्यति
तं हन्ति पुरुषं प्रति कृतम्।
17:28 तस्य ज्येष्ठभ्राता एलियाबः पुरुषैः सह वचनं श्रुतवान्। तथा
एलियाबस्य क्रोधः दाऊदस्य विरुद्धं प्रज्वलितः, सः अवदत्, “त्वं किमर्थम् आगतः।”
अत्र अधः ? केन सह त्वया तानि अल्पानि मेषाः त्यक्ताः
प्रान्तरम्? अहं तव अभिमानं तव हृदयस्य दुष्टतां च जानामि; कृते
त्वं युद्धं द्रष्टुं अवतरसि।
17:29 तदा दाऊदः अवदत्, “अधुना अहं किं कृतवान्? किं न कारणम्?
17:30 ततः सः तस्मात् परं प्रति गत्वा तथैव उक्तवान्।
प्रजाः पुनः पूर्वप्रकारेण तस्मै उत्तरं दत्तवन्तः।
17:31 दाऊदस्य वचनं श्रुत्वा ते तानि अभ्यासं कृतवन्तः
शाऊलस्य पुरतः सः तं आहूय प्रेषितवान्।
17:32 दाऊदः शाऊलम् अवदत्, “तस्य कारणेन कस्यचित् हृदयं क्षीणं मा भवतु। तव
सेवकः गत्वा अस्मिन् पलिष्टेन सह युद्धं करिष्यति।
17:33 ततः शाऊलः दाऊदं अवदत्, “त्वं अस्य पलिष्टस्य विरुद्धं गन्तुं न शक्नोषि।”
तेन सह युद्धं कर्तुं, त्वं हि यौवन एव, स च युद्धपुरुषः
तस्य यौवनम् ।
17:34 दाऊदः शौलम् अवदत्, “तव दासः स्वपितुः मेषान् तत्रैव पालयति स्म
सिंहः, ऋक्षः च आगत्य मेषात् एकं मेषं गृहीतवान्।
17:35 अहं तस्य पश्चात् निर्गत्य तं प्रहृत्य तस्य बहिः मोचितवान्
मुखम्: यदा सः मम विरुद्धं उत्थितः, तदा अहं तं दाढ्येन गृहीतवान्, च
तं प्रहृत्य हतवान्।
17:36 तव दासः सिंहं ऋक्षं च हतवान्, अयं च अखतनाम्
पलिष्टीयः तेषु एकः इव भविष्यति, यतः सः तेषां सेनाः अवहेलितवान्
जीवित ईश्वरः।
17:37 दाऊदः अपि अवदत्, “यः परमेश् वरः मां पङ्गुतः मुक्तवान्
सिंहः, ऋक्षपङ्गुतः च मां हस्तात् मोचयिष्यति
अस्य पलिष्टस्य। शाऊलः दाऊदम् अवदत् , “गच्छ, परमेश् वरः सह भवतु।”
त्वा ।
17:38 ततः शाऊलः दाऊदं स्वकवचेन सज्जीकृतवान्, सः पीतले शिरस्त्राणं च धारयति स्म
तस्य शिरः; अपि च सः तं मेलकोटेन सज्जीकृतवान्।
17:39 दाऊदः स्वस्य कवचस्य उपरि खड्गं बद्ध्वा गन्तुं प्रयत्नं कृतवान्। स हि
न सिद्धं कृतवान् आसीत् । दाऊदः शौलम् अवदत् , “अहं एतैः सह गन्तुं न शक्नोमि; कृते
मया तानि न सिद्धानि। दाऊदः तान् विसृजति।
17:40 ततः सः स्वदण्डं हस्ते गृहीत्वा पञ्च स्निग्धाः शिलाः चिनोति स्म
नदीयाः, तान् गोपालपुटे स्थापयित्वा यत् तस्य आसीत्, क
स्क्रिप्; तस्य गोफणं तस्य हस्ते आसीत्, सः च समीपं गतः
पलिस्तीनी।
17:41 ततः पलिष्टिः आगत्य दाऊदस्य समीपं गतः। पुरुषश्च यत्
नग्नं कवचं तस्य पुरतः अगच्छत्।
17:42 यदा पलिष्टीयः परितः पश्यन् दाऊदं दृष्टवान् तदा सः तं अवहेलितवान्।
सः हि यौवनः, रक्तवर्णः, सुन्दरः मुखः च आसीत्।
17:43 ततः पलिष्टिः दाऊदं अवदत्, “किं अहं श्वः अस्मि यत् त्वं मम समीपं गच्छसि।”
दण्डैः सह? पलिष्टीयः दाऊदं स्वदेवैः शापं दत्तवान्।
17:44 ततः पलिष्टीयः दाऊदम् अवदत्, मम समीपम् आगच्छ, अहं तव मांसं दास्यामि
वायुपक्षिभ्यः क्षेत्रपशूभ्यः च।
17:45 तदा दाऊदः पलिष्टीयं अवदत्, “त्वं खड्गेन सह मम समीपम् आगच्छसि,...
शूलेन कवचेन च, अहं तु तव नाम्ना आगच्छामि
सेनापतिः, इस्राएलसैन्यानां परमेश्वरः, यस्य त्वया अवज्ञा कृता।
17:46 अद्य परमेश् वरः त्वां मम हस्ते समर्पयिष्यति; अहं च प्रहरिष्यामि
त्वां शिरः हृत्वा तव; अहं च शवान् दास्यामि
अद्य पलिष्टीनां सेना वायुपक्षिणां कृते, तेषां कृते च
पृथिव्याः वन्यपशवः; यत् सर्वा पृथिवी ज्ञास्यति यत् अस्ति क
इस्राएलदेशे परमेश्वरः।
17:47 अयं सर्वः सभा ज्ञास्यति यत् परमेश् वरः खड्गेन च न तारयति
शूल, यतः युद्धं परमेश् वरस् य एव, सः त्वां अस् माकं दास्यति
हस्तौ ।
17:48 यदा पलिष्टीयः उत्थाय आगत्य समीपं गतः
दाऊदं मिलितुं सः दाऊदः त्वरितवान्, सेनायाः समीपं धावितवान् च
पलिस्तीनी।
17:49 दाऊदः स्वहस्तं स्वपुटे स्थापयित्वा ततः शिलाखण्डं, व्यङ्ग्यं च गृहीतवान्
तत्, तस्य ललाटे पलिष्टिनं प्रहारं कृतवान्, यस्मिन् शिला निमग्नः अभवत्
तस्य ललाटं; सः भूमौ मुखेन पतितः।
17:50 ततः दाऊदः पलिष्टीयस्य उपरि प्रहारं पाषाणेन च विजयं प्राप्तवान्।
पलिष्टीयं प्रहृत्य तं मारितवान्; किन्तु खड्गः नासीत्
दाऊदस्य हस्तः।
17:51 अतः दाऊदः धावित्वा पलिष्टीयस्य उपरि स्थित्वा तस्य खड्गं गृहीतवान्।
तस्य आवरणात् बहिः आकृष्य तं हत्वा तस्य छिनत्ति
तेन शिरः । यदा पलिष्टियाः स्वस्य नायकं मृतं दृष्टवन्तः।
ते पलायिताः।
17:52 इस्राएलस्य यहूदायाश्च पुरुषाः उत्थाय उद्घोषयन्तः अनुसृत्य च
पलिष्टियाः, यावत् त्वं द्रोणीं एक्रोनद्वारेषु च न आगमिष्यथ।
ततः पलिष्टीनां क्षतविक्षताः शारैममार्गे पतिताः।
गाथपर्यन्तं एक्रोनपर्यन्तं च।
17:53 इस्राएलस्य सन्तानाः पलिष्टीनां अनुसरणं कृत्वा प्रत्यागतवन्तः।
ते च तेषां तंबूनां दूषणं कृतवन्तः।
17:54 ततः दाऊदः पलिष्टस्य शिरः गृहीत्वा यरुशलेमनगरं नीतवान्।
किन्तु सः स्वस्य तंबूमध्ये स्वकवचम् अस्थापयत्।
17:55 यदा शाऊलः दाऊदं पलिष्टिनां विरुद्धं गच्छन्तं दृष्ट्वा अवदत्
अब्नेर्, गणस्य कप्तानः, अब्नेर्, कस्य पुत्रः अयं युवकः? तथा
अब्नेर उवाच यथा तव प्राणा राजन् अहं वक्तुं न शक्नोमि।
१७ - ५६ - राजा च उक्तवान् कस्य पुत्रः विघ्नः इति पृच्छतु ।
17:57 यदा दाऊदः पलिष्टीयस्य वधात् प्रत्यागतवान् तदा अब्नेरः गृहीतवान्
तं शौलस्य समक्षं नीत्वा पलिष्टस्य शिरः स्वे आनयत्
हस्त।
17:58 ततः शौलः तं अवदत्, त्वं कस्य पुत्रः, त्वं युवकः? दाऊदश्च
प्रत्युवाच, “अहं तव दासस्य यिसी बेथलेहेमस्य पुत्रः अस्मि।”