१ शमूएलः
16:1 ततः परमेश् वरः शमूएलम् अवदत् , “कियत्कालं यावत् शौलस्य शोकं करिष्यसि
मया तं इस्राएलदेशे राज्यं कर्तुं तिरस्कृतम्? शृङ्गं तैलेन पूरय, .
गच्छ, अहं त्वां बेथलेहेमस्य यिशै समीपं प्रेषयिष्यामि, यतः मया व्यवस्था कृता
मम पुत्रेषु राजा।
16:2 शमूएलः अवदत्, “अहं कथं गन्तुं शक्नोमि? यदि शौलः तत् शृणोति तर्हि मां हन्ति। तथा च
परमेश् वरः अवदत् , “गोधूमं स्वेन सह गृहीत्वा कथयतु, अहं यज्ञं कर्तुं आगतः।”
प्रभुः।
16:3 यिस्सीं यज्ञं प्रति आहूय अहं त्वां दर्शयिष्यामि यत् त्वं किं करिष्यसि
कुरु, यस्य नाम अहं त्वां स्थापयामि, तं मम अभिषेकं करिष्यसि।
16:4 शमूएलः परमेश् वरः यत् उक्तवान् तत् कृत्वा बेथलेहेमनगरम् आगतः। तथा च
तस्य आगमनेन नगरस्य वृद्धाः कम्पिताः भूत्वा आगच्छन्ति स्म
शान्तिपूर्वकम्?
16:5 सः अवदत्, शान्तिपूर्वकं अहं परमेश् वराय बलिदानं कर्तुं आगतः, पवित्रं कुरु
स्वयं, मया सह यज्ञं प्रति आगच्छन्तु। सः यिशैं पवित्रं कृतवान्
पुत्रान् च आहूय यज्ञे।
16:6 तदा ते आगत्य एलियाबं दृष्ट्वा
उवाच भगवतः अभिषिक्तः तस्य पुरतः अस्ति।
16:7 किन्तु परमेश्वरः शमूएलं अवदत्, “तस्य मुखं मा पश्यतु, न च
तस्य कदम्बस्य ऊर्ध्वता; यतः अहं तं अङ्गीकृतवान् यतः परमेश् वरः पश्यति
न यथा मनुष्यः पश्यति; मनुष्यः हि बाह्यरूपं पश्यति, किन्तु...
परमेश् वरः हृदयं पश्यति।
16:8 ततः येस्सी अबिनदाबं आहूय शमूएलस्य समक्षं गतः। स च
उवाच, “एतत् परमेश् वरः अपि न चिनोति।”
16:9 ततः येस्सी शम्मां गतः। सः अवदत्, “प्रभोः अपि न अस्ति।”
इदं चिनोति।
16:10 पुनः यिश्या स्वपुत्रान् सप्त शमूएलस्य समक्षं गन्तुं कृतवान्। शमूएलः च
यिशैम् अवदत्, “एतान् परमेश् वरः न चिनोति।”
16:11 शमूएलः यिशीम् अवदत्, “किं तव सर्वे बालकाः अत्र सन्ति? स च उवाच, .
तत्र कनिष्ठः अवशिष्टः, पश्य मेषपालनं करोति। तथा
शमूएलः यिशैम् अवदत् , “प्रेष्य तं आनयतु, यतः वयं न उपविशामः।”
यावत् सः अत्र आगच्छति।
16:12 ततः सः प्रेष्य तं अन्तः आनयत्, इदानीं सः रक्तवर्णीयः, विटलः क
सुन्दरं मुखं, सुदृष्टुं च। ततः परमेश् वरः अवदत् , उत्तिष्ठ ।
अभिषेकं कुरु-अयं हि सः।
16:13 ततः शमूएलः तैलशृङ्गं गृहीत्वा तस्य मध्ये अभिषिक्तवान्
भ्रातरः, तस्मात् दिवसात् परमेश् वरस् य आत् मा दाऊदस् य उपरि आगतः
अग्रतः। ततः शमूएलः उत्थाय रामाम् अगच्छत्।
16:14 किन्तु परमेश् वरस् य आत् मा शाऊलात् अस् ति, दुष्टात्मा च अस् ति
परमेश् वरः तं व्याकुलम् अकरोत्।
16:15 ततः शौलस्य दासाः तम् अवदन्, “अधुना ईश्वरस्य दुष्टात्मा
त्वां कष्टं करोति।
16:16 अस्माकं प्रभुः भवतः पुरतः स्थितान् भृत्यान् अन्वेष्टुं आज्ञापयतु
वीणावादकः धूर्तः पुरुषः बहिः आगमिष्यति
गच्छ, यदा ईश्वरस्य दुष्टात्मा भवतः उपरि भवति, तदा सः क्रीडति
तस्य हस्तेन त्वं स्वस्थः भविष्यसि।
16:17 ततः शाऊलः स्वसेवकान् अवदत्, “क्रीडितुं शक्नुवन् पुरुषं मम कृते प्रयच्छतु।”
साधु, तं मम समीपम् आनयन्तु।
16:18 ततः एकः सेवकः अवदत्, पश्य, अहं पुत्रं दृष्टवान्
यिसे बेथलेहेमस्य, यः क्रीडने धूर्तः, पराक्रमी च
वीरः युद्धपुरुषः, विषयेषु विवेकी, सुन्दरः च
व्यक्तिः, परमेश्वरः च तस्य समीपे अस्ति।
16:19 अतः शाऊलः यिशै समीपं दूतान् प्रेषितवान्, उक्तवान्, “तव दाऊदं प्रेषयतु।”
पुत्र इति मेषैः सह ।
16:20 येस्सी रोटिकाभारयुक्तं गदं, मद्यस्य पुटं, बकवासं च गृहीतवान्।
तानि स्वपुत्रदाऊदद्वारा शौलस्य समीपं प्रेषितवान्।
16:21 तदा दाऊदः शाऊलस्य समीपम् आगत्य तस्य पुरतः स्थितवान्, सः तं बहु प्रेम्णा पश्यति स्म।
स च तस्य कवचधारकः अभवत्।
16:22 ततः शाऊलः यिशैं प्रति प्रेषितवान् यत्, “दाऊदः मम पुरतः तिष्ठतु।
यतः सः मम दृष्टौ अनुग्रहं प्राप्तवान्।
16:23 यदा ईश्वरस्य दुष्टात्मा शाऊलस्य उपरि आसीत् तदा
दाऊदः वीणाम् आदाय हस्तेन वादयति स्म, अतः शाऊलः स्फूर्तिं प्राप्य...
स्वस्थः आसीत्, दुष्टात्मा च तस्मात् प्रस्थितः।