१ शमूएलः
15:1 शमूएलः शौलम् अपि अवदत्, “परमेश् वरः त्वां राजानं अभिषिक्तुं मां प्रेषितवान्
तस्य प्रजानां उपरि इस्राएलस्य उपरि, अतः त्वं इदानीं वाणीं शृणु
भगवतः वचनस्य।
15:2 इति सेनापतिः वदति, अमालेक् यत् कृतवान् तत् अहं स्मरामि
इस्राएल, कथं सः मिस्रदेशात् आगत्य मार्गे तं प्रतीक्षितवान्।
15:3 अधुना गत्वा अमालेक् प्रहृत्य तेषां सर्वं सर्वथा नाशयतु, च...
तान् मा क्षमस्व; किन्तु स्त्रीपुरुषौ शिशुं स्तनपानं वृषभं च हन्तुम्
मेष उष्ट्रः गदः च ।
15:4 ततः शाऊलः जनान् सङ्गृह्य तेलैम्नगरे तान् द्वौ गणितवान्
शतसहस्राणि पदातिः, यहूदादेशस्य दशसहस्राणि च।
15:5 ततः शाऊलः अमालेक्-नगरम् आगत्य द्रोणिकायां प्रतीक्षां कृतवान्।
15:6 ततः शाऊलः केनीजनानाम् अवदत्, “गच्छ, गच्छ, यूयं यूयं जनानां मध्ये अवतरन्तु
अमालेकी, मा भूत् अहं युष्मान् ताभिः सह नाशयिष्यामि, यतः यूयं सर्वेषु दयां कृतवन्तः
इस्राएलस्य सन्तानाः यदा मिस्रदेशात् निर्गताः। अतः केनिट्
अमालेकीजनानाम् मध्ये प्रस्थितः।
15:7 ततः शाऊलः हविलातः यावत् त्वं शूरनगरं न प्राप्स्यसि तावत् अमालेकीजनानाम् आघातं कृतवान्।
तत् मिस्रदेशस्य विरुद्धं समाप्तम्।
15:8 सः अमालेकीराजं अगगं जीवितं गृहीत्वा सर्वथा नष्टवान्
खड्गधारेण सर्वे जनाः।
15:9 किन्तु शाऊलः प्रजा च अगगं मेषश्रेष्ठान् च मुक्तवन्तः
वृषाश्च मेदः मेषाः च सर्वं हितं च
न तान् सर्वथा नाशयिष्यति स्म, किन्तु सर्वं नीचम् आसीत्
निराकुर्वन्ति, यत् ते सर्वथा नाशयन्ति स्म।
15:10 ततः परमेश् वरस् य वचनं शमूएलस् य समीपम् आगतं यत्।
15:11 अहं पश्चात्तापं करोमि यत् मया शाऊलः राजा भवितुं स्थापितः, यतः सः परिवर्तितः अस्ति
मम अनुसरणं त्यक्त्वा मम आज्ञां न कृतवान्। इति च
शमूएलः दुःखितः अभवत्; सः सर्वाम् रात्रौ परमेश् वरं आह्वयति स्म।
15:12 यदा शमूएलः प्रातःकाले शाऊलं मिलितुं प्रातः उत्थितः तदा तत् कथितम्
शमूएलः उक्तवान्, “शौलः कर्मेलनगरम् आगत्य तं स्थानं स्थापयति।
गतः, गतः, गिलगालम् अवतीर्य च।
15:13 शमूएलः शाऊलस्य समीपम् आगत्य शौलः तं अवदत्, “त्वं धन्यः असि
प्रभुः - अहं भगवतः आज्ञां कृतवान्।
15:14 शमूएलः अवदत्, “तर्हि मम मेषानां क्रन्दनं किम्।”
कर्णानि, गोषाणां च कूजनं यत् शृणोमि?
15:15 ततः शौलः अवदत्, “ते तान् अमालेकीभ्यः आनयन्ति, यतः तेषां...
जनाः मेषवृषभयोः श्रेष्ठान् बलिदानार्थं क्षमन्ति स्म
तव परमेश् वरः परमेश् वरः; शेषं च अस्माभिः सर्वथा नष्टम्।
15:16 ततः शमूएलः शौलम् अवदत्, तिष्ठ, अहं त्वां वक्ष्यामि यत् परमेश् वरः किम् अस्ति
अद्य रात्रौ मां उक्तवान्। स तमब्रवीत्, वदतु।
15:17 शमूएलः अवदत्, “यदा त्वं स्वदृष्टौ अल्पः आसीः, तदा त्वं न वा।”
इस्राएलगोत्राणां प्रमुखं कृतवान्, परमेश् वरः त्वां राजानम् अभिषिक्तवान्
इस्राएलस्य उपरि?
15:18 ततः परमेश् वरः त्वां यात्रां प्रेषयित्वा अवदत्, “गच्छ, सर्वथा नाशय।”
पापिनः अमालेकीजनाः, यावत् ते न भवन्ति तावत् तेषां विरुद्धं युद्धं कुर्वन्ति
उपभोक्तः ।
15:19 अतः त्वं भगवतः वाणीं न आज्ञापितवान् किन्तु उड्डीयत
लूटं कृत्वा किं परमेश् वरस् य समक्षे दुष् टं कृतम्?
15:20 ततः शौलः शमूएलं अवदत्, “आम्, अहं परमेश् वरस्य वाणीं पालितवान्,...
येन मार्गेण परमेश् वरः मां प्रेषितवान्, अगगं च नीतवान्
अमालेकानाम्, अमालेकीनां च सर्वथा नाशं कृतवन्तः।
15:21 किन्तु जनाः लूटं मेषवृषभान् गृहीतवन्तः
ये वस्तूनि सर्वथा नष्टानि भवेयुः, तेषां यज्ञं कर्तुं
गिल्गाले तव परमेश्वरः परमेश् वरः।
15:22 शमूएलः अवदत्, “किं परमेश् वरः होमबलिषु,...
यज्ञं यथा भगवतः वाणीपालने? पश्य, आज्ञापालनं इति
यज्ञात् श्रेष्ठं, मेषस्य मेदः श्रोतुं च।
१५ - २३ - विद्रोहः हि डाकिनीपापवत् हठः यथा
अधर्मः मूर्तिपूजा च। यतः त्वं भगवतः वचनं तिरस्कृतवान्।
तेन त्वामपि राजात्वात् तिरस्कृतः।
15:24 ततः शौलः शमूएलं अवदत्, “अहं पापं कृतवान्, यतः अहं तस्य उल्लङ्घनं कृतवान्
भगवतः आज्ञां तव वचनं च, यतः अहं प्रजानां भयं कृतवान्, तथा च
तेषां स्वरं पालितवान्।
15:25 अतः इदानीं मम पापं क्षमस्व, पुनः मया सह व्यावर्तयतु, तत्
अहं भगवन्तं भजतु।
15:26 शमूएलः शौलम् अवदत्, “अहं त्वया सह न आगमिष्यामि, यतः त्वया आगतः।”
प्रभोः वचनं तिरस्कृतवान्, परमेश् वरः त्वां च तिरस्कृतवान्
इस्राएलस्य राजा भूत्वा।
15:27 यदा शमूएलः गन्तुं प्रवृत्तः तदा सः पट्टिकां गृहीतवान्
तस्य आच्छादनं, तत् च विदारितम्।
15:28 शमूएलः तम् अवदत्, “ईश्वरेण इस्राएलराज्यं विदारितम्।”
त्वम् अद्य तव प्रतिवेशिनः दत्तवान्, तत् श्रेयस्करम्।”
भवतः अपेक्षया।
15:29 इस्राएलस्य च बलं न मृषा वदिष्यति न पश्चात्तापं करिष्यति, यतः सः न क
मनुष्यः, यत् सः पश्चात्तापं कुर्यात्।
15:30 ततः सः अवदत्, “अहं पापं कृतवान्, तथापि इदानीं मां सम्मानय, प्रार्थयामि, मम पुरतः
मम प्रजायाः प्राचीनाः, इस्राएलस्य च पुरतः, मया सह पुनः आगत्य, यत् अहं
तव परमेश् वरं भजतु।
15:31 ततः शमूएलः पुनः शाऊलस्य पश्चात् गतः। शाऊलः परमेश् वरं भजत् ।
15:32 तदा शमूएलः अवदत्, “अमालेकीराजं अगगं मम समीपम् आनयन्तु।”
अगगः सुकुमारतया तस्य समीपम् आगतः। अगगः च अवदत्, नूनं कटुता
मृत्योः अतीतः ।
15:33 शमूएलः अवदत्, “तव खड्गेन स्त्रियः अपत्यानि कृताः, तथैव तव।”
माता स्त्रीषु निःसन्ततिः भवतु। शमूएलः पुरतः अगगं खण्डितवान्
गिलगालनगरे परमेश् वरः।
15:34 ततः शमूएलः रामाम् अगच्छत्; ततः शौलः स्वगृहं गिब्यानगरं गतः
शाऊलः ।
15:35 शमूएलः शौलस्य मृत्युदिनपर्यन्तं पुनः शौलस्य दर्शनार्थं न आगतः।
तथापि शमूएलः शाऊलस्य विषये शोचति स्म, ततः परमेश् वरः पश्चात्तापं कृतवान्
इस्राएलस्य राजानं शाऊलं कृतवान्।