१ शमूएलः
14:1 एकस्मिन् दिने शौलस्य पुत्रः योनातनः अवदत्
कवचं धारयन् युवकः आगच्छ, वयं गच्छामः
पलिष्टीनां सैन्यदलम्, तत् परे पार्श्वे। परन्तु सः स्वस्य न अवदत्
पिता।
14:2 ततः शाऊलः गिब्या-नगरस्य अन्तभागे दाडिमस्य अधः स्थितवान्
वृक्षः यः मिग्रोन् मध्ये अस्ति, तस्य समीपे ये जनाः आसन् ते च परितः आसन्
षट्शतं पुरुषाः;
14:3 अहीतुबस्य पुत्रः अहिया, इचाबोदस्य भ्राता, फिनाहसस्य पुत्रः।
शिलोनगरे परमेश्वरस्य याजकस्य एलीपुत्रः एफोडं धारयन्। तथा च
जनाः न जानन्ति स्म यत् जोनाथन् गतः।
14:4 ययोः मार्गयोः मध्ये योनातनः गन्तुम् इच्छति स्म
पलिष्टीनां सैन्यदलम्, एकस्मिन् पार्श्वे तीक्ष्णशिला आसीत्, क
परे पार्श्वे तीक्ष्णशिला: एकस्य च नाम बोजेज्, तथा च
अन्यस्य सेनेः नाम ।
१४:५ एकस्य अग्रभागः उत्तरदिशि मिचमाशस्य सम्मुखम् आसीत् ।
अन्यः दक्षिणदिशि गिबायाः समीपतः।
14:6 ततः योनातनं कवचधारिणं युवकं अवदत्, “आगच्छ, अस्तु।”
वयं एतेषां अछतानां सैन्यदलं गच्छामः, भवतु यत्...
परमेश् वरः अस् माकं कृते कार्यं करिष्यति, यतः परमेश् वरस् य त्राणार्थं कोऽपि निरोधः नास्ति
अनेकेन अल्पेन वा।
14:7 तस्य कवचधारकः तं अवदत्, “तव हृदये यत् किमपि अस्ति तत् सर्वं कुरु
त्वां; पश्य, अहं तव हृदयेन सह अस्मि।
14:8 तदा योनातनः अवदत्, पश्य, वयं एतेषां जनानां समीपं गमिष्यामः, वयं च
तेभ्यः आत्मानं आविष्करिष्यामः।
14:9 यदि ते अस्मान् एवं वदन्ति, यावत् वयं भवतः समीपं न आगमिष्यामः तावत् तिष्ठन्तु। तदा वयं तिष्ठामः
अद्यापि अस्माकं स्थाने अस्ति, तेषां समीपं न गमिष्यामि।
14:10 किन्तु यदि एवं वदन्ति, अस्माकं समीपम् आगच्छतु। तदा वयं गमिष्यामः, परमेश् वरस् य कृते
तान् अस्माकं हस्ते समर्पितवान्, एतत् अस्माकं कृते चिह्नं भविष्यति।
14:11 तौ च तौ स्वं आविष्कृतौ सङ्घस्य सैन्यदलं प्रति
पलिष्टिनः पलिष्टिनः अवदन्, पश्य, इब्रानीजनाः बहिः आगच्छन्ति
यत्र ते निगूढाः आसन् तस्मात् छिद्रेभ्यः बहिः।
14:12 ततः परं सैन्यदलस्य जनाः योनातनं तस्य शस्त्रवाहकं च उत्तरं दत्तवन्तः
उवाच, अस्माकं समीपम् आगच्छ, वयं भवन्तं किमपि दर्शयिष्यामः। योनाथन् उवाच
तस्य शस्त्रवाहकस्य समीपं, मम पश्चात् आगच्छतु, यतः परमेश् वरः उद्धारितवान्
तान् इस्राएलस्य हस्ते।
14:13 ततः योनातनः स्वहस्तयोः पादयोः च तस्य च
तस्य पश्चात् कवचवाहकः, ते योनातनस्य पुरतः पतिताः। तस्य च
कवचवाहकः तस्य पश्चात् मारितवान्।
14:14 सः प्रथमः वधः यः योनातनः तस्य कवचधारकः च कृतवान्, सः अभवत्
प्रायः विंशतिः पुरुषाः, अन्तर्गतं यथा अर्धैकं भूमिः, यत् युगम्
गोषाणां हलं कर्तुं शक्नोति।
14:15 ततः गणे, क्षेत्रे, सर्वेषां मध्ये च कम्पनम् अभवत्
जनाः: सैन्यदलः, विध्वंसकाः च, ते अपि कम्पिताः, तथा च
पृथिवी कम्पिता: अतः अतीव महती कम्पनम् आसीत्।
14:16 ततः बिन्यामीनदेशस्य गिबयानगरे शाऊलस्य रक्षकाः पश्यन्ति स्म। तथा, पश्य, इति
जनसमूहः द्रवितः अभवत्, ते च परस्परं ताडयन्ति स्म।
14:17 ततः शौलः स्वेन सह स्थितान् जनान् अवदत्, “अधुना गणनां कुरुत, पश्यन्तु च।”
यः अस्मात् गतः। ते गणयित्वा पश्यत योनातनं च
तस्य कवचधारकः तत्र नासीत्।
14:18 ततः शाऊलः अहियाम् अवदत्, “ईश्वरस्य सन्दूकम् अत्र आनयतु।” सन्दूकस्य हि
तस्मिन् काले परमेश् वरः इस्राएल-सन्ततिभिः सह आसीत् ।
14:19 यदा शाऊलः याजकेन सह सम्भाषणं करोति स्म तदा कोलाहलः अभवत्
तत् पलिष्टीनां सेनायाः मध्ये आसीत्, सः अग्रे गत्वा वर्धमानः अभवत्, शाऊलः च
उवाच पुरोहितं हस्तं निवर्तय।
14:20 ततः शौलः तस्य सह स्थिताः सर्वे जनाः च समागत्य...
ते युद्धाय आगताः, पश्यत, प्रत्येकस्य खड्गः खड्गः तस्य विरुद्धं आसीत्
सहचरः, अतीव महती च विक्षिप्तता अभवत्।
14:21 ततः पूर्वं ये इब्रानीजनाः पलिष्टिभिः सह आसन्।
यत् तेषां सह परितः देशात् शिबिरं प्रति गतः, अपि
ते अपि इस्राएलीभिः सह भवितुं प्रवृत्ताः ये शाऊलस्य सह आसन् तथा च
जोनाथन्।
14:22 तथैव सर्वे इस्राएलस्य जनाः ये पर्वते निगूढाः आसन्
एप्रैमः पलिष्टीनां पलायनं श्रुत्वा ते अपि
युद्धे तेषां पश्चात् कठिनतया अनुसृत्य आसीत्।
14:23 ततः परमेश् वरः तस्मिन् दिने इस्राएलं तारितवान्, युद्धं च गतः
बेथावेन् ।
14:24 तस्मिन् दिने इस्राएलस्य जनाः दुःखिताः अभवन्, यतः शौलः शपथं कृतवान् आसीत्
जनाः कथयन्ति स्म, “यः मनुष्यः सायं यावत् किमपि भोजनं खादति, सः शापितः भवतु।
यथा मम शत्रुणां प्रतिकारः करणीयः। अतः कश्चन अपि जनः किमपि न आस्वादितवान्
आहारः।
14:25 ततः सर्वे देशस्य जनाः एकं काष्ठं समीपं आगतवन्तः। तत्र च मधु आसीत्
भूमि।
14:26 यदा जनाः काष्ठे आगच्छन्ति स्म तदा मधुः पतितः।
किन्तु कश्चित् तस्य मुखं प्रति हस्तं न स्थापयति स्म, यतः जनाः शपथात् भयभीताः आसन्।
14:27 किन्तु यदा तस्य पिता जनान् शपथं दत्तवान् तदा योनाथन् न श्रुतवान्।
अतः सः स्वहस्तस्य दण्डस्य अन्तं प्रसारितवान्, तथा च
मधुपङ्क्तौ निमज्ज्य मुखं हस्तं स्थापयित्वा; तस्य चक्षुः
प्रबुद्धाः आसन्।
14:28 ततः एकः जनः अवदत्, “तव पिता क्लिष्टतया आज्ञापितवान्।”
प्रजाः शपथं कृत्वा कथयन्ति स्म, “यः मनुष्यः किमपि भोजनं खादति सः शापितः भवतु।”
अस्मिन् दिने। जनाः च मूर्च्छिताः आसन्।
14:29 तदा योनातनः अवदत्, “मम पिता भूमिं व्याकुलं कृतवान्।
कथं मम नेत्राणि बोधितानि, यतः मया एतत् किञ्चित् आस्वादितम्
मधु।
१४:३० कियत् अधिकं यदि कदाचित् जनाः अद्य लूटं स्वतन्त्रतया खादितवन्तः
तेषां शत्रून् यत् ते लब्धवन्तः? यतः इदानीं बहु न स्यात्
पलिष्टीनां मध्ये अधिकः वधः?
14:31 तस्मिन् दिने ते मिक्माशतः ऐयालोनपर्यन्तं पलिष्टिनां प्रहारं कृतवन्तः
जनाः अतीव मूर्च्छिताः आसन्।
14:32 ततः प्रजाः लूटं गृहीत्वा मेषं गोवं च गृहीत्वा...
वत्सान् भूमौ हत्वा प्रजाः तान् सह खादितवन्तः
रक्तम् ।
14:33 ततः ते शाऊलम् अवदन्, पश्य, जनाः परमेश् वरस् य विरुद्धं पापं कुर्वन्ति
रक्तेन सह खादन्ति इति। सः अवदत्, यूयं अतिक्रमणं कृतवन्तः, roll a
अद्य मम कृते महत् शिला।
14:34 ततः शौलः अवदत्, “प्रजामध्ये विकीर्णाः भूत्वा तान् वदन्तु।
प्रत्येकं जनः स्ववृषभान्, मेषान् च मां अत्र आनय, तान् हन्तुं च
अत्र, खादन्तु च; रक्तेन सह भोजनं कृत्वा परमेश् वरस् य विरुद्धं पापं मा कुरुत।
सर्वे जनाः तस्याः रात्रौ प्रत्येकं जनः स्ववृषभं स्वेन सह आनयन्
तत्र तान् हतवान्।
14:35 ततः शाऊलः परमेश्वराय वेदीं निर्मितवान्, सा एव प्रथमा वेदी आसीत् या
सः परमेश्वराय निर्मितवान्।
14:36 ततः शौलः अवदत्, “रात्रौ पलिष्टीनां पश्चात् गत्वा लुण्ठनं कुर्मः।”
तान् यावत् प्रातःकाले प्रकाशं न भवति, तेषां पुरुषं न त्यजामः। तथा
ते अवदन्, “यत् तव हितकरं दृश्यते तत् कुरु।” अथ उवाच पुरोहितः ।
अत्र ईश्वरस्य समीपं गच्छामः।
14:37 ततः शाऊलः ईश्वरं पृष्टवान्, “किं अहं पलिष्टीनां पश्चात् गच्छामि?
किं त्वं तान् इस्राएलस्य हस्ते समर्पयिष्यसि? किन्तु सः तस्मै न प्रत्युवाच
तस्मिन् दिने ।
14:38 ततः शौलः अवदत्, “हे सर्वे जनप्रमुखाः यूयं अत्र समीपं गच्छन्तु
ज्ञात्वा पश्य च अद्यत्वे एतत् पापं कुत्र अभवत्।
14:39 यतः यथा परमेश् वरः इस्राएलं त्रायति, यद्यपि योनाथन्-नगरे अस्ति
मम पुत्र, सः अवश्यमेव म्रियते। परन्तु सर्वेषु पुरुषः नासीत्
जनाः ये तस्मै उत्तरं दत्तवन्तः।
14:40 ततः सः सर्वान् इस्राएलान् अवदत्, यूयं एकपार्श्वे भवन्तु, अहं च योनातनं च मम
पुत्रः परे पार्श्वे भविष्यति। प्रजाः शौलम् अवदन्, किं कुरु
भवतः कृते हितकरं दृश्यते।
14:41 अतः शाऊलः इस्राएलस्य परमेश् वरं परमेश् वरं अवदत् , “सिद्धं भागं ददातु।” तथा
शाऊलः योनातनः च गृहीतौ, किन्तु जनाः पलायिताः।
14:42 ततः शाऊलः अवदत्, “मम पुत्रस्य योनातनस्य च मध्ये चिट्ठी स्थापयतु।” तथा जोनाथन्
गृहीतः आसीत् ।
14:43 ततः शौलः योनातनं अवदत्, त्वया किं कृतम् इति कथयतु। तथा जोनाथन्
तस्मै अवदत्, उक्तवान् च, अहं किन्तु किञ्चित् मधुस्वादितवान् अन्तेन सह
दण्डः मम हस्ते आसीत्, पश्य मया मृतव्यः।
14:44 ततः शौलः अवदत्, “ईश्वरः एवम् अपि कुरु, यतः त्वं अवश्यमेव म्रियसे।
जोनाथन्।
14:45 ततः जनाः शौलम् अवदन्, “किं योनातनः एतत् कृतवान् सः म्रियते वा।”
इस्राएलदेशे महत् मोक्षः? ईश्वरः न करोतु, यथा परमेश् वरः जीवति, तथैव भविष्यति
तस्य शिरस्य एकः केशः अपि भूमौ न पतति; यतः सः सह कार्यं कृतवान्
ईश्वर अद्य। अतः जनाः योनातनं उद्धारितवन्तः यत् सः न मृतः।
14:46 ततः शाऊलः पलिष्टीनां पलिष्टीनां च अनुसरणं त्यक्त्वा गतः
स्वस्थानं गतवन्तः।
14:47 अतः शाऊलः इस्राएलस्य राज्यं गृहीत्वा सर्वैः शत्रुभिः सह युद्धं कृतवान्
सर्वतः मोआब-अम्मोन-सन्ततियोः विरुद्धं च
एदोमस्य विरुद्धं, सोबाराजानां विरुद्धं च
पलिष्टिनः, यत्र यत्र सः स्वं भ्रमति स्म, तत्र तान् व्याकुलं करोति स्म।
14:48 ततः सः सैन्यदलं सङ्गृह्य अमालेकीजनानाम् आघातं कृत्वा इस्राएलस्य उद्धारं कृतवान्
तान् दूषयन्तः हस्तात् बहिः।
14:49 शाऊलस्य पुत्राः योनाथन्, इसूई, मल्कीशुआ च
तस्य कन्याद्वयस्य नाम एतानि आसन्; प्रथमजातस्य मेराबस्य नाम, २.
तथा कनिष्ठस्य मिकलस्य नाम:
14:50 शौलस्य भार्यायाः नाम अहिमाजस्य पुत्री अहिनोआम आसीत्
तस्य सेनापतिस्य नाम शाऊलस्य नेरस्य पुत्रः अबनेरः आसीत्
पितृव्यः।
14:51 किशः शाऊलस्य पिता आसीत्; अब्नेरस्य पिता नेर् पुत्रः आसीत्
अबीएलस्य ।
14:52 शाऊलस्य सर्वाणि दिनानि पलिष्टीनां विरुद्धं घोरं युद्धम् अभवत्
यदा शौलः कञ्चित् बलवान्, कञ्चित् वीरं वा दृष्टवान्, तदा सः तं स्वसमीपं नीतवान्।