१ शमूएलः
13:1 शाऊलः एकवर्षं राज्यं कृतवान्; यदा सः इस्राएलदेशे वर्षद्वयं राज्यं कृतवान्।
13:2 शौलः तस्मै इस्राएलस्य त्रयः सहस्राणि पुरुषान् चिनोति स्म; यस्य द्वौ सहस्रौ आस्ताम्
शौलेन सह मिक्माश-बेथेल-पर्वते, सहस्रं च सह आसन्
बिन्यामीनदेशस्य गिबयानगरे योनातनः शेषजनान् च प्रत्येकं प्रेषितवान्
मनुष्यः स्वस्य तंबूम् प्रति।
13:3 ततः योनातनः गेबानगरे स्थितं पलिष्टीनां सैन्यदलं प्रहृत्य...
पलिष्टियाः तत् श्रुतवन्तः। शाऊलः सर्वेषु तुरङ्गं वादयति स्म
इब्रानीजनाः शृण्वन्तु इति कथयन् भूमिः।
13:4 ततः सर्वे इस्राएलाः श्रुतवन्तः यत् शाऊलः तस्य सैन्यदलं प्रहृतवान् इति
पलिष्टियाः, सः इस्राएलः अपि घृणितः आसीत्
पलिष्टियाः। शौलस्य पश्चात् जनाः गिल्गालनगरं आहूताः।
13:5 ततः पलिष्टियाः इस्राएलेन सह युद्धं कर्तुं समागताः।
त्रिंशत् सहस्राणि रथानि षट् सहस्राणि अश्ववाहनानि च जना यथा
समुद्रतीरे या वालुकाः बहुशः सन्ति, ते च उपरि आगत्य
बेथावेन्तः पूर्वदिशि मिचमाश-नगरे निक्षिप्तवान् ।
13:6 यदा इस्राएलस्य जनाः दुःखिताः इति दृष्टवन्तः, (जनानाम् कृते
दुःखिताः आसन्,) तदा जनाः गुहासु निगूहन्ति स्म, अन्तः च
स्थूलेषु शिलासु च उच्चस्थानेषु गर्तेषु च।
13:7 ततः केचन इब्रानीजनाः यरदनदेशं पारं गाददेशं गिलियददेशं च गतवन्तः।
शौलः तु गिल्गालनगरे एव आसीत्, सर्वे जनाः तस्य अनुसरणं कृतवन्तः
कम्पमानः ।
13:8 सः शमूएलस्य निर्धारितसमयानुसारं सप्तदिनानि यावत् स्थितवान्
नियुक्तः, किन्तु शमूएलः गिल्गालनगरं न आगतः; प्रजाः च विकीर्णाः अभवन्
तस्मात् ।
13:9 ततः शौलः अवदत्, “अत्र मम कृते होमबलिं शान्तिबलिदानं च आनयतु।”
सः च होमहलिम् अर्पितवान्।
13:10 तदा एव सः अर्पणस्य समाप्तिम् अकरोत्
होमबलिः पश्यतु, शमूएलः आगतः; शौलः तं मिलितुं निर्गतवान्, तत्
सः तं नमस्कारं कर्तुं शक्नोति।
13:11 शमूएलः अवदत्, “भवता किं कृतम्? शौलः अवदत्, “यतो हि अहं तत् दृष्टवान्।”
जनाः मम विकीर्णाः आसन्, यत् त्वं च अन्तः न आगतः
नियतदिनानि, पलिष्टियाः च समागताः इति
मिचमाश;
13:12 अतः अहं अवदम्, “पलिष्टियाः इदानीं मम उपरि गिलगालम् अवतरन्ति।
अहं च परमेश् वरं प्रति याचना न कृतवान्, अहं बलात् कृतवान्
अतः होमहलिं च अर्पितवान्।
13:13 शमूएलः शौलम् अवदत्, “त्वया मूर्खता कृता, त्वं न पालितवान्
भवतः परमेश् वरस् य आज्ञा यत् सः भवद्भ्यः आज्ञापितवान्
किं परमेश् वरः इस्राएलस् य उपरि तव राज्यं अनन्तकालं यावत् स्थापयति स्म।
13:14 किन्तु इदानीं तव राज्यं न स्थास्यति, परमेश् वरः तं पुरुषं अन्विषत्
स्वहृदयस्य अनुसरणं कृत्वा परमेश् वरः तं सेनापतित्वेन आज्ञापितवान्
तस्य प्रजाः, यतः त्वया परमेश् वरस् य आज्ञां न पालितवान्
त्वा ।
13:15 ततः शमूएलः उत्थाय गिलगालतः बिन्यामीनदेशस्य गिब्यानगरं प्रति गतः।
ततः शौलः स्वेन सह उपस्थितानां जनानां संख्यां प्रायः षट् जनाः अकरोत्
शतं पुरुषाः ।
13:16 शाऊलः, तस्य पुत्रः योनातनः, तत्र उपस्थिताः जनाः च
ते बिन्यामीनदेशस्य गिबेआनगरे निवसन्ति स्म, किन्तु पलिष्टिनः शिबिरं कृतवन्तः
मिचमाश ।
13:17 ततः पलिष्टीनां शिबिरात् लुटेराः त्रयः खण्डाः निर्गताः
सङ्घः एकः समूहः ओफ्रानगरं प्रति गच्छन्तं मार्गं प्रति गतः
शुआलस्य भूमिः : १.
13:18 अन्यः समूहः बेथोरोननगरं प्रति मार्गं कृतवान्, अन्यः समूहः च
ज़बोयम-द्रोणिकायाः सीमायाः मार्गं प्रति गतवान्
प्रान्तरं प्रति ।
13:19 इदानीं सम्पूर्णे इस्राएलदेशे लोहारः न लब्धः, यतः तेषां...
पलिष्टिनः अवदन्, “इब्रानीजनाः खड्गान् शूलान् वा न कुर्वन्ति।
13:20 किन्तु सर्वे इस्राएलीजनाः प्रत्येकं तीक्ष्णं कर्तुं पलिष्टीनां समीपं गतवन्तः
मनुष्यः भागं च कूपं परशुं च मत्तकं च।
13:21 तथापि तेषां सञ्चिका आसीत् मट्टकानां, कूलकानां, च
हंसाः, अक्षाणां च कृते, अङ्कुशानां तीक्ष्णीकरणाय च।
13:22 अतः युद्धदिने खड्गः अपि नासीत्
न च शौलस्य हस्ते शूलं लब्धं येषां जनानां शौलस्य च
योनातनः, किन्तु शाऊलस्य पुत्रस्य योनाथनस्य च सह तत्र लब्धः।
13:23 ततः पलिष्टीनां सैन्यदलः मिक्माशमार्गं प्रति निर्गतवान्।