१ शमूएलः
12:1 शमूएलः सर्वेभ्यः इस्राएलेभ्यः अवदत्, पश्यतु, अहं भवतः वचनं श्रुतवान्
भवद्भिः यत् किमपि उक्तं तत् सर्वेषु वाणीं कृत्वा युष्माकं राजानं कृतम्।
12:2 अधुना पश्यतु, राजा युष्माकं पुरतः गच्छति, अहं च वृद्धः अस्मि,...
ग्रेशिरः; मम पुत्राः भवद्भिः सह सन्ति, अहं च पुरतः गतवान्
त्वं मम बाल्यकालात् अद्यपर्यन्तं।
12:3 पश्य, अहम् अत्र अस्मि, परमेश् वरस् य समक्षं च मम विरुद्धं साक्षी भव
अभिषिक्त: कस्य वृषभं मया गृहीतम्? अथवा मया कस्य गदः गृहीतः? यस्य वा
अहं वञ्चितवान् ? मया कम् पीडितम्? यस्य हस्तेन वा मया किमपि प्राप्तम्
तेन मम नेत्राणि अन्धं कर्तुं घूसः? अहं च तत् भवद्भ्यः पुनः स्थापयिष्यामि।
12:4 ते अवदन्, त्वया अस्मान् न वञ्चितः, न च पीडितः, न च
किं त्वया कस्यचित् हस्तस्य किमपि गृहीतम्।
12:5 सः तान् अवदत्, “परमेश् वरः युष् माकं तस्य अभिषिक्तस्य च विरुद्धं साक्षी अस्ति
अद्य साक्षी अस्ति यत् यूयं मम हस्ते किमपि न प्राप्नुथ। ते च
सः साक्षी इति प्रत्युवाच।
12:6 शमूएलः जनान् अवदत्, “यहोवा एव मूसाम् अग्रेसरितवान्,...
हारूनः युष्माकं पितरं मिस्रदेशात् बहिः आनयत्।
12:7 अतः इदानीं स्थगयतु, यथा अहं युष्माभिः सह प्रभोः सम्मुखे विमर्शं करोमि
यत्किमपि परमेश् वरस् य कर्माणि युष् माकं प्रति च अकरोत्
पितरः ।
12:8 यदा याकूबः मिस्रदेशम् आगतः, तदा युष्माकं पितरः परमेश् वरं आह्वयन्ति स्म।
ततः परमेश् वरः मूसां हारूनं च प्रेषितवान्, ये युष् माकं पितरौ बहिः आनयत्
मिस्रदेशस्य, तान् अस्मिन् स्थाने निवासं कृतवान्।
12:9 यदा ते स्वेश्वरं परमेश् वरं विस्मृतवन्तः तदा सः तान्
सिसेरा, हसोरस्य सेनायाः कप्तानः, तस्य हस्ते च
पलिष्टियाः मोआबराजस्य हस्ते च युद्धं कृतवन्तः
तेषां विरुद्धं।
12:10 ते परमेश् वरं आह्वयन्ति स्म, “वयं पापं कृतवन्तः, यतः पापं कृतवन्तः।”
परमेश् वरं त्यक्त्वा बालम-अष्टरोत्-सेवाम् अकरोत्, किन्तु इदानीं मोचयतु
शत्रुहस्तात् वयं त्वां सेविष्यामः।
12:11 ततः परमेश् वरः यरुब्बालं बेदानं यप्ताहं शमूएलं च...
सर्वतः शत्रुणां हस्तात् त्वां मुक्तवान्, यूयं च
सुरक्षितः निवसति स्म ।
12:12 यदा यूयं दृष्टवन्तः यत् अम्मोनस्य राजा नहाशः आगतः
युष्माकं विरुद्धं यूयं मां अवदथ, न; किन्तु राजा अस्मान् राज्यं करिष्यति, यदा
भवतः परमेश् वरः परमेश् वरः भवतः राजा आसीत्।
12:13 अतः यूयं यः राजानं चिनोषि, यश्च युष्माकं विद्यते, तं राजानं पश्यन्तु
इष्टम् ! पश्यत, परमेश् वरः युष् माकं उपरि राजानं स्थापितवान्।
12:14 यदि यूयं भगवतः भयं कृत्वा तस्य सेवां कुर्वन्ति, तस्य वाणीं च आज्ञापयन्ति, न तु
परमेश् वरस् य आज्ञां विद्रोहं कुरुत, तदा यूयं अपि च
यः राजा युष्माकं राज्यं करोति सः युष्माकं परमेश् वरं परमेश् वरस् य अनुसरणं करोति।
12:15 किन्तु यदि यूयं परमेश् वरस् य वाणीं न आज्ञापयथ, किन्तु विद्रोहं कुर्वन्तः
भगवतः आज्ञां तदा भगवतः हस्तः युष्माकं विरुद्धं भविष्यति।
यथा युष्माकं पितृविरुद्धम् आसीत्।
12:16 अतः इदानीं स्थित्वा एतत् महत् कार्यं पश्यतु यत् परमेश्वरः करिष्यति
तव नेत्रयोः पुरतः।
12:17 अद्य किं गोधूमस्य कटनी न भवति ? अहं परमेश् वरं आह्वयामि, सः च करिष्यति
वज्रं वृष्टिं च प्रेषयतु; यथा युष्माकं दुष्टतां ज्ञात्वा पश्यथ
महत्, यत् यूयं भगवतः दृष्टौ भवद्भ्यः याचने अ
राजा।
12:18 ततः शमूएलः परमेश् वरं आह्वयति स्म। परमेश् वरः तत् वज्रवृष्टिं च प्रेषितवान्
day: सर्वे जनाः परमेश् वरस् य शमूएलेन च भृशं भयभीताः अभवन्।
12:19 सर्वे जनाः शमूएलं प्रति अवदन्, “भवतः दासानाम् कृते परमेश् वरं प्रार्थयतु।”
तव परमेश् वरः, यत् वयं न म्रियमाणाः, यतः वयं सर्वेषु पापेषु एतत् दुष्टं योजितवन्तः।
अस्मान् राजानं पृच्छितुं।
12:20 शमूएलः जनान् अवदत्, “मा भयं कुरुत, यूयं एतत् सर्वं कृतवन्तः
दुष्टता, तथापि परमेश् वरस् य अनुसरणं मा विरक् त, किन् तु सेवां कुरु
सर्वात्मना भगवन्;
12:21 यूयं च मा विमुखाः, यतः तदा यूयं व्यर्थवस्तूनाम् अनुसरणं कुर्वन्तु, यत्...
न लाभं न प्रदातुं शक्नोति; ते हि व्यर्थाः।
12:22 यतः परमेश् वरः स्वस्य महान् नाम्नः कारणात् स् व प्रजान् न त्यक्ष्यति।
यतः युष्मान् स्वप्रजाकरणं परमेश् वरः प्रीतवान्।
12:23 अपि च मम विषये ईश्वरः न करोतु यत् अहं परमेश्वरस्य विरुद्धं पापं करोमि
युष्माकं कृते प्रार्थनां विरमन्, किन्तु अहं युष्मान् सद्भावं सम्यक् च उपदिशिष्यामि
वीथी:
12:24 केवलं भगवतः भयं कुरुत, सर्वात्मना सत्येन तस्य सेवां कुरुत, यतः
तेन युष्माकं कृते कियत् महत् कार्यं कृतम् इति विचारयतु।
12:25 किन्तु यदि यूयं दुष्टं कुर्वन्ति तर्हि यूयं च नष्टाः भविष्यथ
तव राजा।