१ शमूएलः
11:1 ततः अम्मोनी नहाशः आगत्य याबेशगिलादस्य विरुद्धं शिबिरं कृतवान्
याबेशजनाः सर्वे नहाशं अवदन्, “अस्माभिः सह सन्धिं कुरु, वयं च।”
त्वां सेविष्यति।
11:2 अम्मोनीयः नहाशः तान् अवदत्, “एवं शर्तं कृत्वा अहं क
भवद्भिः सह सन्धिं कुरुत यत् अहं भवतः सर्वाणि दक्षिणनेत्राणि बहिः निष्कास्य स्थापयामि
सर्वेषां इस्राएलानाम् अपमानार्थं।
11:3 याबेशस्य प्राचीनाः तं अवदन्, सप्तदिनानि विरामं ददातु।
यथा वयं इस्राएलस्य सर्वेषु तटेषु दूतान् प्रेषयामः, ततः यदि
अस्मान् तारयितुं कोऽपि न भवतु, वयं भवतः समीपं निर्गमिष्यामः।
11:4 ततः दूताः शाऊलस्य गिबयानगरं आगत्य तस्य वार्ताम् अकथयत्
प्रजानां कर्णाः सर्वे जनाः स्वरं उत्थाप्य रोदितवन्तः।
11:5 ततः परं शौलः क्षेत्रात् यूथस्य पश्चात् आगतः। शौलः च अवदत्।
किं जनान् पीडयति यत् ते रोदन्ति? ते च तस्मै वार्ताम् अवदन्
याबेशस्य पुरुषाः।
11:6 ततः परमेश् वरस् य आत् मा शौलस् य ताः समाचारान् श्रुत्वा आगतवान्
तस्य क्रोधः महतीं प्रज्वलितः आसीत्।
11:7 ततः सः गोषाणां युगं गृहीत्वा तान् खण्डान् कृत्वा प्रेषितवान्
दूतहस्तेन इस्राएलदेशेषु सर्वेषु प्रान्तेषु।
यः कश्चित् शाऊलस्य शमूएलस्य च पश्चात् न निर्गच्छति, सः तथैव भविष्यति
कृतं तस्य गोषां प्रति। ततः परमेश् वरभयम् जनेषु पतितम्,...
ते एकेन सहमत्या बहिः आगतवन्तः।
11:8 यदा सः तान् बेजेक् मध्ये गणयति स्म तदा इस्राएलस्य सन्तानाः त्रयः आसन्
शतसहस्राणि, यहूदाजनाः त्रिंशत्सहस्राणि च।
11:9 ते आगतान् दूतान् अवदन्, यूयं एवं वदथ
याबेशगिलादस्य जनाः, श्वः, तावत्पर्यन्तं सूर्यः उष्णः भविष्यति, यूयं करिष्यन्ति
सहायता भवति। दूताः आगत्य याबेश-नगरस्य जनानां समक्षं तत् प्रदर्शयन्ति स्म;
ते च प्रसन्नाः अभवन्।
11:10 अतः याबेशजनाः अवदन्, श्वः वयं युष्माकं समीपं निर्गमिष्यामः।
यत्किमपि युष्माकं हितकरं दृश्यते तत् सर्वं अस्माभिः सह करिष्यथ।
11:11 परेण दिने शौलः जनान् त्रिषु कृतवान्
कम्पनयः; ते प्रातःकाले गणस्य मध्ये आगताः
प्रहृत्य अम्मोनीयान् हतवान् यावत् दिवसस्य तापः अभवत्
गच्छन्तु, यत् शेषाः विकीर्णाः आसन्, येन तयोः द्वौ अभवताम्
न एकत्र अवशिष्टम्।
11:12 ततः प्रजाः शमूएलं अवदन्, “कोऽस्ति यः अवदत्, शौलः राज्यं करिष्यति वा।”
अस्माकं उपरि? पुरुषान् आनयतु, येन वयं तान् मारयामः।”
11:13 ततः शौलः अवदत्, “अद्य कोऽपि मनुष्यः न वधः भविष्यति, यतः...
दिने परमेश् वरः इस्राएलदेशे मोक्षं कृतवान्।
11:14 ततः शमूएलः जनान् अवदत्, “आगच्छ, गिल्गालनगरं गत्वा नवीनीकरणं कुर्मः।”
तत्र राज्यम् ।
11:15 सर्वे जनाः गिल्गालनगरं गतवन्तः। तत्र ते शौलं पूर्वं राजानं कृतवन्तः
गिलगाले परमेश् वरः; तत्र च शान्तियज्ञं यजन्ते स्म
भगवतः समक्षं नैवेद्यं; तत्र शाऊलः सर्वे इस्राएलपुरुषाः च
बहु हर्षितः।