१ शमूएलः
10:1 ततः शमूएलः तैलस्य एकं पात्रं गृहीत्वा तस्य शिरसि पातयित्वा चुम्बितवान्
तं च उक्तवान्, किं न यतः परमेश् वरः त्वां अभिषिक्तवान्
स्वस्य उत्तराधिकारस्य उपरि कप्तानः?
10:2 यदा त्वं अद्य मम गतः तदा त्वं द्वौ पुरुषौ गमिष्यसि
जेल्जानगरे बिन्यामीनसीमायां राहेलस्य समाधिः; करिष्यन्ति च
त्वां वद, ये खराः त्वं अन्वेष्टुं गतः, ते लभ्यन्ते।
तव पिता गदानां परिचर्याम् त्यक्त्वा तव दुःखं करोति।
अहं पुत्रस्य कृते किं करिष्यामि इति वदन्?
10:3 ततः त्वं ततः अग्रे गच्छसि, त्वं च आगमिष्यसि
ताबोरस्य मैदानं, तत्र त्वां त्रयः पुरुषाः ये परमेश्वरस्य समीपं गच्छन्ति
बेथेल्, एकः त्रीणि बालकानि वहन्, अपरः त्रीणि रोटिकानि वहति
रोटिका, अन्यः च मद्यस्य पुटं वहन्।
10:4 ते त्वां नमस्कारं करिष्यन्ति, रोटिकद्वयं च दास्यन्ति। यत् त्वं
तेषां हस्तान् प्राप्नुयुः।
10:5 तदनन्तरं त्वं ईश्वरस्य पर्वतं आगमिष्यसि, यत्र सैन्यदलम् अस्ति
पलिष्टियाः, यदा त्वं तत्र आगमिष्यसि तदा एतत् भविष्यति
नगरं प्रति यत् त्वं भविष्यद्वादिनां समूहं अवतरन्तं मिलिष्यसि
उच्चं स्थानं स्तोत्रं, तब्रे, नली, वीणा च सह।
तेषां पुरतः; ते भविष्यद्वाणीं करिष्यन्ति।
10:6 ततः परमेश् वरस् य आत् मा भवतः उपरि आगमिष् यति, त्वं च भविष्यद्वाणीं करिष्यसि
तेषां सह अन्यपुरुषे परिणमयिष्यते।
10:7 यदा च एतानि चिह्नानि भवतः समीपं आगच्छन्ति तदा त्वं यथा करोषि
निमित्तं त्वां सेवते; यतः ईश्वरः त्वया सह अस्ति।
10:8 त्वं च मम पुरतः गिल्गालनगरं गमिष्यसि। अहं च आगमिष्यामि
अधो त्वां होमहवनं बलिदानं कर्तुं च
शान्तिबलिः, सप्तदिनानि यावत् अहं भवतः समीपं न आगच्छामि, तावत् यावत्
दर्शयतु यत् त्वं किं करिष्यसि।
10:9 तदा सः शमूएलतः गन्तुं पृष्ठं कृत्वा परमेश्वरः
तस्मै अन्यत् हृदयं दत्तवान्, तानि सर्वाणि चिह्नानि तस्मिन् दिने अभवन्।
10:10 यदा ते तत्र पर्वतं प्राप्तवन्तः तदा भविष्यद्वादिनां समूहः दृष्टवन्तः
तं मिलितवान्; परमेश् वरस् य आत् मा तस् य उपरि आगत्य सः तस् य मध्ये भविष्यद्वाणीम् अकरोत्
ते।
10:11 ततः पूर्वं ज्ञाताः सर्वे तत् दृष्टवन्तः।
सः भविष्यद्वादिनां मध्ये भविष्यद्वाणीं कृतवान्, ततः जनाः परस्परं वदन्ति स्म।
किम् इदम् किशपुत्रस्य समीपम् आगतं? किं शाऊलः अपि जनानां मध्ये अस्ति
भविष्यद्वादिना?
10:12 तत्रैव कश्चित् प्रत्युवाच, किन्तु तेषां पिता कः?
अतः एतत् सुभाषितं जातम्, किं शाऊलः अपि भविष्यद्वादिषु अस्ति?
10:13 भविष्यद्वाणीं समाप्तं कृत्वा सः उच्चस्थानम् आगतः।
10:14 ततः शौलस्य मातुलः तं तस्य सेवकं च अवदत्, यूयं कुत्र गतवन्तः? तथा
सः अवदत्, गदं अन्वेष्टुं, यदा वयं दृष्टवन्तः यत् ते कुत्रापि नास्ति
शमूएलस्य समीपम् आगतः।
10:15 ततः शौलस्य मातुलः अवदत्, “शमूएलः भवन्तं यत् अवदत् तत् कथयतु।”
10:16 ततः शाऊलः स्वमातुलं अवदत्, “सः अस्मान् स्पष्टतया अवदत् यत् गदः सन्ति
प्राप्तः। किन्तु शमूएलः राज्यस्य विषये कथितवान्
तं न।
10:17 शमूएलः मिस्पानगरे जनान् परमेश् वरस् य समीपम् आहूतवान्।
10:18 इस्राएलस्य सन्तानान् अवदत्, “इजरायलस्य परमेश् वरः परमेश् वरः एवं वदति।
अहं इस्राएलं मिस्रदेशात् नीत्वा युष्माकं हस्तात् मुक्तवान्
मिस्रदेशीयाः, सर्वेषां राज्यानां हस्तात्, ये च
त्वां पीडितवान् : १.
10:19 अद्यत्वे यूयं स्वेश्वरं तिरस्कृतवन्तः, यः स्वयमेव युष्मान् सर्वेभ्यः उद्धारितवान्
तव क्लेशाः, तव क्लेशाः च; यूयं च तं उक्तवन्तः, न,।
किन्तु अस्माकं उपरि राजानं स्थापयतु। अतः परमेश् वरस् य समक्षं समक्षं समुपस्थिताः
तव गोत्रैः, सहस्रैः च।
10:20 यदा शमूएलः इस्राएलस्य सर्वान् गोत्रान् समीपं कृतवान्, तदा शमूएलः...
बेन्जामिनस्य गोत्रं गृहीतम्।
10:21 यदा सः बिन्यामीनगोत्रं कुटुम्बैः समीपं गतः।
मातृकुटुम्बं गृहीतं किशपुत्रः शाऊलः च गृहीतः
यदा ते तं अन्विषन् तदा सः न लब्धः।
10:22 अतः ते परमेश् वरं पृष्टवन्तः यत् सः पुरुषः अद्यापि आगच्छेत् वा
तत्र । ततः परमेश् वरः प्रत्युवाच, पश्यत, सः जनानां मध्ये निगूढः अस्ति
द्रव्यम्u200c।
10:23 ते धावित्वा तं ततः आनयन्ति स्म, यदा सः जनानां मध्ये स्थितवान्।
सः स्कन्धात् ऊर्ध्वं च कस्यापि जनानां अपेक्षया उच्चतरः आसीत्।
10:24 शमूएलः सर्वान् जनान् अवदत्, “यम् परमेश् वरः चिनोति, तम् पश्यन्तु।
यत् सर्वेषु जनासु तस्य सदृशः कोऽपि नास्ति? सर्वे च जनाः
उद्घोषयन् अवदत्, ईश्वरः राजानं रक्षतु।
10:25 ततः शमूएलः जनान् राज्यस्य प्रकारं कथयित्वा अ
पुस्तकं परमेश् वरस् य समक्षं निक्षिपत्। शमूएलः सर्वान् जनान् प्रेषितवान्
दूरं, प्रत्येकं पुरुषः स्वगृहं प्रति।
10:26 शाऊलः अपि गिब्यानगरं गृहं गतः। तत्र च तेन सह एकः समूहः गतः
मनुष्याः, येषां हृदयं ईश्वरः स्पृष्टवान् आसीत्।
10:27 किन्तु बेलियालस्य सन्तानाः अवदन्, अयं मनुष्यः अस्मान् कथं तारयिष्यति? ते च
तं अवहेलयन्, तस्मै उपहारं न आनयत्। परन्तु सः शान्तिं धारितवान्।