१ शमूएलः
9:1 अबीएलस्य पुत्रः किशः नामकः बिन्यामीन-वंशीयः पुरुषः आसीत् ।
सीरोरस्य पुत्रः, बेचोरातस्य पुत्रः, अफियायाः पुत्रः, बेन्जामिनीयः।
शक्तिशालिनः पराक्रमी पुरुषः।
9:2 तस्य एकः पुत्रः आसीत् यस्य नाम शाऊलः आसीत्, सः उत्तमः युवकः, उत्तमः च आसीत्।
इस्राएलसन्ततिषु च तस्मात् श्रेष्ठतरः व्यक्तिः नासीत्
he: स्कन्धात् ऊर्ध्वं च सः कस्यापि जनानां अपेक्षया उच्चतरः आसीत्।
9:3 किशः शाऊलस्य पितुः गदः नष्टः अभवत्। किशः शौलं स्वस्य
पुत्र, इदानीं दासानाम् एकं भृत्यम् आदाय, उत्तिष्ठ, गच्छ, अन्वेष्यताम्
गदः ।
9:4 सः एप्रैमपर्वतम् अतिक्रान्तवान्, भूमिं च गतः
शालिशा, किन्तु ते तान् न प्राप्नुवन्, ततः ते भूमिं गतवन्तः
शालिम्, तत्र च ते न आसन्, सः च देशं गतः
बेन्जामिनाः, किन्तु ते तान् न प्राप्नुवन्।
9:5 यदा ते ज़ूफदेशं प्राप्तवन्तः तदा शाऊलः स्वसेवकं अवदत्
तत् तस्य समीपे आसीत्, आगच्छतु, प्रत्यागच्छामः; मा भूत् मम पिता चिन्तयन् त्यजति
गदानां कृते, अस्माकं कृते च चिन्तयतु।
9:6 ततः सः तं अवदत्, “अधुना अस्मिन् नगरे ईश्वरस्य पुरुषः अस्ति।
सः च माननीयः पुरुषः अस्ति; तस्य यत् किमपि उक्तं तत् सर्वं अवश्यमेव सम्भवति।
अधुना तत्र गच्छामः; कदाचित् सः अस्मान् अस्माकं मार्गं दर्शयितुं शक्नोति यत् वयं
गन्तव्यम् ।
9:7 ततः शौलः स्वसेवकं अवदत्, पश्यतु यदि वयं गच्छामः तर्हि किं करिष्यामः
पुरुषम् आनयन्तु? अस्माकं पात्रेषु हि रोटिका व्ययिता, न च क
ईश्वरस्य मनुष्यस्य समीपं आनेतुं वर्तमानः: अस्माकं किं अस्ति?
9:8 तदा दासः पुनः शाऊलम् अवदत्, पश्य, मम अत्र अस्ति
रजतस्य शेकेलस्य चतुर्थभागं समर्पयतु, तत् अहं पुरुषाय दास्यामि
ईश्वरस्य, अस्माकं मार्गं वक्तुं।
९:९ (इस्राएलदेशे पूर्वं यदा कश्चन मनुष्यः परमेश्वरं पृच्छितुं गच्छति स्म तदा सः एवम् अवदत्।
आगच्छतु, द्रष्टुः समीपं गच्छामः, यतः इदानीं यः भविष्यद्वादिः इति उच्यते सः आसीत्
पूर्वं द्रष्टा इति उच्यते।)
9:10 ततः शाऊलः स्वसेवकं अवदत्, “साधु उक्तम्; आगच्छतु, गच्छामः। अतः ते गतवन्तः
यस्मिन् नगरं परमेश् वरस् य पुरुषः आसीत् ।
9:11 यदा ते नगरं प्रति पर्वतम् आरुह्य गच्छन्ति स्म तदा ते कन्याः गच्छन्तीः दृष्टवन्तः
जलं आकर्षयितुं निर्गत्य तान् अवदत्, द्रष्टा अत्र अस्ति वा?
9:12 ते तान् प्रत्युवाच, सः अस्ति; पश्यन्तु, सः युष्माकं पुरतः अस्ति, करोतु
त्वरयतु, यतः सः अद्य नगरम् आगतः; तत्र हि यज्ञः
अद्य उच्चस्थाने जनाः।
9:13 नगरं प्राप्य सद्यः तं प्राप्स्यथ।
सः उच्चस्थानं भोजनार्थं गमनात् पूर्वम्, यतः जनाः न खादिष्यन्ति
यावत् सः आगमिष्यति, यतः सः यज्ञं आशीर्वादं ददाति; तदनन्तरं च ते
खादतु तत् आज्ञापितं भवतु। अतः त्वां उत्तिष्ठतु; प्रायः एतस्मिन् समये यूयं
तं प्राप्स्यति।
9:14 ततः ते नगरम् आरुह्य नगरम् आगत्य।
पश्यन्तु, शमूएलः तेषां विरुद्धं उच्चस्थानं गन्तुं निर्गतवान्।
9:15 शाऊलस्य आगमनात् एकदिनपूर्वं परमेश्वरः शमूएलं तस्य कर्णे अवदत्।
9:16 श्वः एतस्मिन् समये अहं त्वां कृते एकं पुरुषं प्रेषयिष्यामि
बिन्यामीन, त्वं च तं मम प्रजानां इस्राएलस्य सेनापतित्वेन अभिषेकयिष्यसि।
यथा सः मम प्रजां पलिष्टीनां हस्तात् उद्धारयिष्यति, यतः अहम्
मम प्रजाः अवलोकितवन्तः यतः तेषां आक्रोशः मम समीपम् आगतः।
9:17 शमूएलः शाऊलं दृष्ट्वा परमेश् वरः तम् अवदत् , “पश्यतु सः पुरुषः यस्य अहं
उक्तवान् त्वां! एषः एव मम प्रजानां उपरि राज्यं करिष्यति।
9:18 ततः शाऊलः द्वारे शमूएलस्य समीपं गत्वा अवदत्, “प्रार्थयामि, कथयतु।”
त्वां यत्र द्रष्टारगृहम्।
9:19 शमूएलः शाऊलं प्रत्युवाच, अहं द्रष्टा अस्मि, मम पुरतः गच्छतु
उच्चस्थानम्; अद्य यूयं मया सह भोजनं करिष्यथ, श्वः अहं च भोजनं करिष्यामि
त्वं गच्छ, तव हृदये यत् किमपि अस्ति तत् सर्वं त्वां वक्ष्यति।
9:20 तव गदः त्रिदिनपूर्वं नष्टाः, तव मनः मा स्थापयतु
तेषु; ते हि लभ्यन्ते। इस्राएलस्य च सर्वा कामना कस्य उपरि अस्ति? अस्ति
न तव पितुः सर्वेषु गृहेषु च?
9:21 ततः शाऊलः अवदत्, “किं अहं कनिष्ठतमस्य बेन्जामिनः नास्मि
इस्राएलस्य गोत्राः? मम कुटुम्बं च सर्वेभ्यः कुटुम्बेभ्यः न्यूनतमम्
बेन्जामिनस्य गोत्रम्? तर्हि त्वं मां किमर्थम् एवम् वदसि?
9:22 शमूएलः शौलं तस्य सेवकं च गृहीत्वा गृहं नीतवान्।
आहूतानां मध्ये मुख्यस्थाने तान् उपविष्टवान्।
ये प्रायः त्रिंशत् जनाः आसन् ।
9:23 शमूएलः पाककर्तुं अवदत्, “मया भवद्भ्यः यः भागः दत्तः सः भागः आनयतु
यत् अहं त्वां अवदम्, त्वया समीपे स्थापयतु।
9:24 पाककर्त्ता स्कन्धं तस्मिन् यत् आसीत् तत् च उद्धृत्य प्रस्थितवान्
तत् शाऊलस्य पुरतः। शमूएलः अवदत्, “पश्यतु यत् अवशिष्टम् अस्ति! सेट् करोति
तव पुरतः खादन्तु, यतः अद्यावधि तव कृते रक्षितम्।”
यतः मया उक्तं, मया जनाः आमन्त्रिताः। अतः शौलः शमूएलेन सह भोजनं कृतवान्
तस्मिन् दिने ।
9:25 यदा ते उच्चस्थानात् नगरं प्रति अवतरन्ति स्म, तदा शमूएलः
गृहस्य शिखरे शौलेन सह संवादं कृतवान्।
9:26 ते प्रातःकाले उत्थिताः, दिनस्य वसन्तस्य समीपे।
शमूएलः शाऊलं गृहस्य शिखरं प्रति आहूय अवदत्, “उत्तिष्ठ, यथा अहं शक्नोमि।”
त्वां प्रेषयतु। ततः शौलः उत्थाय तौ द्वौ अपि निर्गतौ, सः च
शमूएलः, विदेशे।
9:27 ततः ते नगरान्तं गच्छन्तः शमूएलः शौलम् अवदत्।
भृत्यम् अस्माकं पुरतः गन्तुं आज्ञापय, (सः च गतः), किन्तु त्वं तिष्ठ
किञ्चित्कालं यावत् अहं त्वां परमेश्वरस्य वचनं दर्शयिष्यामि।