१ शमूएलः
8:1 यदा शमूएलः वृद्धः अभवत् तदा सः स्वपुत्रान् न्यायाधीशान् कृतवान्
इजरायलस्य उपरि।
8:2 तस्य प्रथमजातस्य नाम योएलः आसीत्; तस्य द्वितीयस्य च नाम, .
अबियाः - ते बेर्शेबानगरे न्यायाधीशाः आसन्।
8:3 तस्य पुत्राः तस्य मार्गे न चरन्ति स्म, अपितु लाभं प्राप्तुं विमुखाः अभवन्,...
घूसम् गृहीतवान्, न्यायं च विकृतवान्।
8:4 ततः इस्राएलस्य सर्वे प्राचीनाः समागत्य तत्र आगतवन्तः
शमूएलः रामाम् .
8:5 तदा तं अवदत्, पश्य त्वं वृद्धः असि, तव पुत्राः तव मध्ये न गच्छन्ति
ways: अधुना अस्मान् सर्वराष्ट्राणां इव न्यायं कर्तुं राजा कुरु।
8:6 किन्तु शमूएलः अप्रसन्नः अभवत् यदा ते अवदन्, “अस्माकं न्यायाय राजा ददातु।”
वयम्u200c। शमूएलः परमेश् वरं प्रार्थितवान्।
8:7 ततः परमेश् वरः शमूएलम् अवदत् , “अन्तर्गतानां जनानां वाणीं शृणुत
ते त्वां यत् किमपि वदन्ति, ते त्वां न तिरस्कृतवन्तः, किन्तु ते
तेषु राज्यं न करिष्यामि इति मां तिरस्कृतवन्तः।
8:8 यस्मात् दिनात् परं तेषां कृतानि सर्वाणि कार्याणि यथा मया
अद्यपर्यन्तं तान् मिस्रदेशात् बहिः नीतवान्, येन तेषां कृते अस्ति
मां त्यक्त्वा अन्यदेवताः सेवन्ते, ते अपि त्वयि तथैव कुर्वन्ति।
8:9 अतः इदानीं तेषां वाणीं शृणुत, तथापि गम्भीररूपेण विरोधं कुरुत
तेभ्यः प्रदर्शयतु, यस्य राजानः राज्यं करिष्यति
ते।
8:10 ततः शमूएलः परमेश् वरस् य सर्वाणि वचनं याचकान् जनान् अवदत्
तं राजा ।
8:11 सः अवदत्, “यस्य राज्ञः राज्यं भविष्यति, तस्य एषः प्रकारः भविष्यति।”
you: सः तव पुत्रान् गृहीत्वा स्वस्य कृते, स्वस्य कृते नियुक्तं करिष्यति
रथाः, तस्य अश्वाः च भवितुम्; केचन च तस्य पुरतः धाविष्यन्ति
रथाः ।
8:12 सः तस्मै सहस्राणां सेनापतिं, सेनापतिं च नियुक्तं करिष्यति
पञ्चाशत् वर्षाणि; तस्य भूमिं कृणोति, तस्य फलानि च लब्धुं च तान् स्थापयिष्यति।
तस्य युद्धयन्त्राणि रथयन्त्राणि च कर्तुं।
8:13 स च युष्माकं कन्याः मिष्टान्नानि पाककर्तृत्वेन च गृह्णीयात्।
बेकर् भवितुं च।
8:14 सः भवतः क्षेत्राणि, भवतः द्राक्षाक्षेत्राणि, भवतः जैतुनक्षेत्राणि च गृह्णीयात्।
तेषु श्रेष्ठान् अपि तानि भृत्येभ्यः ददातु।
8:15 सः भवतः बीजानां द्राक्षाक्षेत्राणां च दशमांशं गृहीत्वा दास्यति
तस्य अधिकारिभ्यः, तस्य सेवकेभ्यः च।
8:16 सः भवतः दासान्, दासीं च भवतः...
सुन्दरतमाः युवकाः, भवतः गदः च, तान् तस्य कार्ये स्थापयन्तु।
8:17 सः भवतः मेषानां दशमांशं गृह्णीयात्, यूयं तस्य दासाः भविष्यथ।
8:18 तस्मिन् दिने भवन्तः स्वस्य राजानस्य कारणात् क्रन्दन्ति
त्वां चिनोति; तस्मिन् दिने परमेश् वरः भवन्तं न श्रोष्यति।
8:19 तथापि जनाः शमूएलस्य वाणीं न आज्ञापयितुं न अस्वीकृतवन्तः। ते च
उवाच, न; किन्तु अस्माकं उपरि राजा भविष्यति;
8:20 यथा वयम् अपि सर्वेषां राष्ट्राणां सदृशाः भवेम; यथा च अस्माकं राजा न्यायं करोतु
अस्मान् पुरतः निर्गत्य अस्माकं युद्धानि युध्यन्तु।
8:21 ततः शमूएलः जनानां सर्वाणि वचनं श्रुत्वा तानि अभ्यासं कृतवान्
भगवतः कर्णाः।
8:22 ततः परमेश् वरः शमूएलम् अवदत् , “तेषां वाणीं शृणुत, तान् क
राजा। शमूएलः इस्राएलस्य जनान् अवदत्, यूयं प्रत्येकं स्वसमीपं गच्छतु
नगरी।