१ शमूएलः
7:1 ततः किर्यत-य्यारिम्-नगरस्य जनाः आगत्य परमेश् वरस् य सन् तिकं नीत्वा ।
तत् पर्वतस्थे अबिनादाबस्य गृहे आनयन् पवित्रं कृतवान्
तस्य पुत्र एलियाजरः परमेश् वरस् य सन्दूकं पालयितुम्।
7:2 यदा सन्दूकः किर्जातीयेरिमनगरे निवसति स्म, तदा सः समयः
दीर्घः आसीत्; विंशतिवर्षं यावत् आसीत्, ततः सर्वे इस्राएलवंशजः शोचन्ति स्म
भगवतः पश्चात्।
7:3 ततः शमूएलः सर्वान् इस्राएलवंशान् अवदत्, “यदि यूयं पुनः आगच्छन्ति।”
सर्वहृदयेन भगवतः समीपं गच्छन्तु, ततः परदेशीयदेवतान् विहाय च
अष्टरोथः युष्माकं मध्ये, परमेश्वराय हृदयं सज्जीकृत्य च
केवलं तस्य सेवां कुरुत, सः युष्माकं हस्तात् मोचयिष्यति
पलिष्टियाः।
7:4 ततः इस्राएलस्य सन्तानाः बालिमान् अष्टरोथं च त्यक्तवन्तः,...
केवलं भगवतः सेवां कृतवान्।
7:5 ततः शमूएलः अवदत्, “सर्वं इस्राएलं मिस्पानगरं सङ्गृहीत, अहं भवतः कृते प्रार्थयिष्यामि।”
प्रभुं प्रति।
7:6 ते मिस्पानगरं समागत्य जलं आकृष्य पातयन्ति स्म
तस्मिन् दिने उपवासं कृत्वा तत्रैव उक्तवान्, “वयं पापं कृतवन्तः।”
भगवतः विरुद्धं। शमूएलः मिस्पानगरे इस्राएलसन्ततिषु न्यायं कृतवान्।
7:7 यदा पलिष्टियाः इस्राएलस्य सन्तानाः समागताः इति श्रुतवन्तः
पलिष्टीनां स्वामीभिः मिलित्वा मिस्पानगरं प्रति इस्राएलविरुद्धं गतवन्तः।
तत् श्रुत्वा इस्राएलीजनाः भयभीताः अभवन्
पलिष्टियाः।
7:8 इस्राएलस्य सन्तानाः शमूएलं प्रति अवदन्, “मा विरमतु
अस्माकं कृते परमेश् वरः अस् माकं परमेश् वरः अस् माकं हस्तात् उद्धारं करिष्यति
पलिष्टियाः।
7:9 शमूएलः एकं स्तनधारी मेषं गृहीत्वा होमबलिरूपेण अर्पितवान्
सम्पूर्णतया परमेश् वरस् य समीपं गतः, शमूएलः इस्राएलस् य कृते परमेश् वरं प्रति आक्रोशितवान्। तथा
प्रभुः तं श्रुतवान्।
7:10 शमूएलः होमबलिदानं कुर्वन् आसीत् तदा पलिष्टियाः आकर्षितवन्तः
इस्राएलविरुद्धं युद्धस्य समीपे, किन्तु परमेश्वरः महता गरजेन गर्जति स्म
तस्मिन् दिने पलिष्टीनां उपरि गरजं कृत्वा तान् विक्षिप्तं कृतवान्; ते च
इस्राएलस्य पुरतः आहताः अभवन्।
7:11 इस्राएलजनाः मिस्पादेशात् निर्गत्य पलिष्टीनां अनुसरणं कृतवन्तः।
यावत् ते बेथकारस्य अधः न आगतवन्तः तावत् तान् प्रहारं कृतवान्।
7:12 ततः शमूएलः एकं शिलाखण्डं गृहीत्वा मिस्पा-शेनयोः मध्ये स्थापयित्वा आहूतवान्
तस्य नाम एबेनेजरः उक्तवान्, “अधुना यावत् परमेश् वरः अस् माकं साहाय्यं कृतवान्।”
7:13 अतः पलिष्टियाः वशीकृताः अभवन्, ते पुनः 19:10 -नगरस्य तटं न आगतवन्तः
इस्राएलः परमेश् वरस् य हस्तः सर्वेषां पलिश् तीनां विरुद्धं आसीत्
शमूएलस्य दिवसाः।
7:14 ततः परं पलिष्टिभिः इस्राएलात् हृताः नगराणि पुनः स्थापितानि
इस्राएलदेशं यावत् एक्रोनतः गाथपर्यन्तं; तस्य तटाः इस्राएलः अकरोत्
पलिष्टिनां हस्तात् उद्धारयतु। मध्ये च शान्तिः अभवत्
इस्राएलः अमोरीजनाः च।
7:15 शमूएलः जीवनपर्यन्तं इस्राएलस्य न्यायं कृतवान्।
7:16 सः वर्षे वर्षे बेथेल-गिलगाल-नगरयोः परिक्रम्य गच्छति स्म,...
मिश्पे, तेषु सर्वेषु स्थानेषु इस्राएलस्य न्यायं कृतवान्।
7:17 तस्य पुनरागमनं रामाम् अभवत्; यतः तत्र तस्य गृहम् आसीत्; तत्र च सः
इस्राएलस्य न्यायं कृतवान्; तत्र सः परमेश् वरस् य वेदीं निर्मितवान्।