१ शमूएलः
6:1 परमेश् वरस् य सन्दूकः सप्त पलिश् तीस् य देशे आसीत्
मासाः ।
6:2 ततः पलिष्टियाः याजकान् भविष्यद्वाणीन् च आहूय कथयन्ति स्म।
भगवतः सन्दूकं किं करिष्यामः? कथयतु येन वयं प्रेषयिष्यामः
तस्य स्थानं प्रति ।
6:3 ते अवदन्, “यदि यूयं इस्राएलस्य परमेश्वरस्य सन्दूकं प्रेषयन्ति तर्हि तत् मा प्रेषयन्तु।”
रिक्तम्u200c; किन्तु तं अपराधबलिदानं प्रत्यावर्तयतु, तदा यूयं भवेयुः
स्वस्थः, तस्य हस्तः किमर्थं न निष्कासितः इति युष्माकं ज्ञास्यति
त्वम्u200c।
6:4 तदा ते अवदन्, किं भविष्यति अपराधबलिः यत् वयं करिष्यामः
तस्य समीपं प्रत्यागच्छन्ति? ते प्रत्युवाच पञ्च सुवर्णमकुराः पञ्च सुवर्णमूषकाः।
पलिष्टीनां स्वामीनां संख्यानुसारं एकस्य व्याधिस्य कृते
भवद्भिः सर्वेषु, भवद्भिः प्रभुषु च आसीत्।
6:5 अतः यूयं स्वमसानां प्रतिमाः, मूषकप्रतिमाः च करिष्यन्ति
यत् भूमिं मारयति; यूयं इस्राएलस्य परमेश् वरस् य महिमां करिष् यथ।
कदाचित् सः भवतः हस्तं भवतः हस्तं च लघु करिष्यति
देवाः, भवतः भूमितः बहिः च।
6:6 अतः यूयं मिस्रदेशिनः फारोः इव स्वहृदयं कठिनं कुर्वन्ति
तेषां हृदयं कठिनं कृतवान्? यदा सः तेषु आश्चर्यं कृतवान्, तदा अकरोत्
ते जनान् न विसृज्य प्रस्थिताः?
6:7 अतः नूतनं शकटं कृत्वा द्वौ दुग्धगवौ गृह्यताम्, येषु तत्र
न युगं आगत्य गावः शकटेन बद्ध्वा वत्सान् आनयत्
तेभ्यः गृहम् : १.
6:8 ततः परमेश् वरस्य सन्दूकं गृहीत्वा शकटस्य उपरि स्थापयतु। तथा स्थापयति
सुवर्णरत्नानि, यत् यूयं तं अपराधबलिरूपेण कोषे प्रतिदास्यथ
तस्य पार्श्वेन; प्रेषय च यथा गच्छति।
6:9 पश्यन्तु, यदि स्वतटमार्गेण बेत्शेमेशनगरं गच्छति तर्हि
सः अस्माकं कृते एतत् महत् दुष्कृतं कृतवान्, किन्तु यदि न तर्हि वयं तत् ज्ञास्यामः
न तस्य हस्तः यः अस्मान् आहतवान्: अस्माकं कृते घटितः संयोगः आसीत्।
६:१० पुरुषाः एवम् अकुर्वन्; दुग्धगौद्वयं च गृहीत्वा शकटं बद्धवान्।
तेषां वत्सान् गृहे निरुद्धं कुर्वन्तु।
6:11 ततः ते भगवतः सन्दूकं शकटस्य उपरि निधाय, कोषं च सह
सुवर्णमूषकान् तेषां मरुजबिम्बानि च।
6:12 ततः परं गवाः बेतशेमेशमार्गं प्रति ऋजुमार्गं गृहीत्वा गतवन्तः
राजमार्गेण गच्छन्तः निःसन्, न च गतवन्तः
दक्षिणहस्तं वा वामहस्तं वा; पलिष्टीनां स्वामीनां पश्चात् गतवन्तः
तान् बेत्शेमेशसीमापर्यन्तम्।
6:13 बेतशेमेशनगरस्य जनाः द्रोणिकायां स्वगोधूमस्य फलानि लभन्ते स्म।
ते नेत्राणि उत्थाप्य पोतं दृष्ट्वा हर्षिताः अभवन्।
6:14 ततः शकटः बेथशेमीयस्य यहोशूस्य क्षेत्रे आगत्य स्थितवान्
तत्र यत्र महान् शिला आसीत्, ते च काष्ठं कृन्तन्ति स्म
शकटं कृत्वा गवां भगवते होमबलिं दत्तवान्।
6:15 ततः लेवीयः परमेश् वरस् य सन्दूकं तत् कोषं च अवतारितवन्तः
तेन सह, यस्मिन् सुवर्णरत्नाः आसन्, तानि च महान् उपरि स्थापयन्तु
stone: बेतशेमेशनगरस्य जनाः होमबलिदानं बलिदानं च कृतवन्तः
तस्मिन् एव दिने परमेश्वराय बलिदानं करोति।
6:16 पञ्च पलिष्टिनाथाः तत् दृष्ट्वा प्रत्यागतवन्तः
एक्रोन् तस्मिन् एव दिने।
6:17 एतानि च सुवर्णमकुराणि यत् पलिष्टियाः क
परमेश् वराय अपराधबलिदानं कुरुत; अश्दोद् एकं, गाजा एकं, हि
आस्कलोन् एकं, गाथं एकं, एक्रोनं एकं;
6:18 सुवर्णमूषकाणां च यथासंख्यां सर्वनगरानां नगराणां
पञ्चेश्वराणां पलिष्टीनां, वेष्टितनगरानां, उभयोः च
देशग्रामाः, हाबिलस्य महान् शिलापर्यन्तम्, यस्मिन् ते उपविष्टाः
परमेश् वरस् य सन्दूकं अधः, यः शिला अद्यपर्यन् तिस् य...
क्षेत्रं यहोशू, बेथशेमी।
6:19 ततः सः बेत्शेमेशनगरस्य पुरुषान् आहतवान् यतः ते समुद्रस्य अन्तः अवलोकितवन्तः
भगवतः सन्दूकः, सः अपि जनानां पञ्चाशत् सहस्राणि च
षष्टिदश पुरुषाः प्रजाः शोचन्ति स्म, यतः परमेश् वरः आसीत्
प्रहृत्य बहूनि जनान् महता वधेन |
6:20 बेतशेमेशस्य जनाः अवदन्, “अस्य पवित्रस्य पुरतः कः स्थातुं समर्थः अस्ति।”
परमेश् वरः परमेश् वरः? स च अस्मात् कस्य समीपं गमिष्यति?
6:21 ते किर्जातीयामनिवासिनां कृते दूतान् प्रेषितवन्तः।
पलिष्टियाः परमेश्वरस्य सन्दूकं पुनः आनयन्ति; यूयं अवतरन्तु, .
भवतः समीपं च आनयतु।