१ शमूएलः
5:1 ततः पलिष्टियाः परमेश्वरस्य सन्दूकं गृहीत्वा एबेनेजरतः आनीतवन्तः
अश्दोदं प्रति।
5:2 यदा पलिष्टियाः परमेश्वरस्य सन्दूकं गृहीत्वा गृहे आनयन्ति स्म
दागोनस्य, दागोनेन च स्थापयति।
5:3 अश्दोददेशीयाः यदा परेण प्रातःकाले उत्थिताः, तदा दागोनः आसीत्
भगवतः सन्दूकस्य पुरतः पृथिव्यां मुखेन पतितः। ते च
दागोनं गृहीत्वा पुनः स्वस्थाने स्थापयति स्म।
5:4 परेण दिने प्रातःकाले यदा ते उत्थिताः, तदा पश्यत, दागोनः आसीत्
भगवतः सन्दूकस्य पुरतः भूमौ मुखेन पतितः; तथा
शिरः दागोनस्य हस्ततलद्वयं च छिन्नितम्
देहली; केवलं दागोनस्य स्तम्भः एव तस्य कृते अवशिष्टः आसीत्।
5:5 अतः न दागोनस्य याजकाः, न च दागोनस्य याजकाः
गृहं, अश्दोदनगरस्य दागोनस्य द्वारं अद्यपर्यन्तं पदातिना।
5:6 किन्तु अश्दोदस्य तेषां उपरि परमेश् वरस्य हस्तः गुरुः अभवत्, सः च नाशितवान्
तान् अश्दोद्-तटान् अपि तान् मृगैः प्रहारं कृतवान्।
5:7 अश्दोद-नगरस्य जनाः तत् दृष्ट्वा अवदन्, “सन्दूकः” इति
इस्राएलस्य परमेश्वरः अस्माभिः सह न स्थास्यति, यतः तस्य हस्तः अस्मासु वेदनायुक्तः अस्ति,...
अस्माकं देवस्य दागोनस्य उपरि।
5:8 अतः ते प्रेष्य सर्वान् पलिष्टीनां प्रभुं सङ्गृहीतवन्तः
तान् उक्तवान्, “इस्राएलस्य परमेश् वरस् य सन्दूकेन वयं किं करिष्यामः?” तथा
ते प्रत्युवाच, “इस्राएलस्य परमेश् वरस् य सन्दूकं वहतु।”
गाथ् । ते इस्राएलस्य परमेश् वरस् य सन्दूकं तत्र परितः नीतवन्तः।
5:9 ततः परं तेषां तत् वहित्वा तस्य हस्तः
परमेश् वरः अतीव विनाशेन नगरविरुद्धः आसीत्, स च प्रहारं कृतवान्
नगरस्य पुरुषाः लघुमहान् च, तेषां च मेरुडाः आसन्
गुप्तभागाः ।
5:10 अतः ते ईश्वरस्य सन्दूकं एक्रोननगरं प्रेषितवन्तः। अभवत् च यथा
परमेश् वरस् य सन्दूकः एक्रोननगरम् आगतः, येन एक्रोनवासी आक्रोशितवन्तः, “ते।”
अस्मान् वधार्थं इस्राएलस्य परमेश्वरस्य सन्दूकं अस्माकं समीपम् आनयन्तः
अस्माकं जनाः।
5:11 ततः ते प्रेष्य पलिष्टीनां सर्वान् स्वामीन् समाहृत्य...
उवाच, इस्राएलस्य परमेश्वरस्य सन्दूकं प्रेषय, पुनः तस्य समीपं गच्छतु
स्वस्थानं यत् अस्मान् अस्माकं जनान् च न हन्ति, यतः तत्र घातकः आसीत्
सर्वेषु नगरे विनाशः; ईश्वरस्य हस्तः अतीव गुरुः आसीत्
तत्र।
5:12 ये जनाः न मृताः ते मृगैः आहताः, तेषां क्रन्दनं च
नगरं स्वर्गं गतः।