१ शमूएलः
4:1 ततः शमूएलस्य वचनं सम्पूर्णं इस्राएलं प्रति आगतं। इदानीं इस्राएलः विरुद्धं निर्गतवान्
पलिष्टियाः युद्धाय एबेनेजरस्य पार्श्वे स्थितवन्तः
पलिष्टिनः आफेक्-नगरे स्थापितवन्तः।
4:2 पलिष्टियाः इस्राएलस्य विरुद्धं सङ्ग्रहं कृतवन्तः, कदा च
ते युद्धे सम्मिलिताः, इस्राएलः पलिष्टीनां पुरतः आहतः, ते च
हत्वा क्षेत्रे सेनायाः प्रायः चतुःसहस्राणि पुरुषाः।
4:3 यदा जनाः शिबिरं आगतवन्तः तदा इस्राएलस्य प्राचीनाः अवदन्।
अद्य पलिष्टीनां पुरतः परमेश् वरः किमर्थं अस्मान् प्रहारं कृतवान्? अस्तु
शिलोनगरात् परमेश् वरस् य सन्धिसन् धकम् अस् माकं समीपम् आनय, यत्।
यदा अस्माकं मध्ये आगच्छति तदा अस्मान् शत्रुणां हस्तात् तारयिष्यति।
4:4 ततः जनाः शिलोनगरं प्रेषितवन्तः यत् ते ततः सन्दूकं आनेतुं शक्नुवन्ति
सेनापहवेः सन्धिस्य, यः मध्ये निवसति
करुबाः एलीपुत्रौ होफ्नी फिनहासौ च तत्र आस्ताम्
ईश्वरस्य सन्धिस्य सन्दूकः।
4:5 यदा परमेश्वरस्य सन्धिसन्दूकः शिबिरं प्रति आगतः तदा सर्वे
इस्राएलः महता उद्घोषेण उद्घोषितवान्, येन पुनः पृथिवी ध्वनितवती।
4:6 यदा पलिष्टियाः उद्घोषस्य कोलाहलं श्रुत्वा अवदन्, किम्
इब्रानीशिबिरे अस्य महान् उद्घोषस्य कोलाहलस्य अर्थः? तथा
ते अवगच्छन् यत् परमेश् वरस् य सन्दूकः शिबिरे आगतः।
4:7 पलिष्टियाः भयभीताः अभवन् यतः ते अवदन्, “ईश्वरः देशम् आगतः
शिबिरम् । ते अवदन्, “धिक्! यतः तादृशं वस्तु न अभवत्
एतावता ।
४:८ धिक् अस्माकं कृते! एतेषां पराक्रमीदेवानां हस्तात् कः अस्मान् मोचयिष्यति?
एते देवाः सन्ति ये मिस्रदेशिनः सर्वैः व्याधिभिः प्रहारं कृतवन्तः
प्रान्तरम् ।
4:9 हे पलिष्टियाः, बलवन्तः भूत्वा मनुष्यवत् त्यजन्तु
यथा युष्माकं कृतं तथा इब्रानीनां दासाः न भवेयुः
मनुष्या इव, युद्धं च।
4:10 ततः पलिष्टियाः युद्धं कृतवन्तः, इस्राएलः च आहतः अभवत्, ते च सर्वे पलायिताः
मनुष्यः स्वतम्बूं प्रविष्टवान्, तदा अतीव महती वधः अभवत्; तत्र हि पतितः
इस्राएलस्य त्रिंशत् पदातिसहस्राणि।
4:11 ततः परमेश् वरस् य सन्दूकः गृहीतः। एलीपुत्रद्वयं च होफ्नी च
फिनाहाः, हताः अभवन्।
4:12 ततः परं बिन्यामीनदेशस्य एकः पुरुषः सेनातः बहिः धावित्वा शिलोनगरं आगतः
तस्मिन् एव दिने विदीर्णवस्त्राणि शिरसि पृथिवी च।
4:13 यदा सः आगत्य एली मार्गपार्श्वे आसने उपविश्य पश्यन् आसीत्, यतः
ईश्वरस्य सन्दूकस्य कृते तस्य हृदयं कम्पितम्। यदा च सः पुरुषः अन्तः आगतः
नगरं, कथितं च, सर्वे नगराः क्रन्दन्ति स्म।
4:14 एली क्रन्दनस्य कोलाहलं श्रुत्वा अवदत्, “किं अर्थः
अस्य कोलाहलस्य कोलाहलः? सः पुरुषः त्वरितम् आगत्य एलीम् अवदत्।
4:15 एली अष्टनवतिः वर्षीयः आसीत्; तस्य चक्षुः मन्दः आसीत्, यत् सः
न पश्यति स्म ।
4:16 तदा सः पुरुषः एलीम् अवदत्, “अहमेव सेनायाः बहिः आगत्य पलायितः।”
to day सेनातः बहिः। स च आह-तत्र किं कृतं पुत्र?
4:17 ततः दूतः अवदत्, “इस्राएलः पलायितः अस्ति
पलिष्टीनां मध्ये अपि महती वधः अभवत्
जनाः, तव पुत्रद्वयं च होफ्नी, फिनहासः च मृतौ, तथा च
ईश्वरस्य सन्दूकः गृह्यते।
4:18 यदा सः परमेश्वरस्य सन्दूकस्य उल्लेखं कृतवान् तदा सः
आसनात् पृष्ठतः द्वारपार्श्वे पतितः, तस्य कण्ठः च
भङ्गं कृत्वा मृतः, यतः सः वृद्धः, गुरुः च आसीत्। सः च न्यायं कृतवान् आसीत्
इजरायल् चत्वारिंशत् वर्षाणि।
4:19 तस्य स्नुषा फिनहेसस्य पत्नी गर्भवती आसीत्
प्रसवम् अकरोत्, परमेश्u200dवरस्u200dय सन्दुकं गृहीतम्u200c इति समाचारं श्रुत्वा।
श्वशुरः भर्ता च मृतौ इति च सा प्रणम्य
तथा प्रसवम्; तस्याः दुःखानि हि तस्याः उपरि आगतानि।
4:20 तस्याः मृत्युसमये तस्याः पार्श्वे स्थिताः स्त्रियः अवदन्
तस्याः, मा भयम्; त्वया हि पुत्रः जातः। सा तु न प्रत्युवाच, न च
किं सा तत् अवलोकितवती।
4:21 ततः सा बालकस्य नाम इचाबोद् इति कृतवती, “महिमा त्यक्ता।”
इस्राएलः, यतः परमेश् वरस् य सन्दूकः गृहीतः, तस्याः पितुः च कारणात्
विधिः तस्याः पतिः च ।
4:22 सा अवदत्, “इस्राएलात् महिमा विसर्जितः, यतः परमेश्वरस्य सन्दूकः अस्ति
आत्त।