१ शमूएलः
3:1 बालकः शमूएलः एली इत्यस्य पुरतः परमेश् वरस् य सेवां कृतवान्। वचनं च
तेषु दिनेषु परमेश् वरस्य बहुमूल्यम् आसीत्; तत्र मुक्तदृष्टिः नासीत् ।
3:2 तस्मिन् काले एली स्वस्थाने निक्षिप्तः।
तस्य नेत्राणि मन्दं भवितुं आरब्धवन्तः यत् सः न पश्यति स्म;
3:3 ततः पूर्वं परमेश्वरस्य दीपः परमेश्वरस्य मन्दिरे निष्क्रान्तः, यत्र...
परमेश् वरस् य सन्दूकः आसीत्, शमूएलः निद्रां गतः;
3:4 परमेश् वरः शमूएलम् आहूय सः अवदत् , “अत्र अहम् अस्मि।”
3:5 सः एली इत्यस्य समीपं धावित्वा अवदत्, “अत्र अहम् अस्मि; त्वया हि मां आहूता। स च
उक्तवान् अहं न आहूतवान्; पुनः शयनं कुरुत। सः च गत्वा शयितवान्।
3:6 ततः परमेश् वरः पुनः शमूएलः आहूतवान्। शमूएलः उत्थाय एली समीपं गतः।
उवाच, अत्र अहम्; त्वं हि मां आहूतवान्। सः प्रत्युवाच, अहं आहूतवान्
न पुत्र; पुनः शयनं कुरुत।
3:7 शमूएलः अद्यापि परमेश् वरं न जानाति स्म, परमेश् वरस् य वचनं च न जातम्
तथापि तस्मै प्रकाशितम्।
3:8 ततः परमेश् वरः तृतीयवारं शमूएलम् आहूतवान्। स च उत्थाय गतः
एली इत्यस्मै उक्तवान्, “अत्र अहम्; त्वं हि मां आहूतवान्। एली च अवगच्छत्
यत् परमेश् वरः बालकं आहूतवान् ।
3:9 अतः एली शमूएलं अवदत्, “गच्छ शयनं कुरु, यदि सः
त्वां आहूय वद, प्रभो वद; तव दासः हि शृणोति। अतः
शमूएलः गत्वा स्वस्थाने शयनं कृतवान्।
3:10 ततः परमेश् वरः आगत्य स्थित्वा अन्यसमय इव आह्वयत् शमूएलः।
शमूएल। तदा शमूएलः प्रत्युवाच, वद; तव दासः हि शृणोति।
3:11 ततः परमेश् वरः शमूएलम् अवदत् , पश्यतु अहं इस्राएलदेशे एकं कार्यं करिष्यामि
यत् श्रोतुः कर्णद्वयं ज्वलति।
3:12 तस्मिन् दिने अहं यत् किमपि उक्तवान् तत् सर्वं एलीविरुद्धं करिष्यामि
तस्य गृहस्य विषये यदा अहं आरभेयम् तदा अहं अपि समाप्तिं करिष्यामि।
3:13 यतः मया तस्मै उक्तं यत् अहं तस्य गृहस्य न्यायं करिष्यामि यत्...
अधर्मं यत् सः जानाति; यतः तस्य पुत्राः नीचतां कृतवन्तः, सः च
तान् न निगृहीतवान्।
3:14 अतः अहं एलीगृहं प्रति शपथं कृतवान् यत् अधर्मस्य
एलीगृहं बलिदानेन न हवनेन शाश्वतं न शुद्धं भविष्यति।
3:15 ततः शमूएलः प्रातः यावत् शयितः, तस्य गृहस्य द्वाराणि उद्घाटितवान्
प्रभुः। शमूएलः एली इत्यस्य दर्शनं दर्शयितुं भीतः आसीत्।
3:16 ततः एली शमूएलम् आहूय अवदत्, “शमूएल, मम पुत्र।” स च प्रत्युवाच, अत्र
अहम् अस्मि ।
3:17 ततः सः अवदत्, “यत् भगवता त्वां किं उक्तम्? अहं प्रार्थयामि
त्वं मम कृते तत् न गोपयसि, ईश्वरः त्वां तथैव कुरु, अधिकं च यदि त्वं निगूहसि
यत्किमपि त्वां वचनं तस्य सर्व्वं मत्तः।
3:18 शमूएलः तस्मै सर्वं कथयति स्म, तस्मात् किमपि न गोपयति स्म। स च उवाच, .
परमेश् वरः एव सः यत् भद्रं मन्यते तत् कुरु।
3:19 शमूएलः वर्धमानः, परमेश् वरः तस्य समीपे आसीत्, तस्य कश्चित् अपि न त्यक्तवान्
शब्दाः भूमौ पतन्ति।
3:20 दानतः बेर्शेबापर्यन्तं सर्वे इस्राएलाः ज्ञातवन्तः यत् शमूएलः अस्ति
भगवतः भविष्यद्वादित्वेन स्थापितः।
3:21 ततः परमेश् वरः शिलोनगरे पुनः प्रकटितः यतः परमेश् वरः स्वं प्रकटितवान्
शमूएलः शिलोनगरे परमेश् वरस् य वचनेन।