१ शमूएलः
2:1 ततः हन्ना प्रार्थितवती, “मम हृदयं मम शृङ्गं परमेश्वरे आनन्दयति।”
परमेश् वरस् य उन् त्तः स् म, मम मुखं शत्रूणां उपरि विवृतम् अस्ति; यतः
अहं तव मोक्षे आनन्दं प्राप्नोमि।
2:2 भगवता इव पवित्रः कोऽपि नास्ति, यतः त्वदतिरिक्तः कोऽपि नास्ति, न च
किं अस्माकं परमेश्वरस्य सदृशः शिला अस्ति।
२:३ मा भूत् तथा अतिशयेन गर्वेण वदतु; दम्भः मा भवतः बहिः आगच्छतु
मुखम्, यतः प्रभुः ज्ञानस्य ईश्वरः अस्ति, तेन कर्माणि सन्ति
तौलितम् ।
२:४ वीर्याणां धनुः भग्नाः, स्तब्धाः च मेखलाः
बलेन सह ।
2:5 ये पूर्णाः आसन् ते रोटिकायाः कृते स्वं भाडेन स्वीकृतवन्तः; ते च यत्
क्षुधार्ताः निवृत्ताः, यथा वन्ध्याः सप्त जाताः; सा च तत्
अनेकाः बालकाः सन्ति दुर्बलाः इति मोमम्।
2:6 परमेश् वरः हन्ति, जीवति च, सः चिताम् अवतारयति, च...
उपस्थापयति।
2:7 परमेश् वरः दरिद्रं करोति, धनिकं च करोति, सः नीचं करोति, उत्थापयति च।
2:8 सः रजःतः निर्धनानाम् उत्थापनं करोति, याचकान् च उत्थापयति
गोबरं, तान् राजपुत्रेषु स्थापयितुं, तेषां उत्तराधिकारं कर्तुं च
महिमासिंहासनं यतः पृथिव्याः स्तम्भाः परमेश् वरस् य, सः च
तेषां उपरि जगत् स्थापितवान्।
२:९ सः स्वसन्तानाम् पादौ रक्षति, दुष्टाः च मौनम् भविष्यन्ति
अन्धकारः; बलेन हि कश्चित् कोऽपि विजयं न प्राप्स्यति।
2:10 भगवतः प्रतिद्वन्द्विनः खण्डिताः भविष्यन्ति; स्वर्गात् बहिः
सः तान् गर्जति, परमेश् वरः पृथिव्याः अन्तान् न्यायं करिष्यति;
सः स्वराजाय बलं दास्यति, तस्य शृङ्गं च उन्नयति
अभिषिक्तः ।
2:11 ततः एल्काना रामानगरं स्वगृहं गतः। बालकः च सेवकं कृतवान्
एली याजकस्य पुरतः परमेश् वरः।
2:12 एलीपुत्राः बेलियालस्य पुत्राः आसन्; ते प्रभुं न जानन्ति स्म।
2:13 प्रजाभिः सह याजकानाम् आचारः आसीत् यत् यदा कश्चित् अर्पणं करोति
बलिदानं कृत्वा याजकस्य सेवकः आगतः, मांसं उष्णं भवति स्म।
हस्ते त्रिदन्तमांसकुण्डं कृत्वा;
2:14 ततः सः तत् कड़ाहीयां वा कटोरे वा कड़ाहीयां वा घटे वा प्रहारं कृतवान्; तत् सर्वं
मांसकुण्डः उत्थापितः पुरोहितः स्वस्य कृते गृहीतवान्। अतः ते in
तत्र आगतानां सर्वेषां इस्राएलीयानां कृते शिलोः।
2:15 अपि च तेषां मेदः दग्धस्य पूर्वं याजकस्य सेवकः आगत्य अवदत्
यजमानः पुरुषः, पुरोहिताय भक्षयितुं मांसं ददातु; सः हि करिष्यति
न तव सिक्तं मांसं, किन्तु कच्चं मांसं भवतु।
2:16 यदि कश्चित् तं कथयति स्म, मेदः दहनं मा विमर्हन्तु
सम्प्रति, ततः यावत् तव आत्मा इच्छति तावत् गृहाण; तदा सः करिष्यति स्म
तं प्रत्युवाच, न; किन्तु त्वं तत् इदानीं मम दास्यसि, यदि न तर्हि अहं गृह्णामि।”
तत् बलात् ।
2:17 अतः परमेश् वरस् य समक्षं युवकानाम् पापम् अतीव महत् आसीत्
मनुष्याः परमेश् वरस् य अर्पणं घृणां कुर्वन्ति स्म।
2:18 किन्तु शमूएलः बालकः सन् क
लिनेन एफोड।
2:19 अपि च तस्य माता तस्मै किञ्चित् कोटं कृत्वा ततः आनयत्
वर्षे वर्षे यदा सा भर्त्रा सह वार्षिकं अर्पयितुं आगता
बलिदानं।
2:20 एली एल्कानाम् तस्य भार्यायाः च आशीर्वादं दत्त्वा अवदत्, “परमेश् वरः त्वां वंशं ददातु।”
अस्याः स्त्रियाः ऋणस्य कृते यत् परमेश् वराय ऋणं दत्तं भवति। ते च गतवन्तः
स्वस्य गृहम्।
2:21 ततः परमेश् वरः हन्नां पश्यन् गर्भवती अभवत्, ततः पुत्रत्रयं जनयति स्म
कन्याद्वयं च । बालकः शमूएलः परमेश् वरस् य समक्षं वर्धितः।
2:22 एली अतीव वृद्धः आसीत्, तस्य पुत्रैः सर्वेभ्यः इस्राएलेभ्यः यत् किमपि कृतं तत् सर्वं श्रुतवान्।
कथं च द्वारे समागतैः स्त्रिभिः सह शयिताः
सङ्घस्य निवासस्थानं।
2:23 सः तान् अवदत्, यूयं किमर्थम् एतादृशं कार्यं कुर्वन्ति? यतः तव दुष्टं शृणोमि
एतेषां सर्वेषां जनानां व्यवहारः।
२:२४ न तु मम पुत्राः; यतः अहं यत् शुभं वचनं शृणोमि, तत् यूयं परमेश् वरस् य एव कुर्वन्ति
जनाः अतिक्रमणं कर्तुं।
2:25 यदि कश्चित् अन्यस्य विरुद्धं पापं करोति तर्हि न्यायाधीशः तस्य न्यायं करिष्यति, किन्तु यदि मनुष्यः
परमेश् वरस् य विरुद्धं पापं करोति, तस्य कृते को याचयिष्यति? अथापि तेषां
तेषां पितुः वाणीं न श्रुतवन्तः यतः परमेश् वरः इच् छति
तान् हन्ति।
2:26 ततः बालकः शमूएलः वर्धमानः, परमेश् वरस् य अनुग्रहः च अभवत्
पुरुषैः सह अपि ।
2:27 ततः परमेश् वरस् य एकः पुरुषः एली समीपम् आगत्य तम् अवदत् , “एवं वदति
प्रभो, ते यदा आसन् तदा अहं तव पितुः गृहे स्पष्टतया प्रकटितः आसम्
मिस्रदेशे फारोगृहे?
2:28 किं च मया तं इस्राएलस्य सर्वेभ्यः गोत्रेभ्यः मम याजकत्वेन चयनं कृतम्, यत्...
मम वेदीयां अर्पयन्तु, धूपं दहितुं, मम पुरतः एफोडं धारयितुं च? तथा
किं मया तव पितुः गृहाय अग्निना कृतानि सर्वाणि बलिदानानि दत्तानि
इस्राएलस्य सन्तानानां?
2:29 अतः यूयं मम बलिदानं मम बलिदानं च पादं पातयन्तु
मम निवासस्थाने आज्ञापितः; मम उपरि तव पुत्रान् सम्मानय, कर्तुं
यूयं इस्राएलस्य सर्वेषु बलिदानेषु मुख्यैः सह स्थूलाः मम
जनाः?
2:30 अतः परमेश् वरः इस्राएलस् य परमेश् वरः कथयति, “अहं खलु उक्तवान् यत् तव गृहम्।
तव पितुः गृहं च मम पुरतः अनन्तकालं यावत् गमिष्यति, किन्तु अधुना...
परमेश् वरः कथयति, मम दूरं भवतु। ये मां सम्मानयन्ति तेषां कृते अहं सम्मानयिष्यामि।
ये च मां तिरस्कुर्वन्ति ते लघु मानिताः भविष्यन्ति।
2:31 पश्य, दिवसाः आगच्छन्ति यदा अहं तव बाहुं तव बाहुं च छिनत्स्यामि
पितुः गृहं यत् तव गृहे वृद्धः न भविष्यति।
2:32 शत्रुं च द्रक्ष्यसि मम निवासस्थाने सर्वेषु धनेषु यत्
ईश्वरः इस्राएलदेशं दास्यति, तव गृहे वृद्धः न भविष्यति
सदा।
2:33 तव पुरुषः यः अहं मम वेदीतः न छिन्दामि सः भविष्यति
तव नेत्राणि भक्षयितुम्, तव हृदयं दुःखयितुं च, सर्व्ववृद्धिं च
तव गृहस्य तेषां युगस्य पुष्पे म्रियन्ते।
2:34 एतत् भवतः कृते चिह्नं भविष्यति यत् भवतः पुत्रद्वयस्य उपरि आगमिष्यति।
होफ्नी-फिनहासयोः विषये; एकस्मिन् दिने तौ द्वौ अपि म्रियन्ते।
2:35 अहं च मां विश्वासपात्रं याजकं उत्थापयिष्यामि, यः यथावत् करिष्यति
यत् मम हृदये मनसि च अस्ति, अहं तं निश्चयं निर्मास्यामि
गृहम्u200c; सः मम अभिषिक्तस्य पुरतः अनन्तकालं यावत् गमिष्यति।
2:36 भविष्यति यत् भवतः गृहे यः कश्चित् अवशिष्टः अस्ति
आगत्य तस्य समीपं रजतखण्डं, एकं खण्डं च कुञ्चति
रोटिकां, वक्ष्यति, मां प्रार्थयामि, याजकेषु एकस्मिन् स्थापयतु' इति।
कार्यालयेषु, यथा अहं रोटिकायाः एकं खण्डं खादिष्यामि।