१ शमूएलः
1:1 ततः एप्रैमपर्वतस्य रामथैमजोफिमनगरस्य कश्चन पुरुषः आसीत्, ततः...
तस्य नाम एल्काना, यरोहमस्य पुत्रः, एलीहूपुत्रः, पुत्रः
एफ्रातीयस्य ज़ूफस्य पुत्रः तोहूः।
१:२ तस्य द्वौ भार्याः आस्ताम्; एकस्य नाम हन्ना, नाम च
अन्यः पेनिन्नाः, पेनिना च सन्तानाः आसन्, किन्तु हन्नायाः सन्तानाः नासीत्
बालकाः।
1:3 अयं मनुष्यः प्रतिवर्षं स्वनगरात् बहिः पूजां कर्तुं बलिदानं च कर्तुं गच्छति स्म
शिलोनगरे सेनापतिं प्रति। एलीपुत्रौ च होफ्नी च...
तत्र परमेश् वरस् य याजकाः फिनाहाः आसन्।
1:4 यदा एल्काना अर्पणं कृतवान् तदा सः पेनिन्नायाः कृते स्वस्य दत्तवान्
भार्यायाः सर्वेभ्यः पुत्रेभ्यः कन्याभ्यः च भागाः।
1:5 किन्तु हन्नायै योग्यं भागं दत्तवान्; यतः सः हन्नां प्रेम्णा पश्यति स्म, किन्तु...
भगवता तस्याः गर्भं निरुद्धम् आसीत्।
1:6 तस्याः प्रतिद्वन्द्वी अपि तस्याः चिन्ताम् अकुर्वत् यतः
परमेश् वरः तस्याः गर्भं निरुद्धवान् आसीत्।
1:7 यथा सः वर्षे वर्षे एवम् अकरोत्, यदा सा गृहं प्रति गच्छति स्म
भगवन्, अतः सा तां क्रुद्धवती; अतः सा रोदिति स्म, न खादति स्म।
1:8 ततः पतिः एल्काना तां अवदत्, हन्ना, त्वं किमर्थं रोदिसि? किमर्थ इति च
किं त्वं न खादसि? किमर्थं च तव हृदयं दुःखितं भवति? किं न अहं तव श्रेष्ठः
दशपुत्राणां अपेक्षया?
1:9 ततः शिलोनगरे भोजनं कृत्वा तेषां भोजनानन्तरं च हन्ना उत्थिता
पीत्वा। एली याजकः मन्दिरस्य स्तम्भस्य समीपे आसने उपविष्टवान्
विधाता।
1:10 सा कटुतां प्राप्य परमेश्वरं प्रार्थयित्वा रोदिति स्म
क्रण।
1:11 ततः सा प्रतिज्ञां कृत्वा अवदत्, हे सेनापति, यदि त्वं पश्यसि
तव दासीयाः दुःखे मां स्मर मा विस्मरतु।”
तव दासी, किन्तु तव दासीं पुरुषं बालकं दास्यामि, तर्हि अहं
तस्य जीवनपर्यन्तं तं परमेश् वराय दास्यति, न च
क्षुरः तस्य शिरसि आगच्छतु।
1:12 ततः सा परमेश् वरस् य समक्षं प्रार्थयन् ति स् म एली
तस्याः मुखं चिह्नितवान्।
1:13 हन्ना हृदये उक्तवती; केवलं तस्याः अधरः एव चलति स्म, किन्तु तस्याः स्वरः एव चलति स्म
न श्रूयते स्म, अतः एली मत्तं मन्यते स्म।
1:14 एली तां अवदत्, “कियत्कालं यावत् त्वं मत्तः भविष्यसि? तव मद्यं दूरं कुरु
त्वत्तः ।
1:15 ततः हन्ना अवदत्, न, भगवन्, अहं दुःखितायाः स्त्रियाः अस्मि
spirit: अहं न मद्यं न मद्यपानं पिबितवान्, किन्तु पातितवान्
मम आत्मा भगवतः पुरतः।
1:16 तव दासीं बेलियालस्य कन्यायाः कृते मा गणय, यतः तस्य...
मम शिकायतया दुःखस्य च प्रचुरता मया तावत् उक्तम्।
1:17 तदा एली अवदत्, “शान्तिपूर्वकं गच्छ, इस्राएलस्य परमेश्वरः प्रयच्छतु।”
त्वां तव याचना यत् त्वया तस्मै याचितं।
1:18 सा अवदत्, “तव दासी तव दृष्टौ अनुग्रहं प्राप्नुयात्।” अतः स्त्री
गत्वा खादितवती, तस्याः मुखं च दुःखदं नासीत्।
1:19 ते प्रातःकाले उत्थाय परमेश् वरस्य समक्षं भजन् ।
प्रत्यागत्य तेषां गृहं रामाम् आगत्य एल्काना हन्नां ज्ञातवती
तस्य भार्या; ततः परमेश् वरः तां स्मरत्।
1:20 अतः हन्नायाः अनन्तरं समयः अभवत्
सा गर्भवती पुत्रं जनयति स्म, तस्य नाम शमूएल इति आह्वयत्।
यतः मया तं परमेश् वरात् पृष्टम्।
1:21 ततः एल्काना पुरुषः तस्य सर्वः गृहः च परमेश्वराय अर्पणं कर्तुं गतः
वार्षिकं यज्ञं, तस्य व्रतं च।
1:22 किन्तु हन्ना न उपरि गता; सा हि भर्तारम् अवदत्, “अहं न गमिष्यामि।”
यावत् बालकः दुग्धविच्छेदनं न करोति, ततः अहं तं आनयिष्यामि, यथा सः प्रकटितः भवेत्
परमेश् वरस् य पुरतः, तत्र च सदा स्थात।
1:23 तस्याः पतिः एल्काना ताम् अवदत्, “यत् भवतः हितं दृश्यते तत् कुरु। टार्रिति
यावत् त्वं तं दुग्धविच्छेदनं न करोषि; केवलं परमेश् वरः स् व वचनं स्थापयति। अतः द
स्त्री निवसति स्म, पुत्रं यावत् दुग्धविच्छेदनं न करोति तावत् यावत् स्तनपानं करोति स्म।
1:24 सा तं दुग्धविच्छेदनं कृत्वा त्रिभिः सह तं स्वेन सह उत्थापितवती
वृषभाः, एकं एफा पिष्टं, मद्यस्य एकं पुटं च तं आनयत्
शिलोनगरे परमेश् वरस् य गृहं प्रति गतः।
1:25 ते एकं वृषभं हत्वा बालकं एली समीपं नीतवन्तः।
1:26 सा च अवदत्, हे भगवन्, यथा तव आत्मा जीवति, मम प्रभो, अहं स्त्री अस्मि
यः तव पार्श्वे स्थितः परमेश् वरं प्रार्थयन् आसीत्।
१:२७ अस्य बालकस्य कृते अहं प्रार्थितवान्; परमेश् वरः मम याचनाम् अददात्
तं पृष्टवान्- १.
1:28 अतः अहं तं परमेश्वराय ऋणं दत्तवान्। यावत् स जीवति सः
भगवते ऋणं दास्यति। स तत्र परमेश् वरम् आराधयन्।