१ पत्रुसः
5:1 ये वृद्धाः युष्माकं मध्ये सन्ति, ये प्राचीनाः अपि सन्ति, क
ख्रीष्टस्य दुःखानां साक्षी, महिमाभागी च
यत् प्रकाशितं भविष्यति।
5:2 युष्माकं मध्ये यः परमेश् वरस् य मेषः वर्तते, तस्य निरीक्षणं कृत्वा पोषणं कुरुत।
न तु बाध्यतायाः, अपितु स्वेच्छया; न तु मलिनलाभार्थं, किन्तु सज्जस्य
मस्तिष्कम्u200c;
५:३ न परमेश् वरस् य धरोहरस् य स्वामी इव, अपितु परमेश् वरस् य धरोहरस् य अनुकरणाः इव
समूहः ।
5:4 यदा च मुख्यः गोपालकः प्रकटितः भविष्यति तदा यूयं मुकुटं प्राप्नुयुः
महिमा यः न क्षीणः भवति।
5:5 तथैव हे कनिष्ठाः, ज्येष्ठस्य अधीनाः भवन्तु। आम्, यूयं सर्वे
परस्परं वशीकृताः भवन्तु, विनयवस्त्रं च धारयन्तु, ईश्वरस्य कृते
अभिमानान् प्रतिहत्य विनयान् अनुग्रहं करोति।
5:6 अतः परमेश्वरस्य पराक्रमीहस्तस्य अधः विनयशीलाः भवन्तु, यथा सः शक्नोति
समये त्वां उन्नमयतु : १.
5:7 तस्य उपरि भवतः सर्वा चिन्ता निक्षिप्य; यतः स युष्माकं चिन्तयति।
५:८ धीरो भव, सतर्कः भव; यतः तव प्रतिद्वन्द्वी पिशाचः, गर्जन् इव
सिंहः कम् भक्षयितुम् अन्विषन् भ्रमति।
5:9 ये क्लेशाः एव सन्ति इति ज्ञात्वा विश्वासे दृढतया प्रतिरोधयन्तु
संसारे ये भ्रातरः सन्ति तेषु सिद्धाः।
5:10 किन्तु सर्वानुग्रहस्य परमेश्वरः, यः अस्मान् स्वस्य अनन्तमहिम्नाय आहूतवान्
ख्रीष्टः येशुः, ततः परं यूयं किञ्चित् दुःखं भोग्य, युष्मान् सिद्धान् कुरु।
त्वां स्थापयतु, दृढं कुरु, निवेशयतु।
५:११ तस्य महिमा आधिपत्यं च शाश्वतं शाश्वतं भवतु। आमेन् ।
5:12 युष्माकं विश्वास्यभ्राता सिल्वानस् इत्यनेन यथा मया लिखितम्
संक्षेपेण, एषः एव परमेश्वरस्य सच्चा अनुग्रहः इति उपदेशं दत्त्वा, साक्ष्यं च दत्तवान्
यस्मिन् यूयं तिष्ठथ।
5:13 भवद्भिः सह निर्वाचिता मण्डपः बाबिलोनदेशे अस्ति, सा युष्मान् नमस्कारं करोति।
तथा च मम पुत्रः मार्कसः।
5:14 युष्माकं दानचुम्बनेन परस्परं अभिवादनं कुरुत। तत् सर्वं भवद्भिः सह शान्तिः भवतु
ख्रीष्टे येशुना सन्ति। आमेन् ।