१ पत्रुसः
4:1 यतः ख्रीष्टः अस्माकं कृते शरीरे यथा दुःखं प्राप्नोत्, तथैव बाहुः
यूयं अपि तथैव मनसा, यतः यः कष्टं प्राप्नोत्
मांसं पापात् निवृत्तम्;
४:२ यत् सः पुनः शेषं समयं मांसे यावत् न जीवेत्
मनुष्याणां कामना, किन्तु परमेश्वरस्य इच्छानुसारम्।
४:३ यतः अस्माकं जीवनस्य गतकालः पर्याप्तः भवेत् यत् अस्माभिः इच्छां कृतम्
अन्यजातीयाः यदा वयं कामुकतायां, मद्यस्य अतिशयेन च चरन्तः आसन्।
आनन्दं भोजं घृणितमूर्तिपूजा च।
4:4 यस्मात् ते विचित्रं मन्यन्ते यत् यूयं तेषां सह समानं प्रति न धावन्ति
दङ्गातिशयः, भवतः दुष्टं वदन्।
4:5 यः शीघ्रं च न्यायं कर्तुं सज्जः अस्ति तस्य उत्तरं को दास्यति
मृत।
4:6 अत एव मृतानां कृते अपि सुसमाचारः प्रचारितः।
येन ते शरीरे मनुष्यानुसारेण न्यायं प्राप्नुयुः, किन्तु जीवन्ति
आत्मायां परमेश्वरस्य अनुसारं।
4:7 किन्तु सर्वेषां अन्तः समीपम् अस्ति, अतः यूयं धीरो भूत्वा जागरूकाः भवन्तु
प्रार्थनां प्रति।
4:8 सर्वेभ्यः अपि अधिकं युष्माकं मध्ये उग्रं दानं कुरुत, दानार्थम्
पापानां बहुलतां आच्छादयिष्यति।
४:९ परस्परं आतिथ्यं विना अनिच्छया प्रयोजयन्तु।
4:10 यथा प्रत्येकं मनुष्यः दानं प्राप्तवान्, तथैव एकस्यैव सेवां करोतु
अन्यः परमेश् वरस् य बहुविधकृपायाः सत्प्रबन्धकाः इति।
4:11 यदि कश्चित् वदति तर्हि सः ईश्वरस्य वचनम् इव वदतु। यदि कश्चित् पुरुषः
मन्त्री, सः यथाशक्तिं करोति यत् ईश्वरः ददाति, यत् ईश्वरः अस्ति
सर्वं येशुमसीहेन महिमा प्राप्नुयात्, यस्य स्तुतिः...
आधिपत्यं नित्यं नित्यं। आमेन् ।
4:12 प्रियजनाः, यत् अग्निपरीक्षायाः विषये विचित्रं मा मन्यताम्
युष्माकं किमपि विचित्रं घटितं इव।
4:13 किन्तु यथा युष्माकं ख्रीष्टस्य दुःखेषु भागं गृह्णाति तथा हर्षयन्तु। तत्u200c,
यदा तस्य महिमा प्रकटिता भविष्यति, तदा यूयं अपि अतिशयेन प्रसन्नाः भवेयुः
आनंदं।
4:14 यदि भवन्तः ख्रीष्टस्य नाम्ना निन्दिताः भवन्ति तर्हि भवन्तः सुखिनः सन्ति। आत्मायाः कृते
महिमा परमेश्वरस्य च युष्माकं उपरि तिष्ठति, तेषां पक्षतः सः दुष्टः उक्तः
of, किन्तु भवतः पक्षतः सः महिमामण्डितः भवति।
4:15 किन्तु युष्माकं कश्चित् घातकत्वेन, चौरत्वेन वा, न वा दुःखं न प्राप्नुयात्
दुष्टः, परपुरुषविषयेषु व्यस्तत्वेन वा।
4:16 तथापि यदि कश्चित् ख्रीष्टीयत्वेन दुःखं प्राप्नोति तर्हि सः लज्जितः मा भूत्; किन्तु अस्तु
सः अस्य कृते ईश्वरस्य महिमाम् अकुर्वत्।
4:17 यतः ईश्वरस्य गृहे न्यायस्य आरम्भः करणीयः समयः आगतः
यदि प्रथमं अस्मासु आरभते तर्हि तेषां किं अन्त्यं भविष्यति ये न आज्ञापयन्ति
परमेश्वरस्य सुसमाचारः?
4:18 यदि च धर्मिणः दुर्ल्लभाः उद्धारं प्राप्नुयुः तर्हि अभक्ताः कुत्र च
पापी प्रकटितः?
4:19 अतः ये जनाः परमेश् वरस् य इच् छानुसारं दुःखं प्राप् नुवन् ति
तस्य कृते सुकृते स्वप्राणान् धारयन्, यथा विश्वासी प्रजापतिः।