१ पत्रुसः
3:1 तथैव यूयं भार्याः स्वपत्न्याः वशीकृताः भवन्तु; यत्, यदि अस्ति
मा वचनं आज्ञापयन्तु, ते अपि वचनं विना विजयं प्राप्नुयुः
भार्याणां संभाषणम्;
३:२ यदा ते भवतः सतीं वार्तालापं भययुतं पश्यन्ति।
३:३ यस्य अलङ्कारः मा भूत् तद् बहिर्भूषणं केशानां बन्धनम्।
सुवर्णधारणस्य वा वस्त्रधारणस्य वा;
3:4 किन्तु हृदयस्य गुप्तः पुरुषः यस्मिन् नास्ति
भ्रष्टं, नम्रस्य शान्तस्य च आत्मनः अलङ्कारः अपि, यः अन्तः अस्ति
महता मूल्येन ईश्वरस्य दर्शनं।
3:5 यतः पुरा काले पवित्राः स्त्रियः अपि विश्वासं कृतवन्तः
ईश्वरे स्वपत्न्याः वशीकृताः भूषिताः।
3:6 यथा सारा अब्राहमस्य आज्ञां पालयित्वा तम् आज्ञापयति स्म, यूयं यस्य कन्याः सन्ति।
यावत् यूयं सुकृतं कुर्वन्ति, विस्मयेन न बिभेथ।
3:7 तथैव यूयं पतयः, तेषां सह ज्ञानानुसारं वसन्तु, दत्त्वा
भार्यायाः दुर्बलपात्रस्य वा उत्तराधिकारिणः इव मानं कुरुत
जीवनस्य अनुग्रहस्य एकत्र; यत् भवतः प्रार्थनाः बाधिताः न भवेयुः।
3:8 अन्ते यूयं सर्वे एकचित्ताः, परस्परं दयालुः, प्रेम्णः च भवतु
यथा भ्रातरः करुणाः भवन्तु, शिष्टाः भवन्तु।
3:9 अशुभं दुष्टं न, निन्दां वा निन्दां न कुरु, किन्तु विपरीतम्
आशीर्वादः; यूयं तदर्थं आहूताः इति ज्ञात्वा उत्तराधिकारं प्राप्नुयुः इति क
आशीर्वादः ।
3:10 यतो जीवनं प्रेम्णा शुभदिनानि पश्यन् सः स्वस्य निवर्तयेत्
जिह्वा दुष्टात्, तस्य अधरं च यत् ते न कपटं वदन्ति।
3:11 अशुभं परिहृत्य भद्रं करोतु; सः शान्तिं अन्वेष्टुम्, तस्य अनुसरणं करोतु।
3:12 यतः भगवतः नेत्राणि धर्मिणां उपरि सन्ति, तस्य कर्णाः च उद्घाटिताः सन्ति
तेषां प्रार्थनां प्रति परमेश् वरस् य मुखं कर्तृणां विरुद्धं वर्तते
पीडा।
3:13 कः च युष्माकं हानिं करिष्यति यदि यूयं यत् अस्ति तस्य अनुयायिनः
शोभन?
3:14 किन्तु यदि यूयं धर्मकारणात् दुःखं प्राप्नुथ तर्हि भवन्तः सुखिनः सन्ति, मा भूत्
तेषां आतङ्कात् भीताः, न च व्याकुलाः भवन्तु;
3:15 किन्तु स्वहृदयेषु प्रभुं परमेश् वरं पवित्रं कुरुत, सदैव च दातुं सज्जाः भवन्तु
यः कश्चित् युष् मान् युष् माकं आशां याच् छति, तदर्थं उत्तरं ददातु
विनयेन भयेन च सह:
3:16 सद्भावनायुक्तः; यत्, यत्र ते त्वां दुष्टं वदन्ति, यथा
दुष्टाः, ते लज्जिताः भवेयुः ये भवतः हितं मिथ्या आरोपयन्ति
ख्रीष्टे वार्तालापः।
3:17 यतः परमेश् वरस् य इच् छा यदि एवम् अस् ति, तर्हि यूयं हिताय दुःखं भोक् यथ, तत् श्रेयस्करम्
कुर्वन्, अशुभं करणात् ।
3:18 यतः ख्रीष्टः अपि एकदा पापानाम् कारणात् दुःखं प्राप्नोत्, धर्मी अधर्मीणां कृते।
यथा सः अस्मान् परमेश् वरस् य समीपम् आनयति, शरीरे मृतः सन्, किन्तु
आत्माना सजीवः कृतः।
3:19 येन सः कारागारे स्थितानां आत्मानां समक्षं गत्वा प्रचारं कृतवान्।
3:20 ये कदाचित् आज्ञाकारिणः आसन्, यदा कदाचित् ईश्वरस्य दीर्घधैर्यम् आसीत्
नूहस्य काले प्रतीक्षते स्म, यदा जहाजः सज्जः आसीत्, यस्मिन् अल्पाः एव आसन्।
अष्टात्मना जलेन तारिता इत्यर्थः।
३:२१ यथा मज्जनम् अपि अधुना अस्मान् तारयति (न तु...
मांसस्य मलिनतां त्यक्त्वा, किन्तु सद् उत्तरम्
ईश्वरं प्रति अन्तःकरणं,) येशुमसीहस्य पुनरुत्थानेन।
3:22 यः स्वर्गं गतः, परमेश्वरस्य दक्षिणभागे च अस्ति। दूताः च
अधिकाराः अधिकाराः च तस्य वशीकृताः भवन्ति।