१ पत्रुसः
2:1 अतः सर्वान् दुर्भावं सर्वान् कपटान् पाखण्डान् च परित्यज्य
ईर्ष्याः, सर्वा दुष्टवाक्यानि च, .
२:२ नवजातशिशुः इव वचनस्य निष्कपटं दुग्धं कामयन्तु, येन यूयं वर्धन्ते
तेन : १.
२:३ यदि तथा यूयं भगवतः अनुग्रही इति आस्वादितवन्तः।
2:4 यस्य आगमनं जीवशिला इव मनुष्याणां कृते अस्वीकृतम्, किन्तु
ईश्वरस्य चयनितः, बहुमूल्यः च,
2:5 यूयं च सजीवशिला इव आध्यात्मिकगृहं पवित्रं च निर्मिताः
याजकत्वं, आध्यात्मिकबलिदानं अर्पयितुं, येशुना परमेश्वरस्य स्वीकार्यं
ख्रीष्टः।
२:६ अतः शास्त्रे अपि निहितम् अस्ति, पश्य, अहं सियोने शयितः अस्मि a
मुख्यः कोणशिला, निर्वाचितः, बहुमूल्यः, यः तस्मिन् विश्वासं करोति सः करिष्यति
न भ्रान्ताः भवन्तु।
2:7 अतः ये युष्माकं विश्वासं कुर्वन्ति तेषां कृते सः बहुमूल्यः अस्ति, किन्तु ये सन्ति तेषां कृते
आज्ञाकारी, यः शिलाखण्डः निर्मातारः अस्वीकृतवन्तः, सः एव क्रियते
कोणस्य शिरः, २.
2:8 स्तब्धशिला च अपराधशिला च, येषां कृते
अवज्ञां कुर्वन्तः वचनं स्तब्धं कुर्वन्ति, ते अपि तदर्थं आसन्
नियुक्तः ।
2:9 किन्तु यूयं चयनितजन्मः, राजपुरोहितः, पवित्रः राष्ट्रः, क
विचित्राः जनाः; यस्मै यस्य अस्ति तस्य स्तुतिं प्रदर्शयन्तु
अन्धकारात् त्वां तस्य अद्भुतप्रकाशे आहूतवान्।
2:10 ये पूर्वं प्रजाः न आसन्, किन्तु इदानीं परमेश्वरस्य प्रजाः सन्ति।
ये दयां न प्राप्तवन्तः, इदानीं तु दयां प्राप्तवन्तः।
2:11 प्रिये प्रिये भवद्भ्यः परदेशिनः तीर्थयात्रिकाः च विरहन्तु इति प्रार्थयामि
शारीरिकाः कामाः, ये आत्मानं प्रति युद्धं कुर्वन्ति;
2:12 अन्यजातीयेषु भवतः वार्तालापः प्रामाणिकः भवतु, तत्, यदा ते
युष्मान् दुष्टान् इव वदन्तु, ते भवतः सत्कर्मभिः, येन ते
पश्यतु, दर्शनदिने परमेश्वरस्य महिमाम् अकुर्वन्।
2:13 भगवतः कृते मनुष्यस्य प्रत्येकस्य नियमस्य अधीनाः भवन्तु
राज्ञः परं यथा;
2:14 अथवा राज्यपालानाम्, यथा तेन दण्डार्थं प्रेषिताः
दुष्टानां, शुभकर्तृणां च स्तुतिः।
2:15 यतः परमेश् वरस् य इच् छा एवम् अस्ति यत् यूयं शुभं कृत्वा मौनम् अस् ति
मूर्खपुरुषाणां अज्ञानम् : १.
2:16 यथा स्वतन्त्रं, न च स्वतन्त्रतां दुर्भावनावस्त्रार्थं प्रयुञ्जते, अपितु यथा
ईश्वरस्य सेवकाः।
2:17 सर्वेषां मनुष्याणां सम्मानं कुरुत। भ्रातृत्वं प्रेम करोतु। ईश्वरं भयं कुरुत। राज्ञः सम्मानं कुरुत।
2:18 दासाः, सर्वभयेन स्वामिनः अधीनाः भवन्तु; न केवलं सद्भ्यः
सौम्यश्च, किन्तु भ्रूभङ्गस्य अपि।
2:19 यतः यदि कश्चित् परमेश् वरस् य विषये अन्तःकरणस्य कृते सहनशीलः भवति तर्हि एतत् कृतज्ञतायाः योग् यम्
शोकः, अयोग्यतया दुःखम्।
2:20 यदि यूयं स्वदोषाणां कारणात् प्रहारं प्राप्नुथ तर्हि किं महिमा भविष्यति
धैर्यपूर्वकं गृह्यताम्? किन्तु यदि यूयं भद्रं कुर्वन्तः तदर्थं दुःखं भोगयसि तर्हि गृह्णथ
तत् धैर्यपूर्वकं, एतत् ईश्वरस्य स्वीकार्यम् अस्ति।
2:21 यतः ख्रीष्टः अपि अस्माकं कृते दुःखं प्राप्नोत्, तदर्थं यूयं आहूताः।
अस्मान् उदाहरणं त्यक्त्वा यत् यूयं तस्य पदानि अनुसरणं कुर्वन्तु।
2:22 सः पापं न कृतवान्, न च तस्य मुखस्य कपटं लब्धम्।
2:23 यः निन्दितः सन् पुनः न निन्दितवान्; यदा सः दुःखं प्राप्नोत् तदा सः
तर्जितः न; किन्तु धर्मन्यायं यस्मै स्वं समर्पयति।
2:24 यः स्वशरीरे अस्माकं पापं वृक्षे उद्धृतवान् यत् वयं;
पापेभ्यः मृताः सन्तः धर्माय जीवन्तु, यस्य प्रहारैः यूयं
चिकित्सिताः आसन्।
2:25 यतः यूयं भ्रष्टमेषाः इव आसन्; किन्तु इदानीं प्रत्यागताः सन्ति
भवतः आत्मानां गोपालकः बिशपः च।