१ पत्रुसः
1:1 येशुमसीहस्य प्रेरितः पत्रुसः सर्वत्र विकीर्णानां परदेशीयानां कृते
पोन्तुस्, गलातिया, कप्पडोसिया, एशिया, बिथिनिया च।
१:२ पितुः परमेश्वरस्य पूर्वज्ञानुसारं निर्वाचयतु, माध्यमेन
आत्मानः पवित्रीकरणं, आज्ञापालनार्थं रक्तस्य सिञ्चनार्थं च
of Jesus Christ: युष्माकं प्रति अनुग्रहः, शान्तिः च वर्धयतु।
1:3 अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च धन्यः भवतु, यः यथावत्
तस्य प्रचुरदया अस्मान् पुनः सजीव आशां जनयति
येशुमसीहस्य मृतात् पुनरुत्थानम्,
1:4 अविनाशी, अशुद्धं, न क्षीणं भवति, तस्य उत्तराधिकारस्य कृते
दूरं स्वर्गे भवतः कृते आरक्षितः,
1:5 ये विश्वासेन परमेश् वरस् य सामर्थ् येन रक्षिताः सन्ति येन उद्धाराय सज्जाः सन्ति
अन्तिमे समये प्रकाशितः भवेत्।
1:6 यदर्थं यूयं बहु हर्षयन्ति, यद्यपि इदानीं किञ्चित्कालं यावत् आवश्यकता अस्ति
अनेकप्रलोभनद्वारा गुरुत्वे।
1:7 यत् भवतः विश्वासस्य परीक्षा, सुवर्णस्य अपेक्षया बहु बहुमूल्यं भवति
नश्यति, यद्यपि अग्निना परीक्षितः, तथापि स्तुतिं लभ्यते च
येशुमसीहस्य प्रकटीकरणे सत्कारः महिमा च।
1:8 यं न दृष्ट्वा यूयं प्रेम्णा; यस्मिं यद्यद्यपि युष्मान् तं न पश्यथ
विश्वासं कृत्वा यूयं अकथनीयं महिमापूर्णं च आनन्देन आनन्दं कुर्वन्ति।
१:९ भवतः विश्वासस्य अन्तं प्राप्य, भवतः प्राणानां मोक्षमपि।
१:१० यस्य मोक्षस्य विषये भविष्यद्वादिभिः प्रयत्नः पृष्टः, अन्वेषितः च।
युष्माकं प्रति यः अनुग्रहः आगमिष्यति तस्य विषये भविष्यद्वाणीं कृतवान्।
1:11 ख्रीष्टस्य आत्मा यः कस्मिन् वा कीदृशे वा इति अन्वेष्य
ते ख्रीष्टस्य दुःखानि पूर्वं साक्ष्यं दत्तवन्तः।
अनुवर्तनीयं च महिमा।
1:12 येभ्यः प्रकाशितं यत् ते स्वयमेव न, किन्तु अस्माकं कृते ते
तानि वस्तूनि सेवन्ते स्म, ये इदानीं युष्माकं प्रति तेषां निवेदिताः
ततः अवतरितेन पवित्रात्मना युष्माकं समक्षं सुसमाचारं प्रचारितवान्
स्वर्गः; यानि वस्तूनि स्वर्गदूताः अवलोकयितुम् इच्छन्ति।
1:13 अतः मनसः कटिबन्धं धारय, धीरो भव, अन्त्यपर्यन्तं आशां च कुरुत
यतः येशुना प्रकटितसमये युष्माकं प्रति यः अनुग्रहः आनेतव्यः
ख्रीष्टः;
1:14 आज्ञाकारी बालकाः इव पूर्ववत् न कृत्वा
कामाः तव अज्ञाने : १.
1:15 किन्तु यः युष्मान् आहूतवान् सः पवित्रः अस्ति, तथैव यूयं सर्वेषु प्रकारेषु पवित्राः भवन्तु
संवादः;
1:16 यतः लिखितम् अस्ति, यूयं पवित्राः भवन्तु; अहं हि पवित्रः अस्मि।
1:17 यदि यूयं पितरं आह्वयन्ति, यः व्यक्तिं विना न्यायं करोति
प्रत्येकं मनुष्यस्य कार्यानुसारं भवतः प्रवासस्य समयं अत्र व्यतीतयन्तु
भयम्u200c:
1:18 यतो यूयं जानन्ति यत् यूयं नाशवस्तूनाम् न मोचिताः।
यथा रजतं सुवर्णं च तव परम्पराप्राप्तव्यर्थसंवादात्
भवतः पितृभ्यः;
1:19 किन्तु ख्रीष्टस्य बहुमूल्येन रक्तेन, यथा निर्दोषस्य मेषस्य च
विना बिन्दुः : १.
1:20 सः जगतः सृष्टेः पूर्वं पूर्वं निर्धारितः आसीत्, किन्तु सः आसीत्
एतेषु अन्तिमेषु कालेषु भवतः कृते प्रकटितः,
1:21 ये तेन परमेश्वरे विश्वासं कुर्वन्ति यः तं मृतात् पुनरुत्थाप्य दत्तवान्
तस्य महिमा; यथा युष्माकं विश्वासः आशा च परमेश् वरस् य विषये भविष् यति।
1:22 यतः यूयं सत्यस्य आज्ञापालनेन स्वप्राणान् शुद्धं कृतवन्तः
भ्रातृणां अविचलप्रेमस्य कृते आत्मा, परस्परं प्रेम्णा पश्यतु
शुद्धहृदयेन उग्रतया : १.
१ - २३ - पुनः जातः भूत्वा न क्षीणबीजात् अपि तु अविनाशिनः इति
परमेश् वरस् य वचनं, यत् सन् कालं यावत् जीवति, वसति च।
1:24 सर्व्वं हि मांसं तृणवत्, मनुष्यस्य सर्वं महिमा पुष्पवत्
तृणं। तृणानि शुष्यन्ति, तस्य पुष्पं च पतति।
१:२५ किन्तु भगवतः वचनं सदा स्थास्यति। एष च शब्दः यः
सुसमाचारेन युष्मान् प्रति प्रचारितः।