प्रथमस्य पत्रुसस्य रूपरेखा

I. परिचयः १:१-२

II. ख्रीष्टीयस्य भाग्यम् : मोक्षः १:३-२:१०
उ. मोक्षस्य योजना--प्रथमा
सिद्धान्तखण्डः १:३-१२
ख. मोक्षस्य उत्पादाः १:१३-२५
ग. मोक्षस्य प्रयोजनम् २:१-१०

III. क्रिश्चियनस्य कर्तव्यम् : वशीकरणम् २:११-३:१२
उ. वशीकरणस्य मूलं--देवजीवनम् २:११-१२
ख. वशीकरणक्षेत्राणि २:१३-३:१२

IV. ख्रीष्टीयस्य अनुशासनम् : दुःखम् ३:१३-५:११
उ. नागरिकत्वेन दुःखम् ३:१३-४:६
ख. साधुत्वेन दुःखम् ४:७-१९
ग. गोपालकत्वेन दुःखम् ५:१-४
D. सैनिकत्वेन दुःखम् ५:५-११

वि. उपसंहारः ५:१२-१४