१ मक्काबीजः
16:1 ततः योहनः गजेरातः आगत्य शिमोनं स्वपितरं कथितवान् यत् सेन्देबियसः किम्
कृतवान् आसीत् ।
16:2 अतः शिमोनः स्वस्य ज्येष्ठपुत्रद्वयं यहूदां योहनं च आहूय अवदत्
तेभ्यः अहं मम भ्रातृभिः मम पितुः गृहं च मम नित्यं प्राप्तवन्तः
युवानः अद्यपर्यन्तं इस्राएलस्य शत्रुभिः सह युद्धं कृतवन्तः; वस्तूनि च
अस्माकं हस्ते एतावन्तः समृद्धाः अभवन् यत् वयं इस्राएलं मुक्तवन्तः
प्रायः ।
16:3 किन्तु इदानीं अहं वृद्धः अभवम्, यूयं च परमेश् वरस् य दयायाः कारणात् पर्याप्तं वयः गताः, यूयं भवन्तु
मम भ्रातुः च स्थाने गत्वा अस्माकं राष्ट्रस्य कृते युद्धं कुर्वन्तु, तथा च
स्वर्गात् साहाय्यं भवद्भिः सह भवतु।
16:4 अतः सः देशात् विंशतिसहस्राणि अश्ववाहकान् चिनोति स्म।
यः सेण्डेबियसविरुद्धं निर्गत्य तस्याः रात्रौ मोडिन्नगरे विश्रामं कृतवान्।
16:5 यदा ते प्रातः उत्थाय समतलं गच्छन्ति स्म, तदा पश्य, क
तेषां विरुद्धं पदातिभिः अश्ववाहनैः च पराक्रमी महासैन्यः आगतः।
तथापि तेषां मध्ये जलनदी आसीत्।
16:6 ततः सः स्वजनेन सह तेषां विरुद्धं सङ्ग्रहं कृतवान्, तदा सः तत् दृष्टवान्
जनाः जलनद्याः उपरि गन्तुं भीताः आसन्, सः प्रथमं गतः
स्वयं, ततः तं दृष्ट्वा पुरुषाः तस्य पश्चात् गतवन्तः।
16:7 तत् कृत्वा सः स्वपुरुषान् विभज्य अश्ववाहनान् मध्ये स्थापयति स्म
पदाति: शत्रुणाम् अश्ववाहनानां हि बहुसंख्याकाः आसन्।
16:8 ततः ते पवित्रतुरहैः वादयन्ति स्म, ततः सेन्डेबियसः तस्य च
गणः पलायितः, येन तेषां बहवः हताः, तथा च...
अवशेषाः गत् तान् दुर्गं धारयितुं।
16:9 तस्मिन् समये यहूदा योहनस्य भ्राता क्षतम् अभवत्; किन्तु योहनः अद्यापि अनुसरणं करोति स्म
तेषां पश्चात् यावत् सः सेड्रोननगरं न आगतः, यत् सेन्डेबियसः निर्मितवान् आसीत्।
16:10 अतः ते अजोतुसक्षेत्रेषु गोपुराणि यावत् पलायिताः। अत एव सः
अग्निना दग्धवान्, येन तेषां प्रायः द्विसहस्राणि जनाः हताः
पुरुषाः । तदनन्तरं सः शान्तिपूर्वकं यहूदियादेशं प्रत्यागतवान्।
16:11 अपि च यरीहोनगरस्य मैदाने अबूबुसस्य पुत्रः टोलेमेयः निर्मितः
कप्तानः, तस्य रजतसुवर्णयोः प्रचुरता आसीत्।
16:12 सः महापुरोहितस्य जामाता आसीत्।
16:13 अतः तस्य हृदयं उत्थाप्य देशं प्राप्तुं चिन्तितवान्
स्वयम्, ततः शिमोनः तस्य पुत्राणां च विरुद्धं वञ्चनापूर्वकं परामर्शं कृतवान्
तान् नाशयितुं ।
16:14 शिमोनः देशे ये नगराणि आसन्, तानि नगराणि भ्रमन् गृह्णाति स्म
तेषां सद्क्रमस्य पालनं कुर्वन्तु; यस्मिन् समये सः स्वयमेव अवतरत्
यरीहोदेशं प्रति स्वपुत्रैः सह मत्तथियसः यहूदाः च शतेषु
त्रिसप्तदशवर्षे एकादशमासे सबतनामके।
16:15 यत्र अबुबुसः पुत्रः तान् वञ्चनापूर्वकं किञ्चित् ग्रहणे गृह्णाति।
नाम डोकसः, यः सः निर्मितवान्, सः तान् महत् भोज्यम् अकरोत्, तथापि सः
तत्र पुरुषान् निगूढवान् आसीत्।
16:16 तदा शिमोनः तस्य पुत्रैः सह बहु पिबन्, टोलेमी तस्य पुरुषाः च उत्थिताः
उत्थाय तेषां शस्त्राणि गृहीत्वा भोजस्य कृते सिमोनस्य उपरि आगत्य
स्थानं तं हत्वा तस्य पुत्रद्वयं तस्य सेवकान् च।
16:17 येन सः महतीं द्रोहं कृत्वा दुष्टस्य प्रतिकारं कृतवान्
शोभन।
16:18 ततः टोलेमी एतानि लिखित्वा राज्ञः समीपं प्रेषितवान् यत् सः कर्तव्यः
तस्य साहाय्यार्थं गणं प्रेषयतु, सः तस्मै देशं मोचयिष्यति च
नगराणि ।
16:19 सः अन्यान् अपि गजेरानगरं प्रेषितवान् यत् ते योहनस्य वधं कर्तुं, सः च त्रिशूलानां समीपं प्रेषितवान्
तस्य समीपं पत्राणि प्रेषितवान् यत् सः तान् रजतं सुवर्णं च दातुं शक्नोति।
फलं च ।
16:20 अन्ये च यरुशलेमम्, मन्दिरस्य पर्वतं च ग्रहीतुं प्रेषितवान्।
16:21 इदानीं कश्चन गजेरानगरं प्रति धावित्वा योहनं अवदत् यत् तस्य पिता च...
भ्रातरः हताः, quoth सः, टोलेमी त्वां वधार्थं प्रेषितवान्
अपि।
16:22 एतत् श्रुत्वा सः अतीव विस्मितः अभवत्, अतः सः तान् हस्तान् निधाय
ये तं नाशयितुं आगत्य तान् हन्ति स्म; सः हि जानाति स्म यत् ते
तं दूरं कर्तुं प्रयत्नं कृतवान्।
16:23 यथा योहनस्य शेषकर्मणां तस्य युद्धानां च योग्यानां विषये
कर्म यत् सः कृतवान्, भित्तिनिर्माणं च यत् सः कृतवान्, तस्य च
कर्माणि, २.
16:24 पश्यन्तु, एतानि तस्य याजकत्वस्य इतिहासेषु लिखितानि सन्ति, यतः...
समये सः पितुः पश्चात् महापुरोहितः अभवत्।