१ मक्काबीजः
15:1 अपि च राजा देमेत्रियुसस्य पुत्रः अन्तिओकसः द्वीपेभ्यः पत्राणि प्रेषितवान्
समुद्रस्य शिमोनपुरोहिताय यहूदीनां राजपुत्राय च सर्वेभ्यः
जनाः;
15:2 तस्य विषयः एतादृशः आसीत् - राजा अन्तिओकसः शिमोनः महायाजकम्
स्वराष्ट्रस्य राजपुत्रं यहूदीजनं च अभिवादयन्।
१५:३ यतो हि केचन व्याधिजनाः अस्माकं राज्यं हृतवन्तः
पितरः, मम उद्देश्यं च पुनः आव्हानं कर्तुं, यत् अहं तत् पुनः स्थापयितुं शक्नोमि
पुरातनसंपत्तिं प्रति, तदर्थं च विदेशीयानां समूहः सङ्गृहीताः
सैनिकाः एकत्र, युद्धनौकाः च सज्जीकृतवन्तः;
15:4 मम अपि अर्थः अस्ति यत् अहं देशं गच्छामि, यथा अहं प्रतिशोधं प्राप्नुयाम्
ये तद् विनाशं कृत्वा राज्ये बहूनि नगराणि कृतवन्तः
निर्जनः : १.
15:5 अतः अहं त्वां सर्वाणि बलिदानानि पुष्टयामि ये राजानः
मम पुरतः त्वां प्रदत्तं, तेभ्यः अतिरिक्तं यत्किमपि दानं प्रदत्तम्।
15:6 अहं त्वां स्वदेशस्य कृते स्वदेशेन सह धनं मुद्रां कर्तुं अपि अनुमतिं ददामि
मुद्रा।
15:7 यरुशलेमस्य पवित्रस्थानस्य च विषये ते स्वतन्त्राः भवन्तु। सर्वे च
त्वया कृतं कवचं दुर्गं च निर्मितं च
तव हस्ते धारय, ते भवतः समीपे एव तिष्ठन्तु।
15:8 यदि च किमपि राज्ञः ऋणं भवति वा भविष्यति वा तर्हि तत् क्षमन्तु
त्वां इतः परं नित्यं यावत्।
१५:९ अपि च यदा वयं स्वराज्यं प्राप्नुमः तदा त्वां सम्मानयिष्यामः, तथा च
तव राष्ट्रं तव मन्दिरं च महता गौरवेण, यथा तव गौरवं भविष्यति
सम्पूर्णे जगति ज्ञाताः भवन्तु।
15:10 शतसप्तदशवर्षे अन्तिओकसः गतः
तस्य पितृभूमिः यस्मिन् काले सर्वाणि बलानि एकत्र आगत्य
तं, येन त्रिफोनेन सह अल्पाः एव अवशिष्टाः आसन्।
15:11 अतः अन्तिओकसराजेन अनुसृत्य सः डोरानगरं पलायितवान्, या...
समुद्रपार्श्वे स्थितः अस्ति:
15:12 सः हि दृष्टवान् यत् तस्य उपरि सद्यः एव क्लेशाः आगताः, तस्य बलानि च
तं त्यक्तवान् आसीत् ।
15:13 ततः अन्तिओकसः डोराविरुद्धं शिबिरं कृतवान्, तस्य समीपे शतशः
विंशतिः सहस्राणि युद्धपुरुषाः अष्टसहस्राणि अश्ववाहनानि च।
15:14 यदा सः नगरं परितः परितः कृत्वा नावैः सह समीपं गतः
समुद्रपार्श्वे नगरं प्रति स्थलेन समुद्रेण च नगरं व्यापादितवान्।
न च सः बहिः गन्तुं अन्तः गन्तुं वा किमपि अददात्।
१५:१५ तस्मिन् काले नुमेनियसः तस्य सङ्घः च रोमतः आगतः, ततः
राजेभ्यः देशेभ्यः च पत्राणि; यस्मिन् एतानि लिखितानि आसन्।
15:16 रोमनदेशस्य वाणिज्यदूतः लुसियसः टोलेमीराजं प्रति अभिवादयति।
15:17 यहूदीनां दूताः अस्माकं मित्राणि, संघी च अस्माकं समीपम् आगतवन्तः
पुरातनमैत्रीं लीगं च नवीनीकरोतु, सिमोन उच्चतः प्रेषितः
याजकः, यहूदिनः प्रजाः च।
15:18 ते च सहस्रपौण्डस्य सुवर्णस्य कवचम् आनयन्ति स्म।
15:19 अतः वयं राजान् देशान् च लिखितुं साधु मन्यामहे यत्...
तेषां हानिं न कुर्युः, न तेषां, तेषां नगरानां वा विरुद्धं युद्धं कुर्यात्
देशाः, न च तथापि तेषां विरुद्धं शत्रून् साहाय्यं कुर्वन्ति।
15:20 तेषां कवचं प्राप्तुं अस्माकं कृते अपि हितकरं प्रतीयते स्म।
15:21 अतः यदि कश्चित् व्याधिजनाः सन्ति ये तेषां पलायिताः
देशं युष्मान् शिमोन महायाजकस्य समक्षं समर्पयन्तु, येन सः सम्भवति
तेषां स्वनियमानुसारं दण्डं ददातु।
15:22 तथैव सः राजा दमेत्रियुस् अत्तलौ च लिखितवान्।
अरियाराथेस्, आर्सासेस् च, .
15:23 सर्वेभ्यः देशेभ्यः च संपसामेभ्यः, लासिदेमोनेभ्यः च, तेभ्यः च
डेलुस् च मृन्दुस् च सिक्योन् च कारिया च सामोस् च पम्फिलिया च
लाइसिया च हलिकार्नास्सुस् च रोडस् च अरडस् च कोस् च साइड् च
अरडस् गोर्टिना च क्निडस् च साइप्रस् च सिरेन च।
15:24 तस्य प्रतिलिपिं ते शिमोनमहापुरोहिताय लिखितवन्तः।
15:25 ततः द्वितीयदिने अन्तिओकस् राजा डोराविरुद्धं शिबिरं कृत्वा तस्याः उपरि आक्रमणं कृतवान्
निरन्तरं, इञ्जिनं च कृत्वा, येन सः ट्राइफोनं निरुद्धवान्, तत्
सः न बहिः गन्तुं न प्रविष्टुं शक्नोति स्म।
15:26 तस्मिन् समये शिमोनः तस्मै साहाय्यार्थं द्वौ सहस्रौ चयनितौ पुरुषौ प्रेषितवान्। रजत
अपि च, सुवर्णं च, बहु कवचम्।
15:27 तथापि सः तान् न ग्रहीतुं इच्छति स्म, किन्तु सर्वान् सन्धिं भङ्गयति स्म
यत् सः पूर्वं तेन सह निर्मितवान्, तस्य कृते परदेशीयः अभवत्।
१५:२८ अपि च सः तस्य मित्रेषु एथेनोबियसं तस्य समीपं संवादं कर्तुं प्रेषितवान्
तेन सह वदथ, यूयं यॉप्पा गजेरा च निवारयथ। गोपुरेण सह इति
यरुशलेमनगरे ये मम राज्यस्य नगराणि सन्ति।
15:29 तस्य सीमाः भवन्तः अपव्ययितवन्तः, देशे च महतीं क्षतिं कृतवन्तः,...
मम राज्यस्य अन्तः अनेकस्थानानां आधिपत्यं प्राप्तवान्।
15:30 अतः इदानीं युष्माभिः गृहीताः नगराणि करं च मोचत
येषां स्थानानां, येषां सीमां विना भवन्तः आधिपत्यं प्राप्तवन्तः
यहूदिया : १.
15:31 अथ वा तेषां कृते पञ्चशतं रजतं ददातु; कृते च
भवद्भिः कृतं हानिं, नगरानां करं च अन्ये पञ्च
शतप्रतिभाः यदि न तर्हि वयं आगत्य भवतः विरुद्धं युद्धं करिष्यामः
15:32 तदा एथेनोबियसः राज्ञः मित्रः यरुशलेमनगरम् आगतः, तदा सः द...
सिमोनस्य महिमा, सुवर्णरजतपट्टिकायाः अलमारी, तस्य महान् च
उपस्थितिः, सः विस्मितः अभवत्, तस्मै राज्ञः सन्देशं च अवदत्।
15:33 तदा शिमोनः तं अवदत्, “अस्माभिः अन्ये अपि न गृहीताः।”
मनुष्याणां भूमिः, न च परसम्बद्धं धारयति, किन्तु
अस्माकं पितृणां उत्तराधिकारः, यस्मिन् अस्माकं शत्रवः अन्यायपूर्वकं कृतवन्तः
स्वामित्वं निश्चितं कालम् ।
15:34 अतः वयं अवसरं प्राप्य पितृणां उत्तराधिकारं धारयामः।
15:35 यतो च त्वं योप्पा गजेरा च याचसे, यद्यपि ते महत् हानिं कृतवन्तः
अस्माकं देशे जनानां कृते तथापि वयं त्वां शतप्रतिशतं दास्यामः
तेषां कृते। अत्र एथेनोबियसः तस्मै एकं वचनं अपि न उत्तरितवान्;
15:36 किन्तु क्रुद्धः सन् राज्ञः समीपं प्रत्यागत्य एतेषां विषये तस्मै निवेदितवान्
शिमोनस्य महिमा च यत् किमपि दृष्टं तत् सर्वं च वाक्यानि।
यस्मिन् राजा अतिक्रुद्धः आसीत्।
१५:३७ अत्रान्तरे त्रिफोनः जहाजेन ओर्थोसियास् -नगरं प्रति पलायितवान् ।
15:38 ततः राजा सेन्डेबियसं समुद्रतटस्य सेनापतिं कृत्वा तस्मै एकं...
पदातिनां अश्ववाहनानां च समूहः, २.
15:39 ततः तस्मै आज्ञापयत् यत् सः स्वसमूहं यहूदियादेशं प्रति अपसारयतु। अपि च तं आज्ञापयत्
सेड्रोनस्य निर्माणार्थं, द्वाराणां दुर्गं कर्तुं, युद्धं कर्तुं च
जनाः; किन्तु राजा स्वयं त्रिफोनम् अनुसृत्य गतः।
15:40 अतः सेन्डेबियसः जम्नियानगरम् आगत्य जनान् क्रुद्धं कर्तुं प्रवृत्तः
यहूदियादेशं आक्रम्य जनान् बन्दीकृत्य तान् हन्तुं च।
15:41 ततः सः सेद्रौ निर्माय तत्र अश्ववाहनान्, जनानां समूहं च स्थापयति स्म
footmen, to the end that issuing out they might make outroads upon the
यहूदियादेशस्य मार्गाः यथा राजा आज्ञापितवान्।