१ मक्काबीजः
13:1 यदा शिमोनः श्रुतवान् यत् त्रिफोनः महतीं सैन्यं सङ्गृहीतवान्
यहूदियादेशं आक्रम्य तां नाशयतु।
13:2 जनान् महतीं वेपमानं भयभीतं च दृष्ट्वा सः समीपं गतः
यरुशलेमम्, जनान् सङ्गृहीतवान्।
13:3 ततः तान् उपदेशं दत्तवान् यत्, यूयं स्वयमेव जानन्ति यत् किं महत् कार्यम्
अहं मम भ्रातृभिः पितुः गृहं च नियमानाम् कृते कृतवान्
अभयारण्यं युद्धानि च क्लेशाः च ये अस्माभिः दृष्टाः।
13:4 यस्मात् कारणात् मम सर्वे भ्रातरः इस्राएलस्य कृते हताः, अहं च अस्मि
एकान्ते त्यक्तः ।
13:5 अतः मम दूरं भवतु यत् अहं स्वप्राणान् क्षिपामि
कश्चित् क्लेशसमये अहं भ्रातृभ्यः श्रेष्ठः नास्मि।
13:6 न संशयः अहं स्वराष्ट्रस्य, पवित्रस्थानस्य, अस्माकं भार्याणां च प्रतिशोधं करिष्यामि, च
अस्माकं बालकाः: यतः सर्वे विधर्मी अस्मान् अत्यन्तं नाशयितुं समागताः सन्ति
दुर्भावना ।
13:7 इदानीं जनाः एतानि वचनं श्रुत्वा एव तेषां आत्मा पुनः सजीवः अभवत्।
13:8 ते उच्चैः स्वरेण प्रत्युवाच, त्वं अस्माकं नेता भविष्यसि
यहूदास् तव भ्रातुः योनातनयोः स्थाने।
13:9 त्वं अस्माकं युद्धानि युद्धं कुरु, यत् किमपि आज्ञापयसि तत् वयं करिष्यामः
करोतु।
13:10 ततः सः सर्वान् युद्धपुरुषान् सङ्गृह्य त्वरितम् अकरोत्
यरुशलेमस्य भित्तिं समाप्तं कृत्वा सः तस्य परितः दुर्गं कृतवान्।
13:11 सः अब्सोलोमस्य पुत्रं योनातनं तस्य सह महतीं शक्तिं च प्रेषितवान्
योप्पा, यः तत्र स्थितान् बहिष्कृत्य तत्रैव स्थितवान्।
13:12 अतः त्रिफोनः भूमिं आक्रमयितुं महता शक्तिना टोलेमाउस् तः अपसारितवान्
यहूदियादेशीयः, योनातनः च तस्य सह प्रबन्धे आसीत्।
13:13 किन्तु शिमोनः समतलस्य समीपस्थे अदिदानगरे स्वतम्बूं स्थापयति स्म।
13:14 यदा त्रिफोनः ज्ञातवान् यत् भ्रातुः स्थाने शिमोनः उत्थितः
जोनाथन्, तस्य सह युद्धं कर्तुं अभिप्रायं च, सः दूतान् प्रेषितवान्
तं वदन् ।
13:15 यदा अस्माकं भवतः भ्राता योनातनः धारितः अस्ति, तदा सः धनार्थम् एव अस्ति
राज्ञः निधिकारणात् यत् व्यापारः आसीत्
तस्मै प्रतिबद्धः।
13:16 अतः इदानीं प्रेषयतु शतटोला रजतस्य, तस्य पुत्रद्वयं च
बन्धकाः, यथा मुक्तौ अस्मात् विद्रोहं न करिष्यति, वयं च
तं विमोचयिष्यति।
13:17 तदा शिमोनः यद्यपि ते तं वञ्चनं वदन्ति इति अवगच्छत्
तथापि सः धनं बालकान् च प्रेषितवान्, मा भूत् सः न भवेत्
प्रजानां विषये महत् द्वेषं स्वयमेव प्रयच्छतु।
13:18 केन उक्तं स्यात्, यतो मया तस्मै धनं बालकं च न प्रेषितम्।
अतः योनातनः मृतः अस्ति।
13:19 ततः सः तेभ्यः बालकान् शतप्रतिभां च प्रेषितवान् तथापि त्रिफोनः
dissembled न च सः योनातनं विमोचयिष्यति स्म।
13:20 ततः परं त्रिफोनः आगत्य भूमिं आक्रम्य तां नाशयितुं गच्छति
अदोरानगरं प्रति गच्छन् मार्गे परितः, किन्तु सिमोनः तस्य सेना च
यत्र यत्र गतः तत्र तत्र तस्य विरुद्धं गतः।
13:21 गोपुरे ये जनाः आसन्, ते अन्त्यपर्यन्तं त्रिफोन्-नगरं प्रति दूतान् प्रेषितवन्तः
यथा सः प्रान्तरे तेषां समीपं शीघ्रं आगत्य प्रेषयेत्
ते victuals.
13:22 अतः त्रिफोनः तस्याः रात्रौ आगन्तुं सर्वान् अश्ववाहनान् सज्जीकृतवान् किन्तु
तत्र अतीव महान् हिमः पतितः, यस्मात् कारणात् सः न आगतः। अतः सः
प्रस्थाय गलाददेशम् आगतवान्।
13:23 ततः सः बास्कामस्य समीपं गत्वा तत्र निहितं योनातनं मारितवान्।
13:24 तदनन्तरं त्रिफोनः पुनः आगत्य स्वभूमिं गतः।
13:25 ततः सिमोनः प्रेषितः, भ्रातुः योनातनस्य अस्थीनि गृहीत्वा दफनम् अकरोत्
तान् पितृनगरे मोदीन्नगरे।
13:26 ततः सर्वे इस्राएलाः तस्य महतीं शोचं कृतवन्तः, तस्य विषये बहवः शोचन्ति स्म
दिवसाः ।
13:27 शिमोनः अपि स्वपितुः तस्य च समाधिस्थले स्मारकं निर्मितवान्
भ्रातरः, पृष्ठतः उत्कीर्णशिलाभिः सह तत् दर्शनार्थं ऊर्ध्वं उत्थापितवान्
पूर्वम्u200c।
13:28 अपि च सः पितुः कृते सप्त पिरामिडान् एकैकं विरुद्धं स्थापयति स्म।
माता च चत्वारः भ्रातरः च।
13:29 एतेषु च सः धूर्ताः युक्तीः कृतवान्, येषां विषये सः महत् स्थापितवान्
स्तम्भान्, स्तम्भेषु च तेषां सर्वाणि कवचानि शाश्वतार्थं कृतवान्
स्मृतिः, उत्कीर्णैः कवचपोतैः च सर्वेषां दृश्यमानाः
यत् समुद्रे पालम्।
13:30 एषः एव श्मशानः यः सः मोदीन्-नगरे निर्मितवान्, अद्यापि सः स्थितः अस्ति
अस्मिन् दिने।
13:31 ततः त्रिफोनः अन्तिओकसस्य युवकस्य राजानं वञ्चनं कृत्वा वधं कृतवान्
तस्य।
13:32 ततः सः तस्य स्थाने राज्यं कृत्वा एशियायाः राजा इति अभिषिक्तवान्,...
भूमिं महतीं विपत्तिं आनयत्।
13:33 ततः शिमोनः यहूदियादेशे दुर्गाणि निर्माय तान् वेष्टितवान्
उच्चगोपुरैः, महतीभिः, द्वारैः, शलाकाभिः, स्थापितैः च
तत्र victuals इति ।
13:34 शिमोनः पुरुषान् चित्वा राजा दमेत्रियुस् समीपं प्रेषितवान्
भूमिं प्रतिरक्षां दातव्या, यतः ट्राइफोनः केवलं तत् कृतवान्
ग्रह।
13:35 यस्मै राजा दमेत्रियुसः उत्तरं दत्त्वा एवं लिखितवान्।
13:36 राजा दमेत्रियुसः महायाजकशिमोनं राजानां मित्रं च प्रेषितवान्
यहूदीनां वृद्धान् राष्ट्रं च अभिवादनं प्रेषयति।
13:37 सुवर्णमुकुटं, रक्तवस्त्रं च यत् यूयं अस्माकं समीपं प्रेषितवन्तः, अस्माकं समीपे अस्ति
प्राप्ताः, वयं च भवद्भिः सह दृढशान्तिं कर्तुं सज्जाः स्मः, आम्, च
अस्माकं अधिकारिभ्यः लिखितुं, अस्माकं ये प्रतिरक्षाः सन्ति तेषां पुष्टिं कर्तुं
अनुदात्त।
13:38 भवद्भिः सह वयं यत् किमपि सन्धिं कृतवन्तः तत् स्थास्यति। तथा
भवद्भिः निर्मिताः दुर्गाः भवतः स्वकीयाः भविष्यन्ति।
13:39 अद्यपर्यन्तं यत्किमपि अवलोकनं दोषं वा कृतं तत् क्षमामः।
मुकुटकरः अपि यः यूयं अस्माकं ऋणीः सन्ति, यदि च अन्ये स्युः
यरुशलेमनगरे कृतं करं पुनः न दास्यति।
13:40 पश्यन्तु च ये युष्माकं मध्ये अस्माकं प्राङ्गणे भवितुं योग्याः सन्ति, तर्हि भवन्तु
नामाङ्कनं कृत्वा अस्माकं मध्ये शान्तिः भवतु।
13:41 एवं शतेषु इस्राएलात् अन्यजातीयानां युगः अपहृतः
सप्ततिवर्षं च ।
13:42 ततः इस्राएलस्य जनाः स्वयन्त्रेषु लिखितुं प्रवृत्ताः,...
contracts, सिमोनस्य प्रथमवर्षे महायाजकस्य, राज्यपालस्य च
यहूदीनां नेता।
13:43 तेषु दिनेषु शिमोनः गाजाविरुद्धं शिबिरं कृत्वा परितः व्याप्तवान्। सः
युद्धस्य इञ्जिनमपि कृत्वा नगरस्य समीपे स्थापयित्वा प्रहारं कृतवान् a
निश्चितं गोपुरं, तत् च गृहीतवान्।
13:44 इञ्जिनं ये आसन् ते नगरं प्रति प्लवन्ति स्म। यतो तत्र
नगरे महती कोलाहलः आसीत्।
13:45 यावत् नगरस्य जनाः स्ववस्त्राणि विदारयन्ति, उपरि आरुहन्ति च
भित्तिः स्वपत्नीपुत्रैः सह उच्चैः स्वरेण क्रन्दन्ति स्म।
तेभ्यः शान्तिं दातुं सिमोनं प्रार्थयन्।
13:46 ते अवदन्, अस्माकं दुष्टतायाः अनुसारं मा अस्मान् व्यवहारं कुरु, किन्तु
तव दयायाः अनुसारम्।
13:47 ततः शिमोनः तेषां प्रति प्रसन्नः अभवत्, पुनः तेषां विरुद्धं युद्धं न कृतवान् किन्तु...
तान् नगरात् बहिः निष्कास्य येषु गृहेषु मूर्तयः सन्ति, तानि गृहाणि शुद्धानि च अकरोत्
आसन्, तथा च गीतैः धन्यवादेन च तस्मिन् प्रविष्टाः।
13:48 आम्, सः तस्मात् सर्वान् अशुद्धतां बहिः निष्कास्य तादृशान् जनान् तत्र स्थापयति स्म यथा
नियमं पालयित्वा पूर्वापेक्षया अधिकं बलिष्ठं कृत्वा निर्मितवान्
तत्र स्वस्य निवासस्थानं।
13:49 यरुशलेमनगरस्य गोपुरस्य ते अपि एतावन्तः संकीर्णाः आसन् यत् ते शक्नुवन्ति स्म
न बहिः आगच्छन्तु, न देशं गच्छन्तु, न क्रीणीत, न विक्रयन्ति।
अतः ते आहारस्य अभावात् महतीं दुःखं प्राप्नुवन्ति स्म, महती च
तेषां संख्या दुर्भिक्षेण नष्टा अभवत्।
13:50 ततः ते शिमोनं प्रति आक्रोशितवन्तः, तेषां सह एकतां कर्तुं प्रार्थयन्तः
वस्तु सः तान् अनुमोदितवान्; ततः तान् बहिः निष्कास्य सः
प्रदूषणात् गोपुरं शुद्धं कृतवान् : १.
13:51 द्वितीयमासस्य त्रिविंशतितमे दिने तस्मिन् प्रविष्टः
शतं एकसप्ततिवर्षं धन्यवादेन सह, शाखाः च
तालवृक्षैः वीणाभिः, झङ्कारैः च, वायोलैः, स्तोत्रैः च, तथा च
songs: यतः इस्राएलदेशात् महान् शत्रुः नष्टः अभवत्।
13:52 सः अपि तत् दिवसं प्रतिवर्षं हर्षेण पालयितुम् अचिन्तयत्।
अपि च गोपुरस्य समीपे स्थितस्य मन्दिरस्य पर्वतस्य सः बलवत्तरं कृतवान्
अपेक्षया, तत्र च सः स्वसङ्गठनेन सह निवसति स्म।
13:53 शिमोनः स्वपुत्रः योहनः वीरः इति दृष्ट्वा तं निर्मितवान्
सर्वेषां गणानाम् कप्तानः; सः च गजेरानगरे निवसति स्म।