१ मक्काबीजः
12:1 यदा योनातनः तत्कालं तस्य सेवां कुर्वन्तं दृष्ट्वा कतिपयान् पुरुषान् चिनोति स्म,...
तान् रोमनगरं प्रेषितवान्, यत् तेषां मैत्रीं पुष्टयितुं नवीकरणं च कर्तुं
तेषां सह ।
12:2 सः लासिदेमोनियाभ्यः अन्येभ्यः स्थानेभ्यः च पत्राणि प्रेषितवान्, यतः
समान प्रयोजनम् ।
12:3 ततः ते रोमनगरं गत्वा सिनेटं प्रविश्य अवदन्, “योनातन।”
महायाजकः यहूदीजनाः च अस्मान् युष्माकं समीपं प्रेषितवन्तः
end यूयं तेषां सह यत् मैत्रीं कृतवान्, तत् लीगं च नवीकरणीयाः।
यथा पूर्वकाले ।
12:4 एतस्य विषये रोमीजनाः तेभ्यः सर्वत्र राज्यपालेभ्यः पत्राणि दत्तवन्तः
ते तान् शान्तिपूर्वकं यहूदियादेशे आनयन्तु।
12:5 एषा च पत्राणां प्रतिलिपिः यत् योनातनं लिखितवान्
लेसिडेमोनियनाः : १.
12:6 योनातनः महायाजकः, राष्ट्रस्य प्राचीनाः, याजकाः च।
अन्ये च यहूदिनः, तेषां भ्रातरः लासिदेमोनियानां समीपं प्रेषयन्ति
शुभकामना:
12:7 पूर्वं महायाजकस्य ओनियासस्य कृते पत्राणि प्रेषितानि आसन्
युष्माकं भ्रातरः इति सूचयितुं दारियुः युष्माकं मध्ये राज्यं कृतवान्।
यथा अत्र अण्डरराइट् प्रतिलिपिः निर्दिशति।
12:8 तस्मिन् समये ओनियासः प्रेषितं राजदूतं गौरवपूर्वकं प्रार्थितवान्।
पत्राणि च प्राप्तवान्, यत्र लीगस्य घोषणा कृता च
मित्रता।
12:9 अतः अस्माकं अपि एतेषु किमपि आवश्यकं नास्ति तथापि अस्माकं कृते अस्ति
अस्मान् सान्त्वनाय अस्माकं हस्ते पवित्राः शास्त्रग्रन्थाः,
12:10 तथापि भवद्भ्यः नवीकरणार्थं प्रेषयितुं प्रयत्नः कृतः
भ्रातृत्वं मैत्री च, मा भूत् वयं युष्माकं परदेशीयाः
सर्वथा, यतः यूयं अस्माकं समीपं प्रेषितवन्तः, तदा बहुकालः गतः।
12:11 अतः वयं सर्वदा अविरामं भोजेषु अन्येषु च
convenient days, do स्मर्य त्वां यज्ञेषु येषु वयं अर्पयामः, तथा च
अस्माकं प्रार्थनासु यथा तर्कः, यथा च अस्माकं चिन्तनं भवति
भ्रातरः : १.
12:12 भवतः सम्मानेन च वयं सम्यक् प्रसन्नाः स्मः।
12:13 अस्माकं तु सर्वतः महतीः क्लेशाः युद्धानि च अभवन् ।
यथा अस्माकं परितः ये राजानः युद्धं कृतवन्तः।
12:14 तथापि वयं भवद्भ्यः अन्येभ्यः अपि न कष्टप्रदाः भवेम
संघीयाः मित्राणि च, एतेषु युद्धेषु : १.
12:15 यतः वयं यथा मुक्ताः भवेम तथा स्वर्गात् साहाय्यं प्राप्नुमः
अस्माकं शत्रुभ्यः, अस्माकं शत्रवः च पादयोः अधः आनीताः भवन्ति।
12:16 अतः वयं अन्तिओकसस्य पुत्रं नुमेनियं, तं च अन्तिपतेरं चिनोमः
यासोनस्य पुत्रः, तान् रोमन्-जनानाम् समीपं प्रेषितवान्, यत् वयं यत् मित्रतां नवीनीकरोमः
तेषां सह आसीत्, पूर्वलीगः च।
12:17 वयं तान् अपि आज्ञापयामः यत् ते युष्माकं समीपं गत्वा अभिवादनं कुर्वन्तु, उद्धारं च कुर्वन्तु
अस्माकं भ्रातृत्वस्य नवीकरणसम्बद्धानि पत्राणि।
12:18 अतः इदानीं यूयं अस्मान् तस्य उत्तरं दातुं साधु करिष्यन्ति।
12:19 एषा च पत्राणां प्रतिलिपिः यत् ओनियारेस् प्रेषितवान्।
12:20 लासिदेमोनियानां राजा अरेउस् महायाजकं ओनियासं अभिवादयन्।
12:21 लेखने ज्ञायते यत् लासिदेमोनियाः यहूदिनः च भ्रातरः सन्ति।
ते अब्राहमस्य वंशस्य सन्ति इति।
12:22 अतः अस्माकं ज्ञाने एतत् प्राप्तम्, यूयं भद्रं करिष्यन्ति
भवतः समृद्धिम् अस्मान् लिखतु।
12:23 वयं भवद्भ्यः पुनः लिखामः यत् भवतः पशवः मालः च अस्माकं एव अस्ति, तथा च
our's are your's वयं आज्ञां कुर्मः अतः अस्माकं राजदूताः प्रतिवेदनं कर्तुं
एवं भवद्भ्यः।
12:24 यदा योनातनः श्रुतवान् यत् देमेबियसस्य राजकुमाराः युद्धाय आगताः
तस्य विरुद्धं पूर्वापेक्षया अधिकेन गणेन,
12:25 सः यरुशलेमतः दूरं गत्वा अमाथिस्देशे तान् मिलितवान्, यतः सः
तेषां स्वदेशं प्रविष्टुं विरामं न दत्तवान्।
12:26 सः तेषां तंबूषु गुप्तचराः अपि प्रेषयित्वा पुनः आगत्य तस्मै तत् अवदत्
ते रात्रौ ऋतौ तेषां उपरि आगन्तुं नियुक्ताः आसन्।
12:27 अतः सूर्यास्तमात्रेण योनातनः स्वजनानाम् आज्ञां दत्तवान्
पश्यन्तु, बाहुयुग्मे च भवेयुः, येन ते सर्वाम् रात्रौ सज्जाः भवेयुः
fight: also सः गणस्य परितः शतकान् प्रेषितवान्।
12:28 किन्तु यदा प्रतिद्वन्द्विनः श्रुतवन्तः यत् योनातनः तस्य पुरुषाः च सज्जाः सन्ति
युद्धं, भयभीताः, हृदये कम्पिताः, प्रज्वलिताः च
तेषां शिबिरे अग्नयः।
12:29 तथापि योनातनः तस्य सङ्घः च प्रातः यावत् तत् न ज्ञातवन्तः यतः ते
ज्योतिः प्रज्वलन्तं दृष्टवान्।
12:30 तदा योनातनः तान् अनुसृत्य गतः, किन्तु तान् न प्राप्नोत्, यतः ते आसन्
एलिउथेरसनद्याः उपरि गतः।
12:31 अतः योनातनः अरबीजनानाम् समीपं गतः।
तान् प्रहृत्य तेषां लूटं गृहीतवान्।
12:32 ततः परं सः दमिश्कं आगत्य सर्वेषु देशेषु गतः
देशः,
12:33 शिमोनः अपि निर्गत्य अस्कालोन्नगरं गत्वा देशं गत्वा...
तत्र समीपस्थानि धाराणि, यतः सः योप्पानगरं प्रति विमुखः भूत्वा विजयी अभवत्
इदम्u200c।
12:34 यतः सः श्रुतवान् यत् ते गृहीतानाम् कृते धारं प्रदास्यन्ति
देमेत्रियस्य भागः; अतः सः तस्य रक्षणार्थं तत्र एकं सैन्यदलं स्थापितवान्।
12:35 तदनन्तरं योनातनं पुनः गृहम् आगत्य तस्य वृद्धान् आहूय
जनान् एकत्र, सः तेषां सह परामर्शं कृतवान् दृढधारणानां निर्माणविषये
यहूदिया, ९.
12:36 यरुशलेमस्य भित्तिं उच्चतरं कृत्वा महत् पर्वतम् उत्थापयन्
गोपुरस्य च नगरस्य च मध्ये, नगरात् पृथक् कर्तुं हि तत्
अतः एकमेव स्यात् यत् मनुष्याः तस्मिन् न विक्रयन्ति न क्रीणन्ति।
12:37 ततः परं ते नगरस्य निर्माणार्थं एकत्र आगतवन्तः यतः तस्य भागः
पूर्वदिशि नद्यः प्रति भित्तिः पतिता, ते च
तत् कफेनाथं नामकं मरम्मतं कृतवान्।
12:38 शिमोनः सेफेलानगरे अदिदाम् अपि स्थापयित्वा द्वारैः,...
शलाकाः ।
12:39 ततः त्रिफोनः एशियाराज्यं प्राप्तुं, अन्तिओकसस्य वधार्थं च प्रवृत्तः
राजा स्वशिरसि मुकुटं स्थापयति।
12:40 तथापि सः भीतः आसीत् यत् योनातनं तस्य दुःखं न दास्यति, सः च
तस्य विरुद्धं युद्धं करिष्यति स्म; अतः सः मार्गं अन्विषत् यत् कथं योनातनं गृह्णीयात्।
यथा तं हन्ति। अतः सः अपहृत्य बेथसान्नगरम् आगतः।
12:41 ततः योनातनः चत्वारिंशत् सहस्राणि पुरुषैः सह तं मिलितुं निर्गतवान्
युद्धं कृत्वा बेथसान्नगरम् आगत्य।
12:42 यदा त्रिफनः एतावता बलेन योनातनम् आगतं दृष्टवान् तदा सः न साहसं कृतवान्
तस्य उपरि हस्तं प्रसारयतु;
12:43 किन्तु तं गौरवपूर्वकं स्वीकृत्य सर्वेभ्यः मित्रेभ्यः प्रशंसितवान्,...
तस्मै दानं दत्त्वा तस्य युद्धपुरुषान् आज्ञापयत् यत् ते तस्य इव आज्ञाकारी भवेयुः।
आत्मनः इति यथा ।
12:44 सः योनातनं प्रति अपि अवदत्, “किमर्थम् एतान् सर्वान् जनान् एवं नीतवान्।”
अस्माकं मध्ये युद्धं नास्ति इति दृष्ट्वा महत् क्लेशः?
12:45 अतः तान् इदानीं पुनः गृहं प्रेषयन्तु, कतिपयान् पुरुषान् चिन्वन्तु प्रतीक्षितुं
त्वां मया सह टोलेमैस् आगच्छ, यतः अहं त्वां तत् दास्यामि, च
शेषं दृढं बलं च, येषां सर्वेषां किमपि आरोपः अस्ति।
अहं तु प्रत्यागत्य गमिष्यामि, यतः मम आगमनस्य कारणम् अस्ति।
12:46 तदा योनातनः विश्वास्य तस्य आज्ञां कृत्वा स्वसमूहं प्रेषितवान्।
यः यहूदियादेशं गतवान्।
12:47 सः स्वेन सह केवलं त्रयः सहस्राणि पुरुषान् धारयति स्म, येषु सः द्वौ प्रेषितवान्
सहस्रं गलीलदेशं गतवन्तः, सहस्रं च तेन सह गतवन्तः।
12:48 योनातनं टोलेमैस्-नगरं प्रविष्टमात्रेण टोलेमैस्-नगरस्य जनाः निरुद्धाः अभवन्
द्वारेषु तं गृहीत्वा तेन सह आगतान् सर्वान् च तेषां सह हतवन्तः
खड्गः ।
12:49 ततः त्रिफोनः पदातिभिः अश्ववाहनैः च गलीलदेशं प्रेषितवान्
महान् समतलं, योनातनस्य सर्वान् सङ्घं नाशयितुं।
12:50 किन्तु यदा ते ज्ञातवन्तः यत् योनातनः तस्य सह जनाः च गृहीताः
हताश्च परस्परं चोदयन्ति स्म; समीपं च गतः,
युद्धाय सज्जाः ।
12:51 तेन ते तान् अनुसृत्य सज्जाः इति ज्ञात्वा
प्राणानां कृते युद्धं कर्तुं पुनः पश्चात्तापं कृतवन्तः।
12:52 ततः ते सर्वे शान्तिपूर्वकं यहूदियादेशम् आगतवन्तः, तत्र च ते
योनाथन्, तस्य सह ये च आसन्, ते वेदनाम् अनुभवन्ति स्म
भीतः; अतः सर्वे इस्राएलाः महतीं शोचं कृतवन्तः।
12:53 तदा परितः ये अन्यजातयः आसन् ते सर्वे तान् नाशयितुम् इच्छन्ति स्म।
यतः ते अवदन्, “तेषां न कश् चित् सेनापतिः, न च तेषां साहाय्यकम्।”
तेषां विरुद्धं युद्धं कुर्मः, तेषां स्मारकं च मनुष्याणां मध्ये हरामः।