१ मक्काबीजः
11:1 मिस्रदेशस्य राजा महतीं सेनां सङ्गृहीतवान्, यथा वालुकायाः
समुद्रतीरे स्थिता, बहूनां नावानां च, वञ्चनायाम् अचलत्
अलेक्जेण्डरस्य राज्यं प्राप्तुं, स्वस्य राज्येन सह सम्मिलितुं च।
11:2 ततः सः शान्तिपूर्वकं स्पेनदेशं प्रति यात्रां कृतवान् यथा ते
नगराणां मध्ये तस्य कृते उद्घाटिताः, तस्य साक्षात्कारः च अभवत्, यतः राजा सिकन्दरस्य कृते आसीत्
तेभ्यः एवम् आज्ञापितवान् यतः सः तस्य श्वशुरः आसीत्।
11:3 यदा टोलेमी नगराणि प्रविशति स्म तदा सः तान् प्रत्येकं क
तत् स्थापयितुं सैनिकानाम् सैन्यदलम्।
11:4 यदा सः अजोतस्य समीपं गतः तदा ते तस्मै दागोनस्य मन्दिरं दर्शितवन्तः
तत् दग्धं, अजोतुस् तस्य उपनगराणि च यत् नष्टानि आसन्।
ये च शरीराणि क्षिप्ताः, ये च सः दग्धः आसीत्
जंगं; यतः तेषां सञ्चयः मार्गे यत्र सः गन्तव्यः आसीत्।
11:5 ते च राजानं यत् किमपि योनातनं कृतवान् तत् कथितवन्तः
तं दोषं दातुं शक्नोति: किन्तु राजा शान्तिं कृतवान्।
11:6 ततः योनाथन् यप्पानगरे राजानं महता धूमधामेन मिलितवान्, तत्र ते अभिवादनं कृतवन्तः
परस्परं, निवसन्ति च।
11:7 तदनन्तरं योनातनः राज्ञा सह नदीं गत्वा आहूतवान्
एलेउथेरसः पुनः यरुशलेमनगरं प्रत्यागतवान्।
11:8 अतः राजा टोलेमी नगरानाम् आधिपत्यं प्राप्य
समुद्रं समुद्रतटे सेलुसियापर्यन्तं, कल्पितदुष्टपरामर्शाः विरुद्धं
अलेक्जेंडर।
11:9 ततः सः राजा देमेत्रियुसः समीपं दूतान् प्रेषितवान् यत् आगच्छतु
अस्माकं मध्ये लीगं कुरु, अहं त्वां मम कन्याम् दास्यामि यस्याः
सिकन्दरस्य अस्ति, त्वं च पितुः राज्ये राज्यं करिष्यसि।
11:10 अहं पश्चात्तापं करोमि यत् अहं मम कन्या तस्मै दत्तवान् यतः सः मां मारयितुम् इच्छति स्म।
11:11 एवं सः तं निन्दितवान् यतः सः स्वराज्यकामनाम् अकरोत्।
11:12 अतः सः स्वपुत्रीं स्वतः हृत्वा देमेत्रियुसे दत्तवान्, च...
अलेक्जेण्डरं त्यक्तवान्, येन तेषां द्वेषः प्रकटतया ज्ञातः।
11:13 ततः टोलेमी अन्ताकियानगरं प्रविष्टवान्, तत्र सः मुकुटद्वयं स्थापयति स्म
शिरः एशियायाः मिस्रदेशस्य च मुकुटम्।
11:14 तस्मिन् काले राजा सिकन्दरः किलिकियादेशे आसीत् यतः ये तत्...
तेषु भागेषु निवसन् तस्मात् विद्रोहं कृतवान् आसीत्।
11:15 किन्तु सिकन्दरः एतत् श्रुत्वा तस्य विरुद्धं युद्धं कर्तुं आगतः
राजा टोलेमी स्वसमूहं निर्माय महाशक्त्या तं मिलितवान्।
तं च पलायनं कृतवान्।
11:16 अतः सिकन्दरः तत्रैव रक्षणार्थं अरबदेशं पलायितवान्; किन्तु राजा टोलेमी
उच्छ्रितः आसीत् : १.
11:17 अरबदेशीयः जब्दीएलः सिकन्दरस्य शिरः उद्धृत्य प्रेषितवान्
टोलेमी ।
11:18 ततः परं तृतीये दिने राजा टोलेमी अपि मृतः, ये च...
दृढधारकाः परस्परं हताः आसन्।
११ - १९ - अनेन देमेत्रियः शतसप्तमे राज्यं कृतवान्
वर्ष।
11:20 तस्मिन् एव काले योनातनः यहूदियादेशिनः सङ्गृहीतवान् यत्...
यरुशलेमनगरे यत् गोपुरं आसीत् तत् गृहाण सः अनेकानि युद्धयन्त्राणि निर्मितवान्
तस्य विरुद्धं ।
11:21 ततः स्वजनं द्वेष्टि अभक्ताः जनाः स्वजनस्य समीपं गतवन्तः
राजानम् अवदत्, योनातनः गोपुरं व्याप्तवान् इति।
11:22 तत् श्रुत्वा सः क्रुद्धः सद्यः अपहृत्य आगतः
टोलेमैस् इत्यस्मै लिखितवान् यत् सः योनातनं न व्याप्तुम्
गोपुरं, किन्तु आगत्य तस्य सह टोलेमैस् इत्यत्र त्वरया वदतु।
11:23 तथापि योनातनः एतत् श्रुत्वा तत् व्याप्तुम् आज्ञापितवान्
अद्यापि, सः इस्राएलस्य केचन प्राचीनान् याजकान् च चिनोति स्म, तथा च
आत्मानं संकटे स्थापयति स्म;
11:24 रजतं सुवर्णं च वस्त्रं च गोताखोरोपहारं च गृहीत्वा अपि च
टोलेमैस्-नगरं राज्ञः समीपं गतः, तत्र सः तस्य दृष्टौ अनुग्रहं प्राप्नोत्।
11:25 यद्यपि जनानां केचन अभक्ताः जनाः शिकायतुं प्रवृत्ताः आसन्
तस्य,
11:26 तथापि राजा तं प्रार्थयत् यथा पूर्वं पूर्वजनाः कृतवन्तः, तथा च
सर्वमित्राणां दर्शने तं प्रवर्धनं कृतवान्,
11:27 महापुरोहितत्वे, सर्वेषु सम्मानेषु च तं दृढं कृतवान्
पूर्वं कृतवान्, तस्य मुख्यमित्रेषु प्राधान्यं च दत्तवान्।
11:28 ततः योनातनं राजानं याचितवान् यत् सः यहूदियादेशं मुक्तं करोतु
करं, यथा त्रयः सर्वकाराः, सामरियादेशेन सह; तथा
सः तस्मै त्रिशतप्रतिभाः प्रतिज्ञातवान्।
11:29 तदा राजा तदनुमोदितवान्, एतेषां सर्वेषां विषये योनातनं प्रति पत्राणि लिखितवान्
एवं प्रकारेण वस्तूनि : १.
11:30 राजा देमेत्रियुसः भ्रातरं योनातनं प्रति, राष्ट्रं च
यहूदिनः, अभिवादनं प्रेषयति।
11:31 वयं भवद्भ्यः अत्र प्रेषयामः यत् पत्रं वयं अस्माकं मातुलपुत्राय लिखितवन्तः
युष्माकं विषये लास्टेनेसः यत् यूयं तत् द्रष्टुम्।
11:32 राजा दमेत्रियुसः स्वपितुः लस्थनीसः अभिवादनं प्रेषयति।
11:33 वयं यहूदीजनानाम् उपकारं कर्तुं निश्चिताः स्मः, ये अस्माकं सन्ति
मित्राणि, अस्माभिः सह सन्धिं च धारयन्तु, यतः तेषां प्रति सद्भावना अस्ति
वयम्u200c।
11:34 अतः वयं तेभ्यः यहूदियादेशस्य सीमाः अनुमोदिताः
अफेरेमायाः लिड्डायाः च रामथेमस्य च त्रयः सर्वकाराः, ये योजिताः
सामरियादेशात् यहूदियादेशं प्रति सर्व्वविषयाणि च
तेषां सर्वेषां कृते ये यरुशलेमनगरे बलिदानं कुर्वन्ति, तेषां दायानां स्थाने
यत् राजा तेषां फलात् पूर्वं प्रतिवर्षं प्राप्नोति स्म
पृथिवी वृक्षाणां च।
११:३५ यथा च अन्ये अस्माकं दशमांशस्य आचारस्य च
अस्माकं विषये यथा लवणकुण्डाः, मुकुटकराः च ये सन्ति
अस्माकं कारणात् वयं तान् सर्वान् तेषां उपशमार्थं विसृजामः।
11:36 न च अत्र किञ्चिदस्मात् परं नित्यं निरस्तं भविष्यति।
11:37 अतः इदानीं पश्यतु यत् त्वं एतेषां प्रतिलिपिं कृत्वा भवतु
योनाथनस्य समीपं दत्त्वा पवित्रपर्वते स्पष्टतया उपविष्टवान्
स्थानम्u200c।
11:38 तदनन्तरं यदा राजा दमेत्रियुसः दृष्टवान् यत् तस्य पुरतः भूमिः शान्तः अस्ति।
तस्य विरुद्धं कोऽपि प्रतिरोधः न कृतः इति च सः स्वस्य सर्वाणि प्रेषितवान्
बलानि, प्रत्येकं स्वस्थानं प्रति, कतिपयान् परदेशीयसमूहान् विहाय,
यं सः विजातीयद्वीपेभ्यः सङ्गृहीतवान् आसीत्, अतः सर्वे
तस्य पितृबलाः तं द्वेष्टि स्म।
11:39 अपि च एकः त्रिफोनः आसीत् यः पूर्वं सिकन्दरस्य भागः आसीत् ।
यः सर्वः गणः देमेत्रियुषः विरुद्धं गुञ्जितवान् इति दृष्ट्वा गतः
सिमाल्क्वे अरबी यः अन्तिओकसस्य युवा पुत्रस्य पालनम् अकरोत्
अलेक्जेण्डर, ९.
11:40 अस्य अन्तिओकसस्य युवकस्य मोचनाय तस्य उपरि वेदनाम् अयच्छत्
पितुः स्थाने राज्यं कुरुत, अतः सः तस्मै सर्वं दमेत्रियुः अवदत्
कृतवान्, तस्य युद्धपुरुषाः कथं तस्य वैरं कुर्वन्ति स्म, तत्र च सः
दीर्घः ऋतुः एव अभवत् ।
11:41 तस्मिन् काले योनातनः राजा दमेत्रियुस् समीपं प्रेषितवान् यत् सः क्षिपतु
येरुसलेमतः बहिः स्थिताः गोपुराः, दुर्गेषु च ये सन्ति।
यतः ते इस्राएलविरुद्धं युद्धं कृतवन्तः।
11:42 ततः देमेत्रियः योनातनं प्रति प्रेषितवान् यत् अहं केवलं तदर्थमेव एतत् करिष्यामि
त्वां तव प्रजां च, किन्तु अहं त्वां तव राष्ट्रं च महतीं सम्मानं करिष्यामि, यदि
अवसर सेवते।
11:43 अतः त्वं हितं करिष्यसि यदि त्वं मम साहाय्यार्थं मनुष्यान् प्रेषयसि। कृते
मम सर्वाणि बलानि मम गतानि।
11:44 ततः योनातनं तस्मै त्रयः सहस्राणि बलवन्तः जनाः अन्ताकियानगरं प्रेषितवन्तः
यदा ते राज्ञः समीपम् आगताः तदा तेषां आगमनेन राजा अतीव प्रसन्नः अभवत्।
11:45 तथापि नगरस्य ये जनाः एकत्र समागताः
नगरस्य मध्ये शतविंशतिसहस्राणि यावत् ।
राजानं च हन्ति स्म।
11:46 अतः राजा प्राङ्गणं प्रति पलायितवान्, किन्तु नगरस्य जनाः रक्षन्ति स्म
नगरस्य मार्गाः, युद्धं च आरब्धवन्तः।
11:47 ततः राजा यहूदिनः साहाय्यार्थं आहूय सर्वे तस्य समीपम् आगतवन्तः
एकदा, नगरे विकीर्णाः च तस्मिन् दिने हतवन्तः
नगरं शतं सहस्रं यावत् ।
11:48 अपि च ते नगरे अग्निम् आदाय तस्मिन् दिने बहु लूटं प्राप्तवन्तः, च...
अयच्छत् राजा ।
11:49 तदा यदा नगरस्य जनाः दृष्टवन्तः यत् यहूदिनः तेषां इव नगरं प्राप्तवन्तः
would, their courage was abated: अतः ते याचनां कृतवन्तः
नृप इति क्रन्दन् च ।
11:50 अस्मान् शान्तिं ददातु, यहूदिनः अस्मान् नगरस्य च आक्रमणं विरमन्तु।
11:51 तेन ते स्वशस्त्राणि त्यक्त्वा शान्तिं कृतवन्तः; यहूदिनः च
राज्ञः दृष्टौ तत्सर्वं च सत्कृताः आसन्
तस्य क्षेत्रे आसन्; ते महतीं लूटं गृहीत्वा यरुशलेमनगरं प्रत्यागतवन्तः।
11:52 तदा राजा देमेत्रियुः स्वराज्यस्य सिंहासने उपविष्टः, भूमिः च आसीत्
तस्य पुरतः शान्तम्।
11:53 तथापि सः यत् किमपि वदति स्म तत् सर्वं व्यङ्ग्यं कृत्वा विरक्तः अभवत्
स्वयं योनातनात्, न च तस्मै लाभानुसारं पुरस्कृत्य
यत् सः तस्मात् प्राप्तः आसीत्, किन्तु तं अतीव पीडयति स्म।
11:54 तदनन्तरं त्रिफोनः प्रत्यागतवान्, तेन सह बालकः अन्तिओकसः च, यः...
राज्यं कृतवान्, अभिषिक्तः च अभवत्।
11:55 ततः सर्वे युद्धपुरुषाः तस्य समीपं समागताः, ये दमेत्रियुः स्थापिताः
दूरं कृत्वा ते देमेत्रियुसः विरुद्धं युद्धं कृतवन्तः, यः पृष्ठं कृत्वा पलायितवान्।
11:56 अपि च त्रिफनः गजान् गृहीत्वा अन्ताकियां जित्वा ।
11:57 तस्मिन् समये एण्टिओकसः युवा योनातनं प्रति लिखितवान् यत् अहं त्वां पुष्टिं करोमि
महापुरोहिते त्वां चतुर्णां अधिपतिं स्थापयतु
सर्वकारेषु, राज्ञः मित्रेषु अन्यतमः भवितुम् च।
11:58 ततः सः तस्मै सेवितानि सुवर्णपात्राणि प्रेषयित्वा तस्मै अवकाशं दत्तवान्
सुवर्णं पिबितुं, बैंगनीवस्त्रं धारयितुं, सुवर्णं धारयितुं च
बकसः ।
11:59 तस्य भ्रातरं सिमोनं अपि सः सीढी इति स्थानात् कप्तानं कृतवान्
सोरसस्य मिस्रदेशस्य सीमापर्यन्तम्।
11:60 ततः योनातनः निर्गत्य परं नगराणि गतः
जलं, सिरियादेशस्य सर्वाणि सैन्यानि च तस्य समीपं समागताः
तस्य साहाय्यं कुर्वन्तु, यदा सः अस्कालोन्नगरम् आगतः, तदा नगरस्य ते तं मिलितवन्तः
सम्मानपूर्वक।
11:61 यतः सः गाजानगरं गतः, किन्तु गाजादेशिनः तं बहिः निरुद्धवन्तः। अत एव सः
व्याप्तवान् तस्य उपनगराणि च अग्निना दग्धवान्,
तान् दूषितवान्।
11:62 तदनन्तरं गाजानगरस्य जनाः योनातनं प्रति याचनां कृतवन्तः तदा सः अकरोत्
तेषां सह शान्तिं कृत्वा तेषां प्रधानपुत्रान् बन्धकरूपेण गृहीतवन्तः, च
तान् यरुशलेमनगरं प्रेषयित्वा देशं गत्वा दमिश्कनगरं गतवन्तः।
11:63 यदा योनातनः श्रुतवान् यत् देमेत्रियुसः राजपुत्राः कादेस्नगरम् आगताः।
या गलीलदेशे महता सामर्थ्येन तं बहिः निष्कासयितुं उद्दिश्य अस्ति
देशः, २.
11:64 सः तान् मिलितुं गत्वा सिमोनं भ्रातरं देशे त्यक्तवान्।
11:65 ततः सिमोनः बेत्सुराविरुद्धं शिबिरं कृत्वा तया सह दीर्घकालं युद्धं कृतवान्
ऋतुः, तत् च निरुद्धं कुरुत:
11:66 ते तु तेन सह शान्तिं कर्तुम् इच्छन्ति स्म, यत् सः तेभ्यः दत्तवान्, ततः परम्
ततः तान् बहिः निष्कास्य नगरं गृहीत्वा तस्मिन् सैन्यदलम् अस्थापयत्।
11:67 योनातनं तस्य सेना च ते गेनेसरजलस्य समीपे निक्षिप्तवन्तः।
यतः प्रातःकाले ते तान् नासोरस्य समतलं प्रति गच्छन्ति स्म।
11:68 पश्य च परदेशीयसमूहः तान् समतलस्थे मिलितवान्, ये कृत्वा
पर्वतेषु तस्य कृते प्रहारं कृत्वा पुरुषान् स्वयमेव उपरि आगतवन्तः
तस्य विरुद्धं।
11:69 तदा यदा प्रहारस्थाः स्वस्थानात् उत्थाय संयोगं कृतवन्तः
युद्धे योनातनपक्षस्य सर्वे पलायिताः;
11:70 यावत् तेषु एकः अपि न अवशिष्टः, मत्तथियसः पुत्रः विना
अब्शालोमः काल्फीपुत्रः यहूदा च सेनापतिः।
11:71 ततः योनातनः स्ववस्त्राणि विदारयित्वा तस्य शिरसि पृथिवीं क्षिप्तवान्,...
प्रार्थितवान्।
11:72 पश्चात् पुनः युद्धं कृत्वा तान् पलायितवान् तथा ते
पलायितवान्।
11:73 तस्य पलायिताः जनाः एतत् दृष्ट्वा पुनः समीपं गतवन्तः
तं, तेन सह तान् कादेस् यावत्, स्वस्य तंबूपर्यन्तं, अनुसृत्य च
तत्र ते शिबिरं कृतवन्तः।
11:74 तदा तस्मिन् दिने प्रायः त्रयः सहस्राणि जनाः हताः।
किन्तु योनातनं यरुशलेमनगरं प्रत्यागतवान्।