१ मक्काबीजः
१०:१ शतषष्टितमे वर्षे सिकन्दरः अन्तिओकसस्य पुत्रः
उपनाम एपिफेनिस्, उपरि गत्वा टोलेमैस् गृहीतवान्, यतः जनानां कृते आसीत्
तं गृहीतवान्, येन सः तत्र राज्यं कृतवान्।
10:2 तत् श्रुत्वा राजा दमेत्रियुः अतिशयेन सङ्गृहीतवान्
महागणः तस्य विरुद्धं युद्धाय निर्गतवान्।
10:3 अपि च देमेत्रियः योनातनं प्रति प्रेमवचनेन पत्राणि प्रेषितवान् यथा
सः तं वर्धितवान्।
10:4 यतः सः अवदत्, “सः सह मिलितुं पूर्वं प्रथमं तस्य सह शान्तिं कुर्मः।”
अलेक्जेण्डरः अस्माकं विरुद्धं : १.
10:5 अन्यथा सः स्मरिष्यति यत् अस्माभिः तस्य विरुद्धं कृतानि सर्वाणि दुष्कृतानि,...
भ्रातृणां प्रजानां च विरुद्धं।
10:6 अतः सः तस्मै गणस्य सङ्ग्रहं कर्तुं अधिकारं दत्तवान्, तत् च
शस्त्राणि प्रयच्छन्तु यत् सः तस्य युद्धे साहाय्यं कर्तुं शक्नोति
गोपुरे ये बन्धकाः आसन् ते तस्मै मोचयेयुः।
10:7 ततः योनाथन् यरुशलेमनगरम् आगत्य पत्राणि पठितवान्
सर्वे प्रजाः गोपुरे ये च आसन्।
10:8 ये राज्ञा दत्तं इति श्रुत्वा भयभीताः अभवन्
गणस्य सङ्ग्रहणस्य अधिकारः।
10:9 ततः ते गोपुरस्य बन्धकान् योनाथनस्य समीपं दत्तवन्तः,...
सः तान् तेषां मातापितृभ्यः अयच्छत्।
10:10 एतत् कृत्वा योनातनः यरुशलेमनगरे निवसन् निर्माणं कर्तुं आरब्धवान् च
नगरस्य मरम्मतं कुर्वन्तु।
10:11 ततः सः श्रमिकान् आज्ञापयत् यत् ते भित्तिषु सियोनपर्वतस्य च निर्माणं कुर्वन्तु
दुर्गीकरणार्थं चतुष्कोणशिलाभिः परितः; ते च तथा अकरोत्।
१०:१२ ततः परदेशिनः ये दुर्गेषु बच्चिदेस् आसन्
निर्मितः, पलायितः;
10:13 यथा प्रत्येकं मनुष्यः स्वस्थानं त्यक्त्वा स्वदेशं गतः।
10:14 केवलं बेत्सुरानगरे ये केचन व्यवस्थां त्यक्तवन्तः
आज्ञाः निश्चलाः अभवन्, यतः तत् तेषां शरणं आसीत्।
10:15 यदा राजा अलेक्जेण्डरः श्रुतवान् यत् देमेत्रियुः काः प्रतिज्ञाः प्रेषितवन्तः
योनातनः यदा अपि तस्मै कथितं यत् युद्धानि उदात्तकर्माणि च ये
सः भ्रातृभिः सह कृतानां दुःखानां च।
10:16 सः अवदत्, किं वयं तादृशं अन्यं पुरुषं प्राप्नुमः? इदानीं अतः वयं तं करिष्यामः
अस्माकं मित्रं संघराज्यं च।
10:17 ततः परं सः पत्रं लिखित्वा तस्मै प्रेषितवान् इति एतेषां अनुसारम्
वचनं, वदन्, २.
10:18 राजा सिकन्दरः स्वभ्रातुः योनातनं प्रति अभिवादनं प्रेषयति।
10:19 वयं त्वां श्रुतवन्तः यत् त्वं महता शक्तिशालिनः पुरुषः असि, तस्य च समागमः
अस्माकं मित्रं भवतु।
10:20 अतः अद्य वयं त्वां भवतः महायाजकत्वेन नियुक्तवन्तः
राष्ट्रं, राज्ञः मित्रं च उच्यते; (तथा च तं प्रेषितवान्
बैंगनीवस्त्रं सुवर्णमुकुटं च:) अस्माकं भागं ग्रहीतुं च त्वां प्रार्थयन्तु,
अस्माभिः सह मैत्रीं च स्थापयन्तु।
10:21 तथा शतषष्टिवर्षस्य सप्तमे मासे उत्सवे
निवासस्थानानां मध्ये योनातनः पवित्रवस्त्रं धारयित्वा एकत्र समागतवान्
बलानि, बहु कवचं च प्रदत्तवन्तः।
10:22 तत् श्रुत्वा दमेत्रियः अतीव दुःखितः सन् अवदत्।
10:23 किं वयं कृतवन्तः यत् सिकन्दरः अस्मान् मित्रतां कर्तुं निवारितवान्
यहूदिनः आत्मनः बलं कर्तुं?
10:24 अहम् अपि तेभ्यः चोदनावचनानि लिखित्वा तान् प्रतिज्ञायिष्यामि
गौरवं दानं च, यथा मम तेषां साहाय्यम्।
10:25 ततः सः तान् प्रेषितवान् यत् राजा देमेत्रियुसः...
यहूदीजनाः अभिवादनं प्रेषयन्ति।
10:26 यतो यूयं अस्माभिः सह सन्धिं कृत्वा अस्माकं मैत्रीं धारयन्ति।
अस्माकं शत्रुभिः सह न संयोजयित्वा वयं श्रुतवन्तः, स्मः च
प्रसन्नः।
10:27 अतः इदानीं यूयं अस्मासु विश्वासपात्राः भवन्तु, अतः वयं भद्रं भविष्यामः
यूयं अस्माकं कृते यत् किमपि कुर्वन्ति तस्य प्रतिफलं ददातु।
10:28 भवद्भ्यः च बहुप्रतिरक्षां दास्यति, फलं च दास्यति।
10:29 इदानीं च अहं भवन्तं मुक्तं करोमि, भवतः कृते च सर्वान् यहूदिनान् मुक्तं करोमि, यस्मात्
करात्, लवणस्य रीतिभ्यः, मुकुटकरेभ्यः च।
10:30 यस्मात् च तृतीयभागं मम ग्रहणं भवति
बीजं वा, वृक्षाणाम् फलार्धं च विमुञ्चामि
अद्य परं ते यहूदियादेशात् न गृहीताः भविष्यन्ति।
न च त्रयाणां सर्वकाराणां यत् तत्र योजितं भवति बहिः
सामरियागलीलदेशः अद्यतः अनन्तकालं यावत्।
10:31 यरुशलेमम् अपि पवित्रं स्वतन्त्रं च भवतु, तस्याः सीमाभिः सह, उभयतः
दशमांशं तथा श्रद्धांजलि।
10:32 यरुशलेमनगरे यत् गोपुरं वर्तते तस्य विषये अहं अधिकारं समर्पयामि
तत् महापुरोहितं च ददातु, येन सः तादृशान् जनान् तस्मिन् स्थापयति।”
तत् स्थापयितुं चयनं कुर्वन्तु।
10:33 अपि च अहं स्वतन्त्रतया यहूदीनां प्रत्येकं मुक्तिं कृतवान्
यहूदियादेशात् मम राज्यस्य कस्मिन् अपि भागे बद्धान् नीतवान्।
अहं च इच्छामि यत् मम सर्वे अधिकारिणः स्वपशूनां अपि करं क्षमन्तु।
10:34 अपि च अहं इच्छामि यत् सर्वे उत्सवाः, विश्रामदिनानि, अमावस्याः,...
गम्भीरदिनानि, उत्सवात् पूर्वं त्रयः दिवसाः, त्रयः दिवसाः च
उत्सवस्य अनन्तरं सर्वेषां यहूदीनां कृते सर्वं अप्रतिरक्षायाः स्वातन्त्र्यस्य च भविष्यति
मम क्षेत्रम्।
10:35 अपि च कस्यापि मनुष्यस्य तेषु कस्यापि हस्तक्षेपस्य, उत्पीडनस्य वा अधिकारः न भविष्यति
कस्मिन् अपि विषये ।
10:36 अहं अधिकं करिष्यामि यत् तत्र राज्ञः सैन्येषु प्रायः नामाङ्किताः भवेयुः
त्रिंशत् सहस्राणि यहूदीनां पुरुषाः, येषां कृते वेतनं दीयते, यथा
सर्वेषां राजबलानाम् अस्ति।
10:37 तेषु च केचन राज्ञः दुर्गेषु स्थापिताः भविष्यन्ति, येषां
अपि च केचन राज्यस्य कार्येषु स्थापिताः भविष्यन्ति, ये सन्ति
विश्वासः, अहं च इच्छामि यत् तेषां पर्यवेक्षकाः राज्यपालाः च स्वतः एव भवेयुः।
यथा राज्ञा आज्ञापितं तथा स्वनियमानुसारं जीवन्ति इति
यहूदियादेशे।
10:38 ये त्रयाणां सर्वकाराणां विषये च यहूदियादेशात् योजिताः सन्ति
सामरियादेशे ते यहूदियादेशेन सह संयोजिताः भवेयुः, येन ते भवेयुः।”
एकस्य अधः गण्यते, न च अन्यस्य अधिकारस्य आज्ञापालनं कर्तुं बाध्यः
महापुरोहितस्य।
10:39 यथा टोलेमैस् तत्सम्बद्धा च भूमिः मुक्तरूपेण ददामि
यरुशलेमनगरस्य अभयारण्ये आवश्यकव्ययस्य कृते उपहारः
अभयारण्यम् ।
10:40 अपि च अहं प्रतिवर्षं पञ्चदशशेकेलसहस्राणि रजतानि ददामि
राज्ञः लेखाः तत्सम्बद्धेभ्यः स्थानेभ्यः।
10:41 सर्व्वं च अतिक्रान्तं यत् पूर्वकाले इव अधिकारिणः न दत्तवन्तः।
इतः परं मन्दिरस्य कार्याणि प्रति दीयते।
10:42 तदतिरिक्तं पञ्च सहस्राणि रजतानि यत् ते गृहीतवन्तः
मन्दिरस्य उपयोगेभ्यः वर्षे वर्षे लेखाभ्यः बहिः, तेभ्यः अपि
वस्तूनि मुक्ताः भविष्यन्ति, यतः ते याजकानाम् एव सन्ति यत्
मन्त्री ।
10:43 ये केऽपि यरुशलेमस्य मन्दिरं प्रति पलायन्ते वा भवन्ति
अत्र स्वातन्त्र्यान्तरे राज्ञः ऋणी भूत्वा कस्यचित् वा
अन्ये पदार्थाः, ते मुक्ताः भवन्तु, मम यत् किमपि अस्ति तत् सर्वं च
क्षेत्रम् ।
10:44 अभयारण्यस्य कार्याणां निर्माणं च मरम्मतं च
व्ययः राज्ञः लेखानां दास्येत्।
10:45 आम्, यरुशलेमस्य भित्तिनिर्माणाय, दुर्गीकरणाय च
तस्य परितः राज्ञः लेखाभ्यः व्ययः दास्यति।
यथा यहूदियादेशे भित्तिनिर्माणार्थम् अपि।
10:46 यदा योनातनः जनाः च एतत् वचनं श्रुत्वा किमपि श्रेयः न दत्तवन्तः
तेभ्यः न च गृहीतवन्तः यतः ते महत् दुष्टं स्मरन्ति स्म
यत् सः इस्राएलदेशे कृतवान्; यतः सः तान् अतीव पीडितवान् आसीत्।
10:47 किन्तु सिकन्दरेण सह ते सुप्रसन्नाः अभवन् यतः सः प्रथमः आसीत्
तेषां सह यथार्थशान्तिं याचन्ते स्म, ते च तस्य सह सङ्गताः आसन्
सर्वदा।
10:48 ततः राजा अलेक्जेण्डरः महासैनिकाः सङ्गृह्य समीपं शिबिरं कृतवान्
देमेत्रियुसः ।
10:49 ततः परं द्वयोः राजानयोः युद्धं कृत्वा देमेत्रियस्य सेना पलायितवती किन्तु
अलेक्जेण्डरः तस्य पश्चात् गत्वा तेषां विरुद्धं विजयं प्राप्तवान्।
१०:५० यावत् सूर्यास्तं न गतः तावत् सः युद्धं अतीव वेदनाम् अकरोत्
दिने देमेत्रियुः हतः।
10:51 तदनन्तरं सिकन्दरः मिस्रदेशस्य राजा टोलेमीनगरं प्रति दूतान् प्रेषितवान्
अस्य आशयस्य सन्देशः : १.
10:52 यथावत् अहं पुनः स्वक्षेत्रम् आगत्य मम सिंहासने स्थापितः अस्मि
पूर्वजाः, आधिपत्यं च प्राप्तवन्तः, देमेत्रियुसं च पतिताः, च
अस्माकं देशं पुनः प्राप्तवान्;
10:53 यतः मया तस्य सह युद्धं कृत्वा सः तस्य गणः च आसीत्
अस्माभिः विक्षिप्ताः येन वयं तस्य राज्यस्य सिंहासने उपविशामः।
10:54 अतः अधुना वयं मिलित्वा मित्रतायाः लीगं कृत्वा इदानीं मां ददामः
तव कन्यायाः भार्यायाः कृते अहं तव जामाता भविष्यामि, उभयम् अपि दास्यामि
त्वां तां च यथा तव गौरवम्।
10:55 तदा राजा टोलेमी उत्तरं दत्तवान् यत् सुखी भवतु यस्मिन् दिने
त्वं पितृदेशं प्रत्यागत्य सिंहासने उपविश्य
तेषां राज्यस्य ।
10:56 इदानीं च त्वां करिष्यामि यथा त्वया लिखितम्, अतः मां मिलतु
टोलेमैस्, यथा वयं परस्परं पश्यामः; अहं हि मम कन्यायाः विवाहं करिष्यामि
त्वां यथाकामम्।
10:57 ततः टोलेमी स्वपुत्र्या क्लिओपात्रा सह मिस्रदेशात् बहिः गतः, ते च आगताः
शतद्वितीयवर्षे टोलेमैस् इत्यस्मै।
10:58 यत्र राजा सिकन्दरः तं मिलित्वा स्वपुत्रीं तस्मै दत्तवान्
क्लियोपेट्रा, टोलेमैस् इत्यत्र विवाहं च महता वैभवेन आचरति स्म, यथा
नृपाणां रीतिः ।
10:59 ततः राजा सिकन्दरः योनातनं प्रति लिखितवान् यत् सः आगत्य...
तं मिलित्वा ।
10:60 ततः सः गौरवपूर्वकं टोलेमैसम् अगच्छत्, तत्र सः द्वौ राजानौ मिलितवान्।
तेभ्यः मित्रैः सह रजतं सुवर्णं च बहु उपहारं च दत्त्वा
तेषां दृष्टौ अनुग्रहं प्राप्नोत्।
10:61 तस्मिन् काले केचन इस्राएलस्य रोगिणः दुष्टजीवनिनः।
तस्य विरुद्धं आरोपं कर्तुं समागताः, राजा तु न इच्छन्
तान् शृणु ।
10:62 आम् तस्मात् अधिकं राजा स्ववस्त्राणि उद्धर्तुं आज्ञापितवान्, तथा च
तं बैंगनीवस्त्रं धारयन्तु, ते च तथैव कृतवन्तः।
10:63 ततः सः तं एकान्ते उपविश्य स्वराजकुमारान् अवदत् , तेन सह गच्छतु
नगरस्य मध्ये गत्वा घोषयन्तु यत् कोऽपि न शिक्षेत्
तस्य विरुद्धं किमपि विषये, यत् च कश्चित् तं किमपि प्रकारेण बाधते
निमित्तम्u200c।
10:64 यदा तस्य अभियोजकाः दृष्टवन्तः यत् सः यथानुसारेण सम्मानितः अस्ति
घोषणां कृत्वा बैंगनीवस्त्रधारिणः सर्वे पलायिताः।
10:65 अतः राजा तं सम्मानयित्वा स्वप्रमुखमित्रेषु लिखितवान्, च
तं ड्यूकं कृत्वा स्वस्य आधिपत्यस्य भागिनं कृतवान्।
10:66 तदनन्तरं योनातनं शान्तिपूर्वकं आनन्देन च यरुशलेमनगरं प्रत्यागतवान्।
10 -67 अपि च इदम्; शतं त्रिशतं पञ्चमवर्षं देमेत्रियुः पुत्रः आगतः
देमेत्रियुसः क्रेतेदेशात् स्वपितृदेशं प्रविशति।
10:68 यस्मात् यदा राजा सिकन्दरः कथयितुं श्रुतवान् तदा सः सम्यक् दुःखितः भूत्वा प्रत्यागतवान्
अन्ताकियायां प्रविष्टः।
१०:६९ ततः देमेत्रियस् अपोलोनियस् सेलोसिरिया-राज्यस्य राज्यपालं स्वस्य सेनापतिं कृतवान् ।
ये महासैन्यं सङ्गृह्य जम्नियायां शिबिरं कृत्वा प्रेषितवान्
महापुरोहितः योनातनः कथयन्।
10:70 त्वमेव अस्माकं विरुद्धं आत्मानं उत्थापयसि, अहं च अवमाननाय हसामि
तव कृते निन्दितः च, किमर्थं च त्वं अस्माकं विरुद्धं स्वशक्तिं प्रशंससे
पर्वतेषु?
10:71 अतः यदि त्वं स्वबलं विश्वससि तर्हि अस्माकं समीपम् अवतरतु
समतलक्षेत्रे, तत्र च मिलित्वा विषयं परीक्षयामः, यतः सह
मे नगराणां शक्तिः।
10:72 पृच्छन्तु, शिक्षन्तु च कोऽहम्, शेषाः च ये अस्माकं भागं गृह्णन्ति, ते च करिष्यन्ति
तव पादः स्वदेशे पलायितुं न शक्नोति इति वद।
10:73 अतः इदानीं त्वं न स्थास्यसि अश्ववाहनान् एतावन्तः च महान्
समतलस्थं शक्तिं यत्र न शिला न च चकमकपात्रं, न स्थानं प्रति
पलायतु।
10:74 अतः यदा योनातनः अपोलोनियसस्य एतानि वचनं श्रुत्वा तस्य मनसि भावविह्वलः अभवत्
मनः, दशसहस्राणि च चित्वा सः यरुशलेमतः बहिः गतः, यत्र
तस्य साहाय्यार्थं तस्य भ्राता सिमोनः तस्य साक्षात्कारं कृतवान्।
10:75 ततः सः योप्पाविरुद्धं तंबूं स्थापयति स्म, किन्तु; ते योप्पानगरस्य जनाः तं बहिः निरुद्धवन्तः
नगरस्य, यतः अपोलोनियसस्य तत्र सैन्यदलम् आसीत् ।
10:76 ततः योनातनं तत् व्याप्तवान्, ततः नगरस्य जनाः तं प्रविष्टवन्तः
भयात्, तथा च योनाथन् यॉपां जित्वा।
10:77 यत् श्रुत्वा अपोलोनियस् त्रिसहस्राणि अश्ववाहनानि क
महान् पदातिगणः, अजोतुस्नगरं च गतः यथा गच्छति, तथा च
तेन तं समतलं प्रति आकर्षितवान्। यतः तस्य महती संख्या आसीत्
अश्ववाहकानां, येषु सः विश्वासं कृतवान्।
10:78 ततः योनातनः तस्य पश्चात् अजोतुस्नगरं गतः, तत्र सेनाः सम्मिलिताः
जंगं।
१०:७९ इदानीं अपोलोनियसः सहस्रं अश्ववाहनान् प्रहारं कृत्वा त्यक्तवान् आसीत् ।
10:80 ततः जोनाथन् ज्ञातवान् यत् तस्य पृष्ठतः प्रहारः अस्ति। तेषां हि आसीत्
स्वसमूहं परिवेष्ट्य, प्रातःकालात् यावत् जनान् प्रति बाणान् क्षिप्तवान्
सायंकालः।
10:81 किन्तु जनाः यथा योनाथन् आज्ञापितवान् तथा स्थिराः अभवन्
शत्रुणां अश्वाः श्रान्ताः आसन्।
10:82 ततः शिमोनः स्वसैन्यं बहिः आनय पदातिभिः सह तान् स्थापयति स्म।
(अश्वाः हि व्ययिताः) ये तेन विक्षिप्ताः, पलायिताः च।
१० - ८३ अश्वाः अपि क्षेत्रे विकीर्णाः अजोतुस् प्रति पलायिताः
अभयार्थं तेषां मूर्तिमन्दिरं बेथडागोन् प्रविष्टवान्।
10:84 किन्तु योनातनः अजोतुस् इत्यस्य परितः नगरेषु च अग्निना प्रज्वाल्य गृहीतवान्
तेषां लूटं; तत्र पलायितैः सह दागोनस्य मन्दिरं च।
सः अग्निना दहति स्म।
१० - ८५ - एवं दग्धाः हताः खड्गेन अष्टसहस्रसमीपाः
पुरुषाः ।
10:86 ततः योनातनः स्वसैन्यसमूहं दूरीकृत्य अस्कालोनविरुद्धं शिबिरं कृतवान्।
यत्र नगरस्य पुरुषाः निर्गत्य महता धूमधामेन तं मिलितवन्तः।
10:87 तदनन्तरं योनातनं तस्य सेना सह यरुशलेमनगरं प्रत्यागतवान्
लूटयति।
10:88 इदानीं यदा राजा अलेक्साण्डर् एतानि वचनानि श्रुत्वा अद्यापि जोनाथन् इत्यस्य सम्मानं कृतवान्
अधिकः।
१० - ८९ - प्रेषितश्च सुवर्णस्य बकसः यथा तादृशेभ्यः प्रयोक्तव्यः
राज्ञः रक्तस्य, सः तस्मै तस्य सीमाभिः सह अकरोन् अपि दत्तवान्
स्वामित्वे ।