१ मक्काबीजः
९:१ अपि च यदा देमेत्रियुः निकानोरः तस्य गणः च हतः इति श्रुत्वा
युद्धे, सः बक्किदेस्, अल्सिमस् च द्वितीयं यहूदियादेशे प्रेषितवान्
कालः, तेषां सह तस्य गणस्य मुख्यं बलं च।
9:2 ये गल्गलानगरं गच्छन्त्याः मार्गेण निर्गत्य तेषां...
अर्बेले स्थितस्य मसलोथस्य पुरतः तंबूः, तेषां विजयानन्तरं च।
ते बहु जनान् हन्ति स्म।
9:3 अपि च शतपञ्चाशत्द्वितीयवर्षस्य प्रथममासस्य ते शिबिरं कृतवन्तः
यरुशलेमस्य पुरतः।
9:4 ततः ते विंशतिसहस्राणि गृहीत्वा बेरियानगरं गतवन्तः
पदातिभिः सहस्रद्वयं च अश्ववाहनैः |
9:5 यहूदाः एलेसानगरे स्वस्य तंबूं स्थापयति स्म, त्रिसहस्राणि च चयनितपुरुषाः
तेन सह : १.
९:६ ये परसेनायाः बहुलतां दृष्ट्वा तस्य एतावत् महतीं वेदनाम् अनुभवन्ति स्म
भीतः; यत्र बहवः गणात् बहिः प्रसारिताः, तावत्
तेषां निवासः न पुनः अष्टशतं पुरुषाः।
9:7 यदा यहूदाः दृष्टवान् यत् तस्य सेना स्खलितं युद्धं च
निपीडितः सः मनसि दुःखितः, बहु दुःखितः च आसीत्, यतः
तान् एकत्रितुं तस्य समयः नासीत् इति।
9:8 तथापि शेषान् अवदत्, “उत्तिष्ठामः, गच्छामः च।”
शत्रून् विरुद्धं यदि कदाचित् तेषां सह युद्धं कर्तुं शक्नुमः।
9:9 किन्तु ते तं प्रत्याहरन्ति स्म, वयं कदापि न शक्नुमः
अस्माकं प्राणान् रक्षतु, अतः परं वयं भ्रातृभिः सह पुनः आगमिष्यामः, तथा च
तेषां विरुद्धं युद्धं कुरुत, यतः वयं अल्पाः एव।
9:10 तदा यहूदाः अवदत्, “ईश्वरः अहं एतत् कार्यं कृत्वा पलायनं न करोतु।”
तेभ्यः, यदि अस्माकं समयः आगतः, तर्हि वयं भ्रातृणां कृते पौरुषं म्रियामः।
न च अस्माकं गौरवं कलङ्कयामः।
9:11 इत्युक्त्वा बक्किदेस्गणः स्वतम्बूभ्यः बहिः निष्कास्य स्थितवान्
तेषां विरुद्धं तेषां अश्ववाहकाः द्वयोः दलयोः विभक्ताः, तथा च
तेषां प्रक्षेपकाः धनुराः च गणस्य पुरतः गच्छन्तः ये च गच्छन्ति स्म
अग्रे सर्वे महाबलाः आसन्।
९:१२ बच्चिदेस् तु दक्षिणपक्षे आसीत् अतः गणः समीपं गतः
द्वौ भागौ, तेषां तुरङ्गं च वादयन्ति स्म।
9:13 ते यहूदापक्षे अपि तुरङ्गं वादयन्ति स्म, येन
सेनानां कोलाहलेन पृथिवी कम्पिता, युद्धं च प्रचलति स्म
प्रातःतः रात्रौ यावत्।
9:14 यदा यहूदाः तत् बक्किदेस् तस्य सेनायाः बलं च ज्ञातवान्
दक्षिणपार्श्वे आसन्, सः सर्वान् कठोरपुरुषान् स्वेन सह नीतवान्,
9:15 यः दक्षिणपक्षं विक्षिप्तं कृत्वा अजोतुसपर्वतं यावत् तान् अनुसृत्य गतः।
9:16 यदा तु वामपक्षस्य ते दक्षिणपक्षस्य आसन् इति दृष्टवन्तः
विक्षिप्ताः ते यहूदां तस्य सह स्थितान् च कठिनतया अनुसृत्य गतवन्तः
पृष्ठतः पार्ष्णिभागे : १.
9:17 ततः परं घोरं युद्धम् अभवत्, येन उभयत्र बहवः हताः
भागाः ।
9:18 यहूदा अपि हतः, अवशिष्टाः पलायिताः।
9:19 ततः योनातनः सिमोनः च स्वभ्रातरं यहूदाम् आदाय तं दफनम् अकरोत्
मोदीन्नगरे स्वपितृणां समाधिस्थानम्।
9:20 अपि ते तं शोचन्ति स्म, सर्वे इस्राएलाः महतीं शोचं कृतवन्तः
तं बहुदिनानि शोचन् कथयन्।
9:21 कथं पतितः वीरः यः इस्राएलस्य उद्धारं कृतवान्!
9:22 यथा यहूदाः तस्य युद्धानां च विषये अन्ये विषयाः, आर्यजनाः च
तस्य कृतानि कर्माणि तस्य महत्त्वं च न लिखितम्, यतः ते
अतीव बहवः आसन्।
9:23 यहूदास्य मृत्योः अनन्तरं दुष्टाः शिरः प्रसारयितुं आरब्धवन्तः
इस्राएलदेशेषु सर्वेषु प्रान्तेषु सर्वेऽपि कृत्रिमाः उत्थिताः
अधर्मः ।
9:24 तेषु दिनेषु अपि अतीव महती दुर्भिक्षः अभवत्, यस्मात् कारणात्...
देशः विद्रोहं कृत्वा, तेषां सह अगच्छत्।
9:25 ततः बच्चिदेसः दुष्टान् चित्वा तान् देशेश्वरान् कृतवान्।
9:26 ते च यहूदास्य मित्राणि पृष्ट्वा अन्वेष्य तान् आनयन्ति स्म
बच्चिदेस् प्रति, यः तेषां प्रतिशोधं कृत्वा तान् अवहेलनापूर्वकं प्रयुक्तवान्।
9:27 तथैव इस्राएलदेशे महत् दुःखम् अभवत्, यस्य सदृशं नासीत्
यदा तेषु भविष्यद्वादिः न दृष्टः तदा आरभ्य।
9:28 अतः यहूदास्य सर्वे मित्राणि समागत्य योनातनं प्रादुः।
9:29 यतः तव भ्राता यहूदाः मृतः, अस्माकं तस्य सदृशः कोऽपि निर्गन्तुं नास्ति
अस्माकं शत्रून्, बच्चिदेस् च, अस्माकं राष्ट्रस्य च तेषां विरुद्धं यत्
अस्माकं प्रतिद्वन्द्विनः सन्ति।
9:30 अतः अद्य वयं त्वां अस्माकं राजपुत्रः, सेनापतिः च भवितुम् अवरुद्धवन्तः
तस्य स्थाने यथा त्वं अस्माकं युद्धानि युध्यसि।
9:31 तदा योनातनः तस्मिन् समये शासनं स्वीकृत्य उत्थितः
भ्रातुः यहूदास्य स्थाने उपरि।
9:32 यदा तु बच्चिदेस् तस्य ज्ञानं प्राप्तवान् तदा सः तं वधं कर्तुम् इच्छति स्म
9:33 ततः योनातनः, तस्य भ्राता शिमोनः, तस्य सह स्थिताः सर्वे च।
तत् ज्ञात्वा थेको-प्रान्तरे पलायितः, तेषां निक्षिप्तवान् च
कुण्डस्य जलस्य समीपे तंबूः अस्फारः।
9:34 यत् बच्चिदेस् अवगत्य सर्वैः सह यॉर्डनदेशस्य समीपम् आगतः
विश्रामदिने गणः।
9:35 ततः योनातनः स्वभ्रातरं योहनं जनसेनापतिं प्रार्थनां कर्तुं प्रेषितवान् आसीत्
तस्य मित्राणि नबतीजनाः, येन ते स्वैः सह स्वस्य
यानं, यत् बहु आसीत्।
9:36 किन्तु जम्ब्रिजनाः मेदाबातः निर्गत्य योहनं सर्वान् च गृहीतवन्तः
यत् तस्य आसीत्, तेन सह तेषां मार्गं गतवन्तः।
9:37 तदनन्तरं योनातनं तस्य भ्रातुः सिमोनञ्च प्रति वचनं प्राप्तम् यत्...
जम्ब्रिस्य बालकाः महत् विवाहं कृत्वा वधूम् आनयन्ति स्म
नादबथातः महता रेलयानेन, एकस्य पुत्री इव
चनानस्य महान् राजपुत्राः।
9:38 अतः ते स्वभ्रातरं योहनं स्मरन्तः उपरि गत्वा निगूढाः अभवन्
स्वयमेव पर्वतस्य गुप्तस्य अधः।
9:39 यत्र ते नेत्राणि उत्थाप्य पश्यन्तः बहु किमपि आसीत्
ado and great carriage: वरः मित्राणि च निर्गताः
भ्रातरश्च तान् ढोलैः, संगीतवाद्यैः च मिलितुं, च
अनेकानि शस्त्राणि ।
9:40 ततः योनातनः तस्य सह स्थिताः च तेषां विरुद्धं उत्थितः
स्थानं यत्र प्रहारं कृत्वा तादृशेषु वधं कृतवन्तः
यथा बहवः मृताः पतिताः, शेषाः च पर्वतं प्रति पलायिताः।
ते च सर्वाणि लूटानि गृहीतवन्तः।
९:४१ एवं विवाहः शोकरूपेण परिणतः, तेषां कोलाहलः च
रागः विलापं प्रति ।
9:42 अतः भ्रातुः रक्तस्य पूर्णतया प्रतिकारं कृत्वा ते व्यावृत्ताः
पुनः जॉर्डन-देशस्य दलदलं प्रति।
9:43 बक्किदेस् एतत् श्रुत्वा विश्रामदिने सः...
महता शक्तिना सह जॉर्डनदेशस्य तटाः।
9:44 तदा योनातनः स्वसमूहं अवदत्, वयम् अधुना गत्वा अस्माकं कृते युद्धं कुर्मः
जीवति, यतः पूर्वकालवत् अद्य अस्माकं समीपे न तिष्ठति।
9:45 पश्य हि युद्धं अस्माकं पुरतः पृष्ठतः च अस्ति, जलं च
अस्मिन् पार्श्वे जॉर्डन्, दलदलं तथैव काष्ठं च, न च
किं अस्माकं कृते विमुखीकरणस्य स्थानं अस्ति।
9:46 अतः भवन्तः हस्तात् मुक्ताः भवेयुः इति स्वर्गं प्रति आह्वयन्तु
तव शत्रुणाम् ।
9:47 तेन ते युद्धे सम्मिलिताः, योनातनः च हस्तं प्रसारितवान्
smite Bacchides, परन्तु सः तस्मात् पश्चात् गतवान्।
9:48 ततः योनातनः तस्य सह ये जनाः च यरदनदेशं प्लवन् तरन्ति स्म
परतटं प्रति, तथापि अन्यः यरदननगरं न अतिक्रान्तवान्
ते।
९:४९ अतः तस्मिन् दिने बक्किदेसपक्षतः प्रायः सहस्रं जनाः हताः ।
९:५० तदनन्तरं बक्किदेस् यरुशलेमनगरं प्रत्यागत्य दृढानि सिट्-स्थानानि मरम्मतं कृतवान्
यहूदियादेशे; यरीहो, इमाउस, बेथहोरोन, बेथेल च दुर्गः।
तथा थम्नाथः, फारथोनी, तफोन् च, एतान् सः उच्चैः बलवान् अकरोत्
भित्तिभिः, द्वारैः सह, शलाकाभिः च।
9:51 तेषु सः एकं सैन्यदलं स्थापितवान् यत् ते इस्राएलस्य उपरि दुर्भावं कुर्वन्ति।
9:52 सः बेत्सुरानगरं गजेरां च गोपुरं च दुर्गं कृत्वा स्थापितवान्
तेषु बलानि, आहारस्य च व्यवस्था।
9:53 तदतिरिक्तं देशे मुख्यपुरुषपुत्रान् बन्धकरूपेण गृहीतवान्, तथा च
तान् यरुशलेमनगरस्य गोपुरे निक्षिप्य रक्षितुं।
९ - ५४ - अपि च शतपञ्चाशतिवर्षे द्वितीये मासे ।
अल्सिमुस् आज्ञापितवान् यत् अभयारण्यस्य अन्तः प्राङ्गणस्य भित्तिः
अधः आकृष्यताम्; सः भविष्यद्वादिनां कार्याणि अपि पातितवान्
9:55 यदा सः अधः आकर्षितुं आरब्धवान्, तदा अपि अल्सिमसः पीडितः अभवत्, च...
तस्य उद्यमाः बाधिताः, यतः तस्य मुखं निरुद्धं, सः च गृहीतः
पक्षाघातेन सह, येन सः पुनः किमपि वक्तुं न शक्नोति स्म, न च आदेशं दातुं शक्नोति स्म
तस्य गृहस्य विषये।
९:५६ अतः अल्सिमसः तस्मिन् समये महता पीडितः मृतः ।
9:57 यदा बक्किदेस् अल्सिमसः मृतः इति दृष्ट्वा राज्ञः समीपं प्रत्यागतवान्।
तदा यहूदियादेशः वर्षद्वयं विश्रामं प्राप्नोत्।
9:58 ततः सर्वे अभक्ताः परिषदं कृत्वा कथयन्ति स्म, पश्यतु, योनातनः च
तस्य सङ्गतिः निश्चलः अस्ति, अप्रमत्तः च निवसति, अतः वयं करिष्यामः
बच्चिदेस् अत्र आनय, यः तान् सर्वान् एकरात्रौ गृह्णीयात्।
9:59 अतः ते गत्वा तस्य परामर्शं कृतवन्तः ।
9:60 ततः सः अपहृत्य महता गणेन सह आगत्य गुप्तरूपेण पत्राणि प्रेषितवान्
यहूदियादेशे तस्य अनुयायिनः यत् ते योनातनं तान् च गृह्णीयुः
तस्य समीपे आसन्, तथापि ते न शक्तवन्तः, यतः तेषां परामर्शः ज्ञातः आसीत्
तेभ्यः।
९ - ६१ - यस्मात् ते देशस्य पुरुषान् गृहीतवन्तः ये तस्य लेखकाः आसन्
दुष्टं, प्रायः पञ्चाशत् जनाः, तान् हत्वा च।
9:62 तदनन्तरं योनातनः, शिमोनः, तस्य सह ये च आसन्, तान् प्राप्तवन्तः
दूरं बेथबासीनगरं प्रति, यत् प्रान्तरे अस्ति, ते च मरम्मतं कृतवन्तः
तस्य क्षयः, दृढं च कृतवान्।
9:63 यत् यदा बच्चिदेस् ज्ञातवान् तदा सः स्वस्य सर्वान् गणान् सङ्गृहीतवान्, च...
यहूदियादेशीयान् प्रति वचनं प्रेषितवान्।
9:64 ततः सः गत्वा बेथबासीं व्याप्तवान्; ते च तस्य विरुद्धं युद्धं कृतवन्तः
दीर्घः ऋतुः युद्धस्य इञ्जिनं च निर्मितवान् ।
9:65 किन्तु योनातनं स्वभ्रातरं सिमोनं नगरे त्यक्त्वा स्वयमेव निर्गतवान्
देशं प्रविश्य निश्चितसङ्ख्यायाः सह सः निर्गतवान्।
9:66 ततः सः ओडोनार्केस् तस्य भ्रातृणां च फसिरोनस्य सन्तानानां च आक्रमणं कृतवान्
तेषां तंबूः।
9:67 यदा सः तान् प्रहारं कर्तुं आरब्धवान्, स्वसैनिकैः सह च आगतः, तदा सिमोनः
तस्य सङ्घः नगरात् बहिः गत्वा युद्धस्य इञ्जिनं दग्धवान्,
9:68 तेषां च विक्षिप्तस्य बच्चिदेस् इत्यनेन सह युद्धं कृतवान्, ते च
तं पीडयति स्म, यतः तस्य परामर्शः, प्रसवः च व्यर्थः आसीत्।
9:69 अतः सः दुर्जनानाम् उपरि अतीव क्रुद्धः अभवत् ये तस्मै उपदेशं दत्तवन्तः
देशे आगच्छन्तु, यावत् सः तान् बहवः हत्वा, प्रयोजनं च कृतवान्
स्वदेशं प्रति प्रत्यागच्छति।
9:70 तस्य विषये योनातनं ज्ञात्वा तस्य समीपं दूतान् प्रेषितवान् यत्...
अन्ते सः तेन सह शान्तिं कृत्वा तान् बन्दीन् मोचयेत्।
9:71 यत् तत् स्वीकृत्य स्वस्य आग्रहानुसारं कृत्वा शपथं कृतवान्
तस्य जीवनपर्यन्तं कदापि तस्य हानिं न करिष्यति।
9:72 यदा सः गृहीतबन्दीन् तस्मै पुनः दत्तवान्
पूर्वं यहूदियादेशात् बहिः आगत्य प्रविष्टवान्
स्वभूमिं न पुनः तेषां सीमां प्रति आगतः।
9:73 एवं इस्राएलात् खड्गः निवृत्तः, किन्तु योनातनः मक्मासनगरे निवसति स्म,...
जनानां शासनं कर्तुं आरब्धवान्; अभक्तान् च विनाशितवान्
इजरायल् ।