१ मक्काबीजः
8:1 यहूदाः रोमन्-जनानाम् विषये श्रुतवान् यत् ते पराक्रमिणः वीराः च सन्ति
मनुष्याः, ये च सर्वं प्रेम्णा स्वीकुर्वन्ति यत् तेषां सह संलग्नं भवति
तेषां समीपं आगतानां सर्वेषां सह मित्रतां कुरुत;
८:२ ते च महता वीरपुरुषाः आसन् इति। तस्मै अपि तेषां विषये कथितम्
युद्धानि उदात्तकर्माणि च यत् तेषां गलातीनां मध्ये कृतानि आसन्, कथं च
ते तान् जित्वा करं नीतवन्तः आसन्;
8:3 तेषां स्पेनदेशे यत् कृतं तत् विजयाय
तत्र यत् रजतसुवर्णयोः खानिः;
८:४ स्वनीतिना धैर्येण च सर्वं स्थानं जितवान् इति।
यद्यपि तेभ्यः अतीव दूरम् आसीत्; ये च राजानः प्रति आगताः
तान् पृथिव्याः अन्तभागात् यावत् ते विक्षिप्ताः न अभवन्
तान् महतीं पतनं दत्त्वा शेषाः तान् दत्तवन्तः
प्रतिवर्षं श्रद्धांजलि : १.
8:5 तदतिरिक्तं ते कथं युद्धे फिलिप्, पर्सेयस् च विक्षिप्ताः अभवन्।
नागरिकराजः अन्यैः सह ये तेषां विरुद्धं आत्मानं उत्थापयन्ति स्म,
तान् च अतिक्रान्तवान् आसीत्।
8:6 कथं एशियादेशस्य महान् राजा अन्तिओकसः अपि तेषां विरुद्धं आगतः
युद्धं शतविंशतिगजान् अश्ववाहनैः सह च
रथाः, अतीव महती सेना च तेभ्यः विक्षिप्ता अभवत्;
8:7 कथं च तं जीवितं गृहीत्वा सः तादृशैः सह राज्यं करोति इति सन्धिं कृतवन्तः
तदनन्तरं महत् करं दातव्यं, बन्धकान् च दातव्यं, यत् च
सम्मतः आसीत्, २.
8:8 भारतदेशश्च मीडिया च लिडिया च भद्रतमानां च
ये देशाः ते तस्मात् हृत्वा यूमेनेसराजाय दत्तवन्तः।
8:9 अपि च कथं ग्रीकजनाः आगत्य तान् नाशयितुं निश्चितवन्तः;
8:10 ते च तत् ज्ञात्वा कञ्चित् तेषां विरुद्धं प्रेषितवन्तः
कप्तानः, तेषां सह युद्धं कुर्वन् तान् बहून् हत्वा अपहृतवान्
तेषां भार्यान् बालकान् च बद्ध्वा तान् लुण्ठयित्वा गृहीतवन्तः
तेषां भूमिषु स्वामित्वं कृत्वा, तेषां दुर्गं च पातयित्वा, च
तान् अद्यपर्यन्तं तेषां दासत्वेन आनयत्।
8:11 तदतिरिक्तं कथितं यत् ते कथं नाशयन्ति, स्वस्य अधः आनयन्ति च
अन्येषां सर्वेषां राज्यानां द्वीपानां च आधिपत्यं कुर्वन्तु ये कदापि तान् प्रतिरोधयन्ति स्म;
8:12 किन्तु तेषां मित्रैः सह तेषां अवलम्बितैः सह मित्रतां कृतवन्तः
यत् ते दूरसमीपयोः राज्यानि जितवन्तः, तावत् तत् सर्वं
तेषां नाम श्रुत्वा तेभ्यः भीताः आसन्।
8:13 अपि च, येषां राज्ये साहाय्यं करिष्यन्ति, ते राज्यं कुर्वन्ति; केन च
पुनः ते करिष्यन्ति, ते विस्थापयन्ति: अन्ते, यत् ते महतीः आसन्
उदात्तः : १.
8:14 तथापि एतत् सर्वं तेषु कश्चन अपि मुकुटं न धारयति स्म, बैंगनीवस्त्रं वा न धारयति स्म, यत्...
तेन वर्धिताः भवन्तु : १.
8:15 अपि च कथं ते स्वस्य कृते एकं सिनेटगृहं कृतवन्तः, यस्मिन् त्रीणि
शतविंशतिः जनाः प्रतिदिनं परिषदे उपविष्टाः, सर्वदा परामर्शं कुर्वन्तः
जनाः, अन्ते यावत् ते सुक्रमिताः भवेयुः:
8:16 यत् च ते प्रतिवर्षं एकस्य पुरुषस्य कृते स्वसर्वकारं समर्पयन्ति स्म, यः...
सर्वदेशं शासन्ति स्म, सर्वे तस्य आज्ञापालकाः इति।
तेषु न ईर्ष्या न अनुकरणम् इति च।
8:17 एतानि विचार्य यहूदाः योहनस्य पुत्रं यूपोलेमसं चिनोति स्म।
अकोसस्य पुत्रः, एलियाजरस्य पुत्रः यासोनः च रोमनगरं प्रेषितवान्।
तेषां सह मित्रतायाः, संघस्य च लीगं कर्तुं,
8:18 तेभ्यः युगं हर्तुं च तान् प्रार्थयितुं; ते हि
दृष्टवान् यत् ग्रीकराज्यं इस्राएलं दासत्वेन पीडयति स्म।
8:19 अतः ते रोमनगरं गत्वा, यत् अतीव महती यात्रा आसीत्, ततः आगतवन्तः
सिनेट्-समारोहे, यत्र ते उक्तवन्तः, अवदन् च।
8:20 यहूदा मक्काबियसः भ्रातृभिः सह यहूदीजनैः सह प्रेषितः
अस्मान् भवद्भ्यः, भवद्भिः सह संघं शान्तिं च कर्तुं, वयं च शक्नुमः
पञ्जीकृताः भवन्तु भवतः संघीयाः मित्राणि च।
८:२१ अतः सः विषयः रोमन्-जनानाम् अतीव प्रसन्नः अभवत् ।
8:22 एषा च पत्रस्य प्रतिलिपिः यस्मिन् सिनेट् पुनः लिखितवती
पीतले पटलानि प्रेषयित्वा यरुशलेमनगरं प्रेषितवन्तः यत् ते तत्र वसन्ति
तेषां शान्तिसङ्घस्य स्मारकं भवति।
8:23 रोमीनां, यहूदीनां जनानां च समुद्रमार्गेण,...
स्थलेन सदा: खड्गः अपि शत्रुः च तेभ्यः दूरं भवतु।
8:24 यदि प्रथमं रोमन्-जनानाम् अथवा तेषां कस्यापि संघस्य उपरि किमपि युद्धम् आगच्छति
तेषां सर्वेषु राज्येषु, .
8:25 यहूदीजनाः तेषां साहाय्यं करिष्यन्ति, यथा समयः निर्धारितः भविष्यति।
सर्वहृदयेन : १.
8:26 न च तेभ्यः युद्धं कुर्वतां किमपि न दास्यन्ति, वा
यथा हितं दृश्यते तथा आहारशस्त्रैः धनैः पोतैः वा तान् साहाय्यं कुर्वन्तु
रोमन्-जनानाम् कृते; किन्तु ते स्वसन्धिं न गृह्णन्ति
वस्तु अतः।
8:27 तथैव यदि यहूदीराष्ट्रे प्रथमं युद्धं भवति।
रोमन् जनाः तेषां सर्वात्मना साहाय्यं करिष्यन्ति, यथाकालः
तेषां नियुक्तिः भविष्यति।
8:28 न च तेषां विरुद्धं भागं गृह्णन्ति तेभ्यः भोजनं न दास्यति, वा
शस्त्राणि, धनं वा, पोतानि वा, यथा रोमन्-जनानाम् कृते उत्तमं प्रतीयते स्म; किन्तु
ते स्वसन्धिं पालयिष्यन्ति, तत् च वञ्चनं विना।
८:२९ एतेषां लेखानाम् अनुसारं रोमन्-जनाः किं सन्धिं कृतवन्तः
यहूदीनां जनाः।
८ - ३० तथापि यदि इतः परः एकः पक्षः वा अन्यः वा सङ्गमम् इति चिन्तयिष्यति
किमपि योजयित्वा न्यूनीकरोति वा, ते तत् स्वेच्छया कुर्वन्ति, तथा च
यत् किमपि योजयिष्यन्ति हरन्ति वा तत् अनुमोदितं भविष्यति।
8:31 दमेत्रियः यहूदीनां प्रति यत् दुष्टं करोति तस्य विषये अस्माकं कृते अस्ति
तस्मै लिखितवान्, “किमर्थं त्वं अस्माकं उपरि तव युगं गुरुं कृतवान्।”
मित्राणि च यहूदीनां संघं कुर्वन्ति?
8:32 अतः यदि ते भवतः विरुद्धं पुनः आक्रोशं कुर्वन्ति तर्हि वयं तान् करिष्यामः
न्यायं कृत्वा समुद्रेण स्थलेन च त्वया सह युद्धं कुर्वन्तु।