१ मक्काबीजः
7:1 शतपञ्चाशमे वर्षे सेलुकसपुत्रः देमेत्रियुः
रोमतः प्रस्थाय कतिपयैः पुरुषैः सह समुद्रस्य नगरं प्रति आगतः
तटं, तत्र च राज्यं कृतवान् ।
7:2 यथा यथा सः स्वपितॄणां प्रासादं प्रविशति स्म, तथैव तस्य...
सैनिकाः अन्तिओकसः लिसिया च तान् स्वसमीपं आनेतुं गृहीतवन्तः आसन्।
7:3 अतः सः तत् ज्ञात्वा अवदत्, अहं तेषां मुखं मा पश्यामि।
7:4 अतः तस्य गणः तान् हतः। यदा देमेत्रियुः स्वस्य सिंहासने उपविष्टः अभवत्
राज्यम्, २.
7:5 तत्र इस्राएलदेशस्य सर्वे दुष्टाः अभक्ताः च तस्य समीपम् आगतवन्तः
तेषां कप्तानस्य कृते महापुरोहितः भवितुम् इच्छन् अल्सिमसः।
7:6 ततः ते जनान् राजानं प्रति आरोपं कृतवन्तः, “यहूदाः तस्य भ्रातरः च।”
तव सर्वान् मित्राणि हत्वा अस्माकं स्वदेशात् बहिः निष्कासितवन्तः।
7:7 अतः इदानीं कञ्चित् पुरुषं प्रेषय यस्य त्वं विश्वससि, तं गत्वा पश्यतु
अस्माकं मध्ये राज्ञः देशे च सः किं विनाशं कृतवान्, सः च अस्तु
तेषां सहायकैः सर्वैः सह दण्डयतु।
७:८ ततः परं राजा बच्चिदेस् इत्यस्य मित्रं चिनोति स्म
जलप्रलयः, राज्ये महान् पुरुषः, राज्ञः विश्वासपात्रः च आसीत्।
7:9 ततः सः तं दुष्टेन अल्सिमुसेन सह प्रेषितवान्, यम् सः महापुरोहितं कृतवान्,...
आज्ञां दत्तवान् यत् सः इस्राएलस्य सन्तानानां प्रतिशोधं करोतु।
7:10 ततः ते प्रस्थिताः, महता सामर्थ्येन यहूदियादेशम् आगताः।
यत्र ते शान्तिपूर्वकं यहूदाः तस्य भ्रातृणां च समीपं दूतान् प्रेषितवन्तः
वचनं वञ्चना।
7:11 किन्तु ते तेषां वचनं न अवदन्; यतः ते आगताः इति दृष्टवन्तः
महाशक्त्या सह।
7:12 ततः अलसीमुसबक्किदेसयोः समक्षं शास्त्रज्ञसमूहः समागतवान्।
न्यायस्य आवश्यकतां कर्तुं ।
7:13 इस्राएलस्य सन्तानेषु अस्सियिनः प्रथमाः आसन् ये
तेषां शान्तिं अन्विषत्।
7:14 ते अवदन्, “हारूनस्य वंशस्य याजकः सः सह आगतः।”
एषा सेना, सः च अस्माकं दुष्कृतं न करिष्यति।
7:15 ततः सः तान् शान्तिपूर्वकम् उक्तवान्, तान् शपथं च कृतवान् यत्, वयं इच्छामः
न भवतः न भवतः मित्राणां हानिं प्रयच्छतु।
7:16 ततः ते तं विश्वासं कृतवन्तः, तथापि सः तेभ्यः षष्टिपुरुषान् गृहीतवान्,...
एकस्मिन् दिने तान् हत्वा यथा लिखितं वचनम्।
7:17 तव सन्तानाम् मांसं ते बहिः निष्कासितवन्तः, तेषां रक्तं च
यरुशलेमस्य परितः पातितवान्, तेषां दफनार्थं कोऽपि नासीत्।
7:18 अतः तेषां भयं भयं च सर्वेषां जनानां उपरि पतितम्, ये अवदन्।
न तेषु सत्यं न धर्मः; ते हि भग्नाः
सन्धिः शपथं च यत् ते कृतवन्तः।
7:19 तदनन्तरं बक्किदेस् यरुशलेमतः अपसारयित्वा स्वतम्बूं स्थापयति स्म
बेजेथः, यत्र सः बहूनि तान् त्यक्त्वा जनान् प्रेषयित्वा गृहीतवान्।
केचन प्रजाः च तान् हत्वा तान् क्षिप्तवान्
महागर्ते ।
7:20 ततः सः देशं अल्सिमुसस्य हस्ते समर्पितवान्, तस्य समीपे च शक्तिं त्यक्तवान् यत्...
aid him: अतः बच्चिदेस् राज्ञः समीपं गतः।
7:21 किन्तु अल्सिमसः महापुरोहितपदार्थं विवादं कृतवान्।
7:22 ये जनाः जनान् व्याकुलयन्ति ते सर्वे तस्य समीपं गतवन्तः, ये तेषां पश्चात्
यहूदादेशं तेषां सत्तां प्राप्तवान्, इस्राएलदेशे बहु क्षतिं कृतवान्।
7:23 यदा यहूदाः अल्सिमसः तस्य सङ्गठनेन सह यत् किमपि दुष्टं तत् सर्वं दृष्टवान्
इस्राएलीयानां मध्ये अन्यजातीयानां उपरि अपि कृतम्।
7:24 सः यहूदियादेशस्य सर्वेषु तटेषु निर्गत्य प्रतिशोधं कृतवान्
ये तस् य विद्रोहं कृतवन् तः, येन ते पुनः आगन्तुं न साहसं कृतवन्तः
देशे प्रविशति ।
7:25 परे यदा अल्सिमसः दृष्टवान् यत् यहूदाः तस्य सङ्गठनेन सह अस्ति
उपरि हस्तं प्राप्तवान्, ज्ञातवान् च यत् सः तेषां स्थातुं न शक्नोति
बलात्, सः पुनः राजानं गत्वा, तान् सर्वान् दुष्टान् अवदत् यत् सः
शक्तवान्u200c।
7:26 तदा राजा निकानोरं प्रेषितवान् यत् तस्य माननीयराजकुमारेषु एकः पुरुषः यः
इस्राएलं प्रति घातकं द्वेषं कृतवान्, जनान् नाशयितुं आज्ञां दत्तवान्।
7:27 ततः निकानोरः महता बलेन यरुशलेमनगरम् आगतः। यहूदां च प्रेषितवान् च
तस्य भ्रातरः मित्रवचैः वञ्चनाम् उक्तवन्तः।
7:28 मम भवतः च मध्ये युद्धं मा भवतु; अहं कतिपयैः पुरुषैः सह आगमिष्यामि,
यथा अहं भवन्तं शान्तिपूर्वकं पश्यामि।
7:29 ततः सः यहूदासमीपम् आगत्य ते परस्परं शान्तिपूर्वकं अभिवादनं कृतवन्तः।
तथापि शत्रवः हिंसाया यहूदां हर्तुं सज्जाः आसन्।
7:30 यहूदाः ज्ञातवान् यत् सः तस्य समीपम् आगतः
वञ्चनेन सः तस्मात् भयभीतः आसीत्, तस्य मुखं न पुनः पश्यति स्म।
7:31 निकनोरः अपि स्वस्य उपदेशः आविष्कृतः इति दृष्ट्वा बहिः गतः
कफरसलमस्य पार्श्वे यहूदाविरुद्धं युद्धं कुर्वन्तु।
७:३२ यत्र निकानोरपक्षतः पञ्चसहस्राणि पुरुषाः हताः, तथा च
शेषाः दाऊदस्य नगरं प्रति पलायिताः।
7:33 तदनन्तरं निकानोरः सियोनपर्वतं गत्वा तत्र निर्गतवान्
अभयारण्ये केचन याजकाः केचन वृद्धाः च
जनान् शान्तिपूर्वकं नमस्कारं कर्तुं होमबलिं दर्शयितुं च
तत् राज्ञः कृते अर्पितम् आसीत्।
7:34 किन्तु सः तान् उपहासयति स्म, हसति स्म, लज्जापूर्वकं दुर्व्यवहारं करोति स्म, तथा च
गर्वेण उक्तवान्, २.
7:35 ततः सः क्रुद्धः शपथं कृतवान् यत्, “यावत् यहूदाः तस्य सेना च इदानीं न भविष्यन्ति।”
हस्ते प्रदत्तः यदि कदापि पुनः अभयम् आगच्छामि तर्हि अहं दहिष्यामि
एतत् गृहम्: तेन च सः महता क्रोधेन निर्गतवान्।
7:36 ततः प्रविश्य याजकाः वेदीमन्दिरस्य च पुरतः स्थितवन्तः।
रुदन्, वदन् च, .
7:37 त्वं भगवन् स्वनाम्ना आह्वयितुं च एतत् गृहं चिनोषि
भवतः जनानां कृते प्रार्थनायाः, याचनस्य च गृहं भवतु।
7:38 अस्य पुरुषस्य तस्य सेनायाः च प्रतिकारं कुरुत, ते खड्गेन पतन्तु।
तेषां निन्दां स्मर्यतां, तेषां निन्दां न त्यजन्तु।
7:39 ततः निकानोरः यरुशलेमतः निर्गत्य बेथोरोन्नगरे स्वतम्बूं स्थापयति स्म।
यत्र सिरियादेशात् बहिः एकः सेना तस्य साक्षात्कारं कृतवान्।
7:40 किन्तु यहूदाः त्रयः सहस्राणि पुरुषैः सह अदासानगरे स्थित्वा तत्र प्रार्थितवान्।
इति वदन् ।
7:41 हे भगवन् यदा अश्शूरराजात् प्रेषिताः
निन्द्य तव दूतः निर्गत्य शतं चत्वारिंशत् च
तेषां पञ्च सहस्राणि ।
7:42 तथा त्वम् अद्य अस्माकं पुरतः एतत् गणं नाशय यथा शेषाः
सः तव पवित्रस्थानस्य निन्दां कृतवान् इति ज्ञात्वा न्यायं कुरु
त्वं तं तस्य दुष्टतानुसारेण।
7:43 अतः अदारमासस्य त्रयोदशे दिने सेनाः युद्धे सम्मिलिताः, किन्तु
निकानोरस्य गणः विचलितः अभवत्, सः एव प्रथमवारं हतः
जंगं।
7:44 यदा निकानोरस्य सेना तस्य हतं दृष्टवन्तः तदा ते स्वस्य...
शस्त्राणि, पलायितानि च ।
7:45 ततः ते अदासातः गजेरापर्यन्तं दिवसयात्राम् अनुसृत्य गतवन्तः।
तेषां पश्चात् तुरहीभिः सङ्केतं ध्वनयन्।
7:46 ततः ते यहूदियादेशस्य सर्वेभ्यः नगरेभ्यः बहिः आगत्य
तान् निमीलितवान्; येन ते तान् अनुसृत्य कुर्वतां प्रति मुखं कृत्वा।
सर्वे खड्गेन हताः, तेषु एकः अपि न अवशिष्टः।
7:47 पश्चात् ते लूटं, शिकारं च गृहीत्वा निकानोर्स् इत्यस्य प्रहारं कृतवन्तः
शिरः, तस्य दक्षिणहस्तं च, यत् सः एतावत् गर्वेण प्रसारितवान्, आनयत् च
तान् दूरं कृत्वा यरुशलेमनगरं प्रति लम्बितवान्।
7:48 अतः जनाः बहु आनन्दिताः अभवन्, ते च तत् दिवसं प्रतिदिनं पालयन्ति स्म
महता हर्षस्य ।
7:49 अपि च ते अस्य दिवसस्य त्रयोदशे दिनं प्रतिवर्षं पालनं कर्तुं नियुक्तवन्तः
आदर ।
7:50 एवं यहूदादेशः किञ्चित्कालं यावत् विश्रामं प्राप्नोत्।