१ मक्काबीजः
६:१ तस्मिन् काले राजा अन्तिओकसः उच्चदेशेषु गच्छन्
श्रुतं वदन् यत् फारसदेशे एलिमाइस् महतीं नगरम् आसीत्
धन-रजत-सुवर्ण-प्रसिद्धाः;
6:2 तस्मिन् च अतीव समृद्धं मन्दिरम् आसीत्, यस्मिन् आच्छादनानि आसन्
सुवर्णं, वक्षःस्थलानि, कवचानि च, यत् अलेक्जेण्डर, फिलिप्पुत्रः, द
ग्रीकजनानाम् मध्ये प्रथमं राज्यं कृतवान् मेसिडोनिया-राजा ततः प्रस्थितवान् आसीत् ।
6:3 अतः सः आगत्य नगरं गृहीत्वा लुण्ठितुम् इच्छति स्म। स तु
न शक्तवान्, यतः ते नगरवासिनः तस्य विषये चेतावनीम् अवाप्तवन्तः।
6:4 युद्धे तस्य विरुद्धं उत्तिष्ठत, अतः सः पलायितः, ततः प्रस्थितवान्
महतीं भारं कृत्वा बाबिलोनदेशं प्रत्यागतवान्।
6:5 अपि च एकः आगतः यः तस्मै फारसदेशं समाचारम् आनयत् यत्
ये सेनाः यहूदियादेशं प्रति गतवन्तः, ते पलायिताः अभवन्।
6:6 सः लीसिया यः प्रथमं महता सामर्थ्येन निर्गतवान् सः अपसारितः
यहूदीनां; कवचेन, शक्तिना च बलवन्तः कृताः इति च।
लूटस्य च भण्डारः, यत् तेषां सेनाभ्यः प्राप्तम् आसीत्, येषां तेषां कृते आसीत्
नष्टः : १.
6:7 तस्य उपरि स्थापितं घृणितम् अपि ते पातितवन्तः
यरुशलेमनगरस्य वेदीं पवित्रस्थानं च परिवेष्टितवन्तः इति
उच्चभित्तिभिः सह पूर्ववत् तस्य नगरं बेत्सुरा च।
6:8 तदा राजा एतत् वचनं श्रुत्वा विस्मितः भूत्वा क्षुब्धः अभवत्।
ततः सः तं शयने शयनं कृत्वा शोकग्रस्तः अभवत्।
यतः सः यथा अन्वेषितवान् तथा तस्य उपरि न अभवत्।
6:9 तत्र सः बहुदिनानि स्थितवान् यतः तस्य दुःखं नित्यं अधिकाधिकं भवति स्म।
सः म्रियमाणः इति लेखाम् अकरोत्।
6:10 अतः सः सर्वान् मित्राणि आहूय तान् अवदत्, निद्रा
मम नेत्रेभ्यः गतः, मम हृदयं च अत्यन्तं सावधानीपूर्वकं विफलं भवति।
6:11 अहं मनसि चिन्तितवान्, अहं कस्मिन् क्लेशे आगतः कथं च
महत् दुःखस्य जलप्लावनम् अस्ति, यस्मिन् अहम् अधुना अस्मि! अहं हि प्रचुरः आसम्
मम सामर्थ्ये प्रियाः।
6:12 किन्तु इदानीं मया यरुशलेमनगरे कृतानि दुष्कृतानि स्मर्यन्ते, यत् मया गृहीतं च
तत्र यानि सुवर्णरजतपात्राणि सर्वाणि प्रेषितानि
अकारणं यहूदियानिवासिनः नाशयन्तु।
6:13 अतः अहं प्रतीयमानः यत् एतस्मात् कारणात् एते क्लेशाः आगताः
मां, पश्य, परदेशे महता दुःखेन नश्यामि।
6:14 ततः सः स्वमित्रेषु एकं फिलिप् आहूय यस्य उपरि सः शासकः अकरोत्
तस्य सर्वं क्षेत्रं, २.
6:15 तस्मै मुकुटं, तस्य वस्त्रं, तस्य चिह्नं च अन्तपर्यन्तं दत्तवान्
पुत्रं एण्टिओकस् पालयित्वा राज्यार्थं पोषयेत्।
6:16 ततः नवचत्वारिंशत् वर्षे राजा अन्तिओकसः तत्र मृतः।
6:17 यदा लुसिया राजा मृतः इति ज्ञात्वा अन्तिओकस् स्वस्य स्थापितवान्
पुत्रः, यम् सः युवावस्थायां पालितवान्, तस्य स्थाने राज्यं कर्तुं, तस्य च
नाम सः यूपटर इति आह्वयत्।
6:18 अस्मिन् समये गोपुरे ये आसन् ते इस्राएलीयान् परितः निरुद्धवन्तः
अभयारण्यस्य विषये, तेषां क्षतिं, बलीकरणं च सर्वदा अन्विषन्
पाषण्डीनां ।
6:19 अतः यहूदाः तान् नाशयितुम् इच्छन् सर्वान् जनान् आहूतवान्
एकत्र तान् व्याप्तुम्।
6:20 अतः ते एकत्र आगत्य शतपञ्चाशमे तान् व्याप्तवन्तः
वर्षे, तेषां विरुद्धं शूट् कृते पर्वताः, अन्ये च इञ्जिनाः च अकरोत्।
6:21 तथापि व्याप्तानां केचन निर्गताः, येषां समीपं केचन
इस्राएलस्य अभक्ताः जनाः स्वयमेव सम्मिलिताः।
6:22 ते राज्ञः समीपं गत्वा अवदन्, भवतः पूर्वं कियत्कालं यावत् भविष्यति
न्यायं कृत्वा अस्माकं भ्रातृणां प्रतिशोधं कुरुत?
6:23 वयं तव पितुः सेवां कर्तुं तस्य इच्छितं च कर्तुं इच्छन्तः अस्मः।
तस्य आज्ञापालनं च;
6:24 यस्मात् कारणात् अस्माकं राष्ट्रस्य ते गोपुरं व्याप्य विरक्ताः भवन्ति
अस्मात्: अपि च यावन्तः अस्माकं प्रकाशं कर्तुं शक्नुवन्ति स्म ते मारयन्ति स्म, तथा च
अस्माकं उत्तराधिकारं दूषितवान्।
6:25 न च ते केवलं अस्माकं विरुद्धं हस्तं प्रसारितवन्तः, अपितु अपि
तेषां सीमाविरुद्धम्।
6:26 अद्य ते यरुशलेमनगरस्य गोपुरं गृह्णन्ति
it: अभयारण्यम् अपि बेथसुरा च दुर्गं कृतवन्तः।
6:27 अतः यदि त्वं तान् शीघ्रं न निवारयसि तर्हि ते करिष्यन्ति
एतेभ्यः महत्तराणि वस्तूनि न त्वं तान् शासितुं शक्नोषि।
6:28 तदा राजा एतत् श्रुत्वा क्रुद्धः सन् सर्वान् सङ्गृहीतवान्
तस्य मित्राणि, तस्य सेनापतिः, येषां प्रभारः आसीत्
अश्वः ।
6:29 अन्येभ्यः राज्येभ्यः समुद्रद्वीपेभ्यः च तस्य समीपम् आगतः।
भाडेसैनिकानाम् समूहाः ।
6:30 यथा तस्य सेनायाः संख्या शतसहस्राणि पदातिः आसीत्, तथा च
विंशतिः अश्वाः सहस्राणि, द्वित्रिंशत् गजाः व्यायामं कृतवन्तः
जंगं।
6:31 एते इदुमियादेशं गत्वा बेत्सुराविरुद्धं सङ्ग्रहं कृतवन्तः, यत् ते
बहुदिनानि आक्रमणं कृतवान्, युद्धस्य इञ्जिनं कृतवान्; किन्तु बेत्सुराया: आगताः
बहिः, तान् अग्निना दग्धं, वीरतया युद्धं च कृतवान्।
6:32 तस्य उपरि यहूदाः गोपुरात् दूरीकृत्य बथजकरियायां निक्षिप्तवान्।
राज्ञः शिबिरस्य विरुद्धं।
६:३३ अथ राजा अतीव प्राक् उत्थाय सगणेन सह उग्रतया प्रति
बथजाचरयः यत्र तस्य सेनाः तान् युद्धाय सज्जीकृत्य ध्वनिं कृतवन्तः
तुरङ्गाः ।
6:34 अन्ते च गजान् युद्धाय प्रेरयितुं शक्नुवन्ति इति ते दर्शितवन्तः
तेषां द्राक्षाशैलयोः रक्तम्।
6:35 अपि च ते पशून् सेनासु विभजन्ति स्म, प्रत्येकस्य कृते च
गजं ते पुरुषसहस्रं नियुक्तवन्तः, मेलकोटयुक्ताः, च
शिरसि पीतले शिरस्त्राणं कृत्वा; अस्य पार्श्वे च प्रत्येकं पशूनां कृते
अभिषिक्ताः पञ्चशतं अश्ववाहनानां श्रेष्ठानां।
6:36 एते सर्वत्र सज्जाः आसन्, यत्र यत्र पशुः आसीत्, तत्र च
पशवः यत्र यत्र गतः, ते अपि गतवन्तः, न च प्रस्थिताः
तस्य।
6:37 पशूनां उपरि च काष्ठगोपुराणि दृढानि आसन्, ये आच्छादिताः आसन्
तेषां प्रत्येकं युक्तिभिः बद्धाः आसन्
प्रत्येकं द्वौ त्रिंशत् बलवन्तौ ये तेषां विरुद्धं युद्धं कृतवन्तः।
तस्य शासनं कुर्वतः भारतीयस्य पार्श्वे।
6:38 अश्ववाहनानां शेषाः तु तान् इतः तत्पार्श्वे स्थापयन्ति स्म
पार्श्वे गणभागद्वये तेभ्यः किं कर्तव्यमिति चिह्नानि दत्त्वा, च
पङ्क्तिमध्ये सर्वत्र युक्तः भवति।
6:39 यदा सूर्यः सुवर्णपीतलकवचयोः उपरि प्रकाशितवान् तदा पर्वताः
तेन स्फुरति स्म, अग्निदीप इव प्रकाशते स्म।
6:40 एवम् राज्ञः सेनायाः भागः उच्चैः पर्वतानाम् उपरि प्रसृतः, च
भागं अधः द्रोणीषु, ते सुरक्षिताः क्रमेण च गतवन्तः।
6:41 अतः ये सर्वे तेषां जनसमूहस्य कोलाहलं गमनं च श्रुतवन्तः
सङ्घस्य, हार्नेस् इत्यस्य च खरखरता च चालिताः आसन्: for the
सेना अतीव महती पराक्रमी च आसीत्।
6:42 ततः यहूदाः तस्य सेना च समीपं गत्वा युद्धं प्रविश्य तत्र च
राज्ञः सेनायाः षट्शताः जनाः हताः आसन्।
६:४३ एलिजार् अपि सवरन् उपनाम, पशुषु एकः सशस्त्रः इति ज्ञात्वा
राजकर्षेण सह, शेषेभ्यः सर्वेभ्यः उच्चतरः आसीत्, तथा च कल्पयित्वा यत्
राजा तस्य उपरि आसीत्,
6:44 आत्मानं संकटे स्थापयतु, अन्ते सः स्वजनं मोचयेत्, प्राप्नुयात् च
तस्मै नित्यं नाम : १.
6:45 अतः सः युद्धस्य मध्ये साहसेन तस्य उपरि धावितवान्।
दक्षिणहस्ते वामे च हत्वा यथा विभक्ताः अभवन्
उभयतः तस्मात् ।
6:46 तत् कृत्वा गजस्य अधः सरसन् तं अधः निक्षिप्य हतवान्
him: यस्मिन् गजः तस्य उपरि पतितः, तत्र सः मृतः।
6:47 तथापि शेषाः यहूदिनः राज्ञः बलं दृष्ट्वा
तस्य बलानां हिंसा, तेभ्यः निवृत्तः।
6:48 ततः राज्ञः सेना तान् राजानं च मिलितुं यरुशलेमनगरं गतवती
यहूदियादेशस्य, सियोनपर्वतस्य च विरुद्धं स्वस्य तंबूम् अस्थापयत्।
6:49 किन्तु बेत्सुरानगरे ये आसन् तेषां सह शान्तिं कृतवान् यतः ते बहिः आगताः
नगरं, यतः तेषां तत्र व्याप्तिसह्यभोजनं नासीत्, तत्
भूमिं प्रति विश्रामवर्षं भवति।
6:50 अतः राजा बेत्सुराम् आदाय तस्याः रक्षणार्थं तत्र सैन्यदलम् अस्थापयत्।
6:51 अभयारण्यम् तु बहुदिनानि व्याप्तवान्, तत्र तोपं स्थापितवान्
अग्निशिलाक्षेपणार्थं इञ्जिनयन्त्रैः, क्षेपणार्थं च खण्डैः सह
बाणानि च गोफनानि च ।
6:52 ततः ते अपि स्वइञ्जिनविरुद्धं इञ्जिनं कृत्वा तान् धारयन्ति स्म
युद्धं दीर्घं ऋतुम्।
६ - ५३ - तथापि अन्ते तेषां पात्राणि आहाररहिताः सन्तः (तदर्थम् आसीत्
सप्तमवर्षे यहूदियादेशे ये जनाः मुक्ताः अभवन्
अन्यजातयः, भण्डारस्य अवशेषं खादितवन्तः आसन्;)
6:54 अभयारण्ये कतिचन एव अवशिष्टाः आसन् यतः दुर्भिक्षः एवम् अकरोत्
तेषां विरुद्धं विजयं कुरुत, यत् ते विकीर्णं कर्तुं मलिनाः आसन्, प्रत्येकं
मनुष्यः स्वस्थानं प्रति ।
6:55 तस्मिन् समये लुसियासः श्रुतवान् यत् फिलिप्पुसः यः राजा अन्तिओकसः।
सः जीवति स्म, तदा स्वपुत्रस्य अन्तिओकसस्य पालनार्थं नियुक्तः आसीत्, यत् सः
राजा भवेत्, २.
6:56 फारसतः मीडियातः च प्रत्यागतः, राज्ञः सेना अपि गतः
तेन सह, सः च कार्याणां शासनं स्वस्य समीपं नेतुम् इच्छति इति।
6:57 अतः सः शीघ्रं गत्वा राजानं सेनापतिं च अवदत्
गणः सङ्घः च, वयं नित्यं क्षीणाः भवेम, अस्माकं भोजनं च किन्तु
लघु, वयं च व्याप्तं स्थानं दृढं, कार्याणि च
राज्यं अस्माकं उपरि शयनं करोति:
6:58 अतः अधुना एतेषां जनानां सह मित्रतां कुर्मः, तेषां सह शान्तिं कुर्मः
तान्, तेषां सर्वैः राष्ट्रैः सह च;
6:59 तेषां सह सन्धिं कुरुत यत् ते यथा तेषां नियमानाम् अनुसरणं कुर्वन्ति
पूर्वं कृतवन्तः, यतः ते अप्रसन्नाः, एतानि सर्वाणि च कृतवन्तः
वस्तूनि, यतः वयं तेषां नियमाः निरस्तं कृतवन्तः।
6:60 तदा राजा राजपुत्राश्च सन्तुष्टौ अत एव तेषां समीपं प्रेषितवान्
शान्तिं कुरुत; ते च तत् स्वीकृतवन्तः।
6:61 राजा च राजपुत्राः च तान् शपथं कृतवन्तौ
दृढधारणात् बहिः गतः।
6:62 ततः राजा सियोनपर्वतं प्रविष्टवान्; किन्तु यदा सः बलं दृष्टवान्
स्थानं, सः स्वस्य शपथं भङ्ग्य, आज्ञां च दत्तवान्
भित्तिं परितः अधः आकर्षयन्तु।
6:63 तदनन्तरं सः शीघ्रं गत्वा अन्ताकियानगरं प्रत्यागतवान्, यत्र...
सः फिलिप्पं नगरस्य स्वामी इति दृष्टवान्, अतः सः तस्य विरुद्धं युद्धं कृतवान्,...
बलात् नगरं गृहीतवान्।