१ मक्काबीजः
5:1 यदा परितः राष्ट्राणि श्रुतवन्तः यत् वेदी निर्मितं, तस्य...
अभयारण्यं पूर्ववत् नवीनं कृत्वा तेषां बहु अप्रियं कृतवान्।
5:2 अतः ते याकूबस्य वंशं नाशयितुं चिन्तयन्ति स्म
तान्, ततः ते जनान् हन्तुं, नाशयितुं च प्रवृत्ताः।
5:3 ततः यहूदाः इदुमियानगरे अरबाट्टिन्नगरे एसावसन्ततिभिः सह युद्धं कृतवान्।
यतः ते गाएलं व्याप्तवन्तः, सः तान् महतीं पतनं दत्तवान्, च
तेषां साहसं न्यूनीकृत्य तेषां लूटं गृहीतवान्।
५:४ अपि च सः बीनस्य बालकानां क्षतिं स्मरति स्म, ये क
जालं अपराधं च जनानां कृते यतः ते तान् प्रतीक्षन्ते
मार्गेषु ।
5:5 अतः सः तान् गोपुरेषु निरुद्ध्य तेषां विरुद्धं शिबिरं कृतवान्,...
तान् सर्वथा नष्टवान्, तस्य स्थानस्य गोपुराणि च अग्निना दग्धवान्।
तत्र यत् किमपि आसीत् तत् सर्वं च।
5:6 तदनन्तरं सः अम्मोनसन्ततिं समीपं गतः, तत्र सः क
महाशक्तिः, बहुजनाः च, तेषां कप्तानः तिमोथियुसः च सह।
5:7 अतः सः तेषां सह बहुयुद्धानि कृतवान्, यावत् अन्ते ते अभवन्
तस्य पुरतः विक्षिप्तः; स च तान् प्रहृतवान्।
5:8 यदा सः याजरं तस्य नगराणि च गृहीत्वा
यहूदियादेशं प्रति प्रत्यागतवान्।
5:9 ततः गलादनगरे ये अन्यजातीयाः आसन्, ते एकत्र समागताः
तेषां विनाशार्थं तेषां वासस्थानेषु स्थितानां इस्राएलीयानां विरुद्धं; किन्तु
ते दथेमस्य दुर्गं प्रति पलायितवन्तः।
5:10 ततः यहूदाः तस्य भ्रातृभ्यः च पत्राणि प्रेषितवन्तः, “गोलविश्वाः
अस्माकं विषये अस्मान् नाशयितुं अस्माकं विरुद्धं समागताः सन्ति।
5:11 ते च आगत्य तत् दुर्गं ग्रहीतुं सज्जाः सन्ति यस्मिन् वयं स्मः
तेषां गणस्य कप्तानः तिमोथी पलायितवान्।
5:12 अतः अधुना आगत्य अस्मान् तेषां हस्तात् मोचय, यतः अस्माकं बहवः सन्ति
हत: १.
5:13 आम्, अस्माकं सर्वे भ्रातरः ये टोबीस्थानेषु आसन्, ते मृताः।
तेषां भार्याः बालकाः च ते बद्धान् अपहृतवन्तः, च
तेषां द्रव्यं दूरं वहन्ति स्म; तत्र च प्रायः सहस्रं नष्टवन्तः
पुरुषाः ।
5:14 एतानि पत्राणि पठन्तः पश्यतु, अन्ये अपि आगताः
गालीलदेशात् दूताः स्ववस्त्रं भाडेन सह, ये एतत् निवेदितवन्तः
पण्डितः,
5:15 ततः उक्तवान्, “ते टोलेमैसस्य, सोरस्य, सिदोनस्य, सर्वस्य गालीलस्य च
अन्यजातीयाः, अस्मान् भक्षयितुम् अस्माकं विरुद्धं समागताः सन्ति।
5:16 यदा यहूदाः प्रजाः च एतत् वचनं श्रुत्वा महाजनाः समागताः
सङ्घः एकत्र, परामर्शं कर्तुं यत् तेषां कृते किं कर्तव्यम्
भ्रातरः, ये विपत्तौ आसन्, तेषां उपरि आक्रमणं कृतवन्तः।
5:17 तदा यहूदाः भ्रातरं सिमोनं अवदत्, “त्वं जनान् चित्वा गच्छ, गच्छ।”
गलीलदेशे ये भ्रातरः सन्ति, ते मम भ्राता योनाथन् च मोचय
गलाददेशं गमिष्यति।
5:18 ततः सः जकरयाहस्य पुत्रं योसेफं अजरियां च सेनापतिं त्यक्तवान्
जनाः, तत् पालयितुम् यहूदियादेशे गणस्य अवशिष्टैः सह।
5:19 यस्मै सः आज्ञां दत्तवान् यत् यूयं एतस्य कार्यभारं गृहाण
प्रजाः, पश्यन्तु च यत् यूयं कालपर्यन्तं अन्यजातीयानां विरुद्धं युद्धं न कुर्वन्ति
यत् वयं पुनः आगच्छामः।
5:20 शिमोने गलीलदेशं गन्तुं त्रयः सहस्राणि जनाः दत्ताः,...
यहूदायाम् अष्टसहस्राणि गलाददेशाय।
5:21 ततः शिमोनः गालीलदेशं गतः, तत्र सः बहुयुद्धानि कृतवान्
विधर्मी, येन विधर्मी तेन विक्षिप्ताः अभवन्।
5:22 सः तान् टोलेमैसद्वारपर्यन्तं अनुसृत्य गतः। तत्र च हताः
विधर्मी प्रायः त्रयः सहस्राणि जनाः, येषां लूटं सः गृहीतवान्।
5:23 ये च गालीलदेशे अर्बत्तीदेशे च स्वपत्न्या सह
तेषां बालकाः, तेषां सर्वं च तं स्वेन सह अपहृत्य,...
तान् यहूदियादेशे अतीव हर्षेण आनयत्।
5:24 यहूदा मक्काबियसः अपि तस्य भ्राता योनाथन् च यरदनपारं गत्वा...
प्रान्तरे त्रिदिनयात्राम् अकरोत्,
5:25 यत्र ते नबाथिभिः सह मिलितवन्तः, ये शान्तिपूर्वकं तेषां समीपम् आगतवन्तः
प्रकारेण, तेषां भ्रातृणां यत् किमपि घटितं तत् सर्वं तान् अवदत्
गलाददेशः : १.
5:26 तेषु बहवः बोसोरायां, बोसोरेषु, अलेमायां च कथं निरुद्धाः आसन्।
कास्फोरः, मेक्ड्, कर्नैमः च; एतानि सर्वाणि नगराणि बलवन्तः महान् च सन्ति।
5:27 ते च देशस्य शेषनगरेषु निरुद्धाः इति
गलाद, तत् च विरुद्धं श्वः तेषां आनेतुं नियुक्तः आसीत्
दुर्गविरुद्धं सैन्यं गृहीत्वा तान् सर्वान् एकस्मिन् नाशयितुं च
दिनं।
५:२८ ततः यहूदाः तस्य सेना च सहसा प्रान्तरमार्गेण व्यावृत्ताः
बोसोरा प्रति; नगरं जित्वा च सर्वान् पुरुषान् सह हतवान्
खड्गधारं कृत्वा तेषां सर्वं लूटं गृहीत्वा नगरं दग्धवान्
अग्निना सह, २.
5:29 ततः सः रात्रौ दूरं गतः यावत् दुर्गं प्राप्तवान्।
5:30 ततः परं प्रातःकाले ते उपरि दृष्ट्वा पश्यतः
असंख्यजनाः सीढ्यादियुद्धयन्त्राणि धारयन्तः, ग्रहीतुं
दुर्ग: ते हि तान् आक्रमितवन्तः।
5:31 तदा यहूदाः दृष्टवान् यत् युद्धम् आरब्धम्, तस्य आक्रोशः च
नगरं स्वर्गं गतः, तुरङ्गैः, महता शब्देन च।
5:32 सः स्वसमूहं अवदत्, अद्य भवतः भ्रातृणां कृते युद्धं कुरुत।
5:33 अतः सः तेषां पृष्ठतः त्रयः समूहाः निर्गतवान्, ये तेषां ध्वनिं कृतवन्तः
तुरहीभिः, प्रार्थनाभिः च रोदिति स्म।
5:34 ततः तिमोथियसस्य सेना मक्काबसः इति ज्ञात्वा पलायितवान्
him: अतः सः तान् महता वधेन प्रहारं कृतवान्; यथा तत्र आसन्
तेषां तस्मिन् दिने प्रायः अष्टसहस्राणि पुरुषाः मारिताः।
५:३५ एतत् कृत्वा यहूदाः मस्फां प्रति गतवान्; तस्य आक्रमितस्य च अनन्तरम्
तत्र सर्वान् पुरुषान् आदाय हत्वा तस्य लूटं गृहीतवान्
तथा च अग्निना दग्धः।
५:३६ ततः सः गत्वा कास्फोन्, मगेद्, बोसोर इत्यादीन् आदाय
गलाददेशस्य नगराणि ।
5:37 तदनन्तरं तिमोथियुसः अन्यः समूहः सङ्गृह्य तस्य विरुद्धं शिबिरं कृतवान्
नद्यः परं राफोनः।
5:38 अतः यहूदाः गणस्य गुप्तचरार्थं जनान् प्रेषितवान्, ते तस्मै वचनं आनयत्, सर्वे
अस्माकं परितः ये विधर्मीः सन्ति ते तेषां समीपं समागताः सन्ति, अपि
महान् गणः।
5:39 सः अरबदेशीयान् अपि तेषां साहाय्यार्थं नियुक्तवान् ते च स्वस्य
नद्यः परं तंबूः, त्वां विरुद्धं युद्धं कर्तुं आगन्तुं सज्जाः। अस्य उपरि
यहूदाः तान् मिलितुं अगच्छत्।
5:40 तदा तिमोथी स्वसेनापतिभ्यः अवदत्, “यदा यहूदाः तस्य च
सेना नद्यः समीपं आगच्छतु, यदि सः प्रथमं अस्माकं समीपं गच्छति तर्हि वयं न भविष्यामः
तं सहितुं समर्थः; यतः सः अस्मान् प्रति प्रबलतया विजयं प्राप्स्यति।
5:41 किन्तु यदि सः भीतः भूत्वा नदीतः परं शिबिरं प्राप्नुमः तर्हि वयं गमिष्यामः
तं, तस्य विरुद्धं विजयं प्राप्नुवन्तु।
5:42 यदा यहूदाः नद्यः समीपम् आगतः तदा सः जनानां शास्त्रज्ञानाम् कारणं कृतवान्
नदीपार्श्वे तिष्ठतु, यस्मै सः आज्ञां दत्तवान्, न दुःखं प्राप्नुहि
मनुष्यः शिबिरे तिष्ठतु, किन्तु सर्वे युद्धाय आगच्छन्तु।
5:43 ततः सः प्रथमं तेषां समीपं गतः, तस्य पश्चात् सर्वे जनाः
विधर्मी तस्य पुरतः विक्षिप्ताः सन्तः स्वशस्त्राणि क्षिप्तवन्तः, च
कर्नैमनगरे स्थितं मन्दिरं प्रति पलायितवान्।
5:44 किन्तु ते नगरं गृहीत्वा सर्वैः सह मन्दिरं दग्धवन्तः
तत्र । एवं कर्नैमः वशीकृतः, ते अपि अधिकं स्थातुं न शक्तवन्तः
यहूदास्य पुरतः।
5:45 ततः यहूदाः सर्वान् इस्राएलीयान् सङ्गृहीतवान् ये देशे आसन्
गलादस्य लघुतः महत्तमपर्यन्तं तेषां भार्याः अपि तेषां च
बालकाः, तेषां द्रव्यं च, अतीव महान् गणः, अन्ते यावत् ते आगमिष्यन्ति
यहूदियादेशं प्रविष्टवान्।
5:46 यदा ते एफ्रोन्नगरम् आगतवन्तः, (इदं मार्गे महत् नगरम् आसीत् यथा
ते गन्तव्याः, अतीव सुदुर्गाः) ते अपि तस्मात् व्यावर्तयितुं न शक्तवन्तः
दक्षिणहस्ते वा वामे वा, परन्तु अवश्यं आवश्यकताः मध्ये गन्तुम्
इदम्u200c।
5:47 ततः नगरस्य जनाः तान् बहिः पिधाय द्वाराणि निवारयन्तः
पाषाणाः ।
5:48 ततः यहूदाः शान्तिपूर्वकं तान् प्रेषितवान् यत् वयं गच्छामः
भवतः भूमिद्वारा अस्माकं स्वदेशं गन्तुं, भवद्भ्यः कोऽपि न करिष्यति
परिक्षतः; वयं केवलं पदातिभिः एव गमिष्यामः तथापि ते न उद्घाटयिष्यन्ति स्म
तस्मै ।
5:49 अतः यहूदाः सर्व्वसमूहे घोषणां कर्तुं आज्ञापितवान्।
यत् प्रत्येकं मनुष्यः यस्मिन् स्थाने आसीत् तस्मिन् स्थाने स्वस्य तंबूं स्थापयतु।
५:५० अतः सैनिकाः निक्षिप्य तत् सर्वं दिवसं सर्वं च नगरं आक्रमितवन्तः
तस्याः रात्रौ यावत् दीर्घकालं यावत् नगरं तस्य हस्ते न दत्तम्।
५:५१ कः ततः खड्गधारेण सर्वान् पुरुषान् हत्वा रसेत्
नगरं तस्य लूटं गृहीत्वा तेषां उपरि नगरं गतः
तानि हतानि आसन्।
5:52 तदनन्तरं ते यरदननगरं पारं कृत्वा बेत्सानस्य पुरतः महतीं मैदानं गतवन्तः।
5:53 ततः यहूदाः पृष्ठतः आगतान् सङ्गृह्य उपदेशं दत्तवान्
जनाः यावत् यहूदियादेशं न आगतवन्तः।
5:54 ततः ते हर्षेण आनन्देन च सियोनपर्वतं गतवन्तः, यत्र ते अर्पणं कृतवन्तः
होमबलिः यतः तेषु एकः अपि न हतः यावत् तेषां न हतः
शान्तिपूर्वकं प्रत्यागतवान्।
5:55 यथा यहूदाः योनातनः च गलाददेशे आसन्, तथा च
टोलेमैसस्य पुरतः गालीलनगरे तस्य भ्राता शिमोनः।
5:56 जकर्याहस्य पुत्रः योसेफः, अजरीयः च सेनापतिः।
तेषां कृतानि वीरकर्माणि युद्धकर्माणि च श्रुतवन्तः।
5:57 अतः ते अवदन् वयम् अपि नाम प्राप्नुमः, गच्छामः च युद्धं कुर्मः
विधर्मी ये अस्माकं परितः सन्ति।
5:58 अतः ते स्वैः सह स्थितस्य सैन्यदलस्य आज्ञां दत्तवन्तः, ते
जमनियां प्रति अगच्छत्।
५:५९ ततः गोर्गियाः तस्य पुरुषाः च तेषां विरुद्धं युद्धं कर्तुं नगरात् बहिः आगतवन्तः।
5:60 तथा च योसेफः अजराश्च पलायितः भूत्वा अनुसृतौ
यहूदियादेशस्य सीमां यावत्, तस्मिन् दिने जनाः हताः अभवन्
इस्राएलस्य प्रायः द्वौ सहस्रौ पुरुषौ।
५:६१ एवं इस्राएलसन्ततिषु महत् पतनम् अभवत् यतः
ते यहूदास्य भ्रातृणां च आज्ञापालनं न कृतवन्तः, किन्तु तत् कर्तुं चिन्तितवन्तः
केचन वीरकर्म।
५ - ६२ - अपि च एते जनाः न तेषां बीजात् आगताः येषां हस्तेन
इस्राएलाय मोक्षः दत्तः।
5:63 तथापि सः पुरुषः यहूदाः तस्य भ्रातरः च अतीव प्रसिद्धाः आसन्
सर्वेषां इस्राएलानाम्, सर्वेषां च राष्ट्राणां दर्शनं यत्र यत्र तेषां नाम आसीत्
श्रुतम्;
५:६४ यथा जनाः तेषां समीपं हर्षप्रशंसया समागताः।
5:65 तदनन्तरं यहूदाः भ्रातृभिः सह निर्गत्य युद्धं कृतवान्
एसावस्य सन्तानाः दक्षिणदिशि देशे यत्र सः हेब्रोन् आहतवान्।
तस्य नगराणि च तस्य दुर्गं पातयित्वा दग्धानि
तस्य गोपुराणि परितः।
५:६६ ततः सः पलिष्टदेशं गन्तुं प्रस्थितवान्,...
सामरियादेशं गतः।
५ -६७ - तस्मिन् काले केचन याजकाः स्वशौर्यं दर्शयितुम् इच्छन्तः हताः
युद्धे तदर्थं ते अप्रयुक्ताः युद्धाय निर्गताः।
5:68 अतः यहूदाः पलिष्टीनां देशे अजोतुसस्य समीपं गतः, यदा सः
तेषां वेदीनां पातनं कृत्वा तेषां उत्कीर्णप्रतिमाः अग्निना दग्धाः आसन्।
तेषां नगराणि लुण्ठयित्वा सः यहूदियादेशं प्रत्यागतवान्।