१ मक्काबीजः
४:१ ततः गोर्गियाः पञ्च पदातिसहस्राणि, श्रेष्ठानां सहस्रं च गृहीतवान्
अश्ववाहकाः, रात्रौ च शिबिरात् बहिः निष्कासिताः;
४:२ अन्ते सः यहूदीनां शिबिरं त्वरितम् आगत्य तान् प्रहरति
सहसा। दुर्गस्य च पुरुषाः तस्य मार्गदर्शकाः आसन्।
4:3 यहूदाः तत् श्रुत्वा सः स्वयम् वीरजनाः च अपसारितवान्
तेन सह इमाउस-नगरे स्थितां राज्ञः सैन्यं प्रहरति।
४:४ यदा अद्यापि बलानि शिबिरात् विकीर्णानि आसन्।
4:5 तस्मिन् काले गोर्गियाः रात्रौ यहूदास्य शिबिरं प्रति आगतः
यदा सः तत्र कञ्चित् न प्राप्नोत्, तदा सः तान् पर्वतेषु अन्विषत्, यतः उक्तवान्
he, एते सखा अस्मात् पलायन्ते
4:6 किन्तु दिवा भवति स्म तदा एव यहूदा त्रिभिः सह मैदानं दर्शितवान्
सहस्रं पुरुषाः, येषां तथापि न कवचः न खड्गः तेषां कृते
मनः ।
4:7 ते च विजातीयशिबिरं दृष्टवन्तः यत् सः बलवान् सुस्थः च आसीत्
युक्तः, अश्ववाहकैः च परितः परिवेष्टितः; एते च आसन्
युद्धविशेषज्ञः ।
4:8 तदा यहूदाः स्वेन सह स्थितान् पुरुषान् अवदत्, यूयं तेषां मा भयम् अनुभवथ
जनसमूहः, तेषां आक्रमणात् यूयं न भीताः।
4:9 स्मर्यतां यत् अस्माकं पितरः कथं रक्तसमुद्रे प्रसवम् अकरोत्, यदा फारो
सेनायाः सह तान् अनुसृत्य।
4:10 अतः वयं स्वर्गं क्रन्दयामः, यदि भगवतः साहसं भवति
अनुग्रहं कुरु, पितृणां सन्धिं स्मर्य, नाशय च
अद्य अस्माकं मुखस्य पुरतः अयं गणः:
4:11 यथा तथा सर्वे विधर्मी ज्ञास्यन्ति यत् एकः मोचयति च
इस्राएलं उद्धारयति।
4:12 ततः परदेशिनः नेत्राणि उत्थाप्य तान् आगच्छन्तं दृष्टवन्तः
तेषां विरुद्धं।
4:13 अतः ते शिबिरात् बहिः युद्धाय गतवन्तः; ये तु सह आसन्
यहूदाः तेषां तुरङ्गं वादयति स्म।
4:14 अतः ते युद्धे सम्मिलिताः, विक्षिप्ताः च विक्षिप्ताः पलायिताः
सम।
4:15 तथापि तेषां पृष्ठभागाः सर्वे खड्गेन हताः यतः ते
तान् गजेरापर्यन्तं, इदुमियापर्यन्तं, अजोतुसपर्यन्तं,...
जम्निया, यथा तेषां त्रयः सहस्राणि पुरुषाः हताः।
4:16 एतत् कृत्वा यहूदाः पुनः स्वसमूहेन सह तान् अनुसृत्य प्रत्यागतवान्।
4:17 जनान् च उक्तवान् यत् यावत् अस्ति तावत् लुण्ठनस्य लोभं मा कुरुत
अस्माकं पुरतः युद्धम्, २.
4:18 गोर्गियासः तस्य सेना च अत्र पर्वते अस्माकं समीपे सन्ति, किन्तु यूयं तिष्ठन्तु
अधुना अस्माकं शत्रुविरुद्धं तान् जित्वा ततः परं साहसेन भवन्तः
लूटं गृहाण।
४:१९ यदा यहूदाः एतानि वचनानि वदति स्म तदा तेषां भागः प्रादुर्भूतः
पर्वतात् बहिः पश्यन् : १.
4:20 ये यहूदिनः स्वसमूहं पलायितवन्तः इति ज्ञात्वा...
तंबूः दहन्ति स्म; दृष्टः धूमः हि यत् आसीत् तत् कथयति स्म
कृतम्u200c:
4:21 अतः ते एतानि ज्ञात्वा भयभीताः अभवन्,...
समतलस्थं यहूदासमुच्चयं दृष्ट्वा।
4:22 ते प्रत्येकं परदेशं प्रति पलायिताः।
4:23 ततः यहूदा तंबूनां लुण्ठनार्थं प्रत्यागतवान्, यत्र ते बहु सुवर्णं प्राप्तवन्तः,...
रजतं नीलक्षौमं च समुद्रस्य बैंगनीं च महतीं धनम् |
4:24 ततः परं ते गृहं गत्वा धन्यवादगीतं गायित्वा स्तुवन्ति स्म
स्वर्गे प्रभुः, यतः तत् भद्रं, यतः तस्य दया स्थास्यति
सदा।
४:२५ एवं तस्मिन् दिने इस्राएलस्य महती मोक्षः अभवत्।
4:26 ततः सर्वे परदेशिनः ये पलायिताः आसन्, ते आगत्य लुसियायस्य यत् अस्ति तत् अवदन्
भूतः:
4:27 सः तत् श्रुत्वा भ्रमितः निरुत्साहितः च अभवत् यतः
न च इस्राएलस्य कृते यथा इच्छति तत् कृतं, न च तादृशं कार्यं कृतम्
यथा राजा आज्ञापितवान् तथा आगताः।
4:28 अतः परवर्षे लिसियाः षष्टिं सङ्गृहीतवान्
सहस्रं चयनं पदातिः, पञ्च अश्ववाहनसहस्राणि च, येन सः शक्नोति
तान् वशं कुरु ।
4:29 ततः ते इदुमियानगरम् आगत्य बेत्सुरायां यहूदायां च तंबूं स्थापयन्ति स्म
दशभिः पुरुषैः सह तान् मिलितवान्।
4:30 तां महासैन्यं दृष्ट्वा सः प्रार्थयन् अवदत्, धन्यः त्वं।
हे इस्राएलस्य त्राता, यः वीर्यस्य हिंसां निवारितवान्
तव सेवकस्य दाऊदस्य हस्तं कृत्वा परदेशीयसमूहं दत्तवान्
शौलस्य पुत्रस्य योनातनस्य, तस्य शस्त्रवाहकस्य च हस्ताः;
4:31 एतत् सेना स्वजनस्य इस्राएलस्य हस्ते निरुद्धं कुरु, ते च भवन्तु
स्वशक्त्या अश्ववाहनानां च भ्रमिताः।
४:३२ तान् निर्साहसान् कुरु, तेषां बलस्य साहसं च कुरु
पतित्वा तेषां विनाशसमये कम्पयन्तु।
4:33 त्वां प्रेमिणां खड्गेन तान् निक्षिप्य तान् सर्वान् ददतु
ये तव नाम जानन्ति ते त्वां धन्यवादेन स्तुवन्ति।
४:३४ अतः ते युद्धे सम्मिलिताः; तत्र लुसियासगणाः प्रायः हताः
पञ्च सहस्राणि पुरुषाः, तेषां पुरतः अपि ते हताः आसन्।
4:35 यदा लुसिया स्वसैन्यस्य पलायनं दृष्टवान्, यहूदास्य पौरुषं च दृष्टवान्।
सैनिकाः, कथं च ते वीरतया जीवितुं वा मृत्यवे वा सज्जाः आसन् इति सः
अन्ताकियादेशं गत्वा परदेशीयानां समूहं समाहृत्य...
स्वसेनायाः अपेक्षया अधिकं कृत्वा पुनः अन्तः आगन्तुं प्रवृत्तः
यहूदिया।
4:36 तदा यहूदाः तस्य भ्रातरः च अवदन्, “पश्यन्तु, अस्माकं शत्रवः विक्षिप्ताः सन्ति।
अभयारण्यस्य शुद्ध्यर्थं समर्पणार्थं च उपरि गच्छामः।
4:37 ततः परं सर्वे गणाः समागत्य अन्तः गतवन्तः
सियोन् पर्वतः ।
4:38 यदा ते पवित्रस्थानं निर्जनं, वेदीं च अशुद्धं दृष्ट्वा,...
द्वाराणि दग्धाः, गुल्माः च प्राङ्गणेषु वर्धमानाः वने इव, वा
एकस्मिन् पर्वते आम्, याजककक्ष्याः च पातिताः;
4:39 ते वस्त्राणि विदारयन्ति, महतीं शोचं कृत्वा, भस्मं च पातयन्ति स्म
तेषां शिरः, २.
४:४० ततः मुखेन भूमौ समतलं पतित्वा सङ्केतं वादयन्ति स्म
तुरहीभिः सह स्वर्गं प्रति क्रन्दितवान्।
4:41 ततः यहूदाः कतिपयान् पुरुषान् नियुक्तवान् यत् तेषां विरुद्धं युद्धं कर्तुं
दुर्गं यावत् सः पवित्रस्थानं शुद्धं न कृतवान्।
4:42 अतः सः निर्दोषसम्भाषणस्य याजकान् चिनोति स्म, येषां प्रीतिः आसीत्
नियमः : १.
4:43 यः पवित्रस्थानं शुद्धं कृत्वा दूषितशिलाः एक...
अशुद्धं स्थानम् ।
4:44 यदा च होमवेद्याः किं कर्तव्यमिति विचारयन्तः।
यत् अपवित्रम् आसीत्;
4:45 ते तत् अधः आकर्षयितुं श्रेयस्करं मन्यन्ते, मा भूत् तस्य निन्दनम्
तस्माद् विजातीयैः तत् दूषितं कृतम्, अतः ते तत् पातयन्ति स्म।
४:४६ मन्दिरस्य पर्वते च शिलाः सुविधास्थाने निधाय
स्थाने, यावत् किं कर्तव्यमिति दर्शयितुं भविष्यद्वादिः न आगमिष्यति
तेषां सह ।
4:47 ततः ते नियमानुसारं पूर्णशिलाः गृहीत्वा नूतनं वेदीं निर्मितवन्तः
पूर्वानुसारेण;
4:48 पवित्रस्थानं मन्दिरस्य अन्तः वस्तूनि च निर्मितवन्तः।
न्यायालयान् च पवित्रं कृतवान्।
4:49 ते नूतनानि पवित्रपात्राणि अपि कृत्वा मन्दिरे आनयन्ति स्म
दीपकं च होमवेद्यं धूपं च धूपं च
पीठिका।
4:50 वेदीयां च धूपं दहन्ति स्म, दीपाः च दहन्ति स्म
ते मन्दिरे प्रकाशं दातुं दीपकं प्रज्वलितवन्तः।
4:51 अपि च ते रोटिकान् मेजस्य उपरि स्थापयित्वा प्रसारयन्ति स्म
आवरणं कृत्वा, यत् किमपि कार्यं कर्तुं आरब्धाः आसन्, तत् सर्वं समाप्तवन्तः।
4:52 अथ नवमे मासस्य पञ्चविंशतितमे दिने यत् उच्यते
मासः कास्लेउ, शतचत्वारिंशत् वर्षे, ते उत्थिताः
कदाचित् प्रातःकाले, २.
४:५३ दग्धस्य नववेद्यां च नियमानुसारं बलिदानं कृतवान्
नैवेद्यं, यत् तेषां कृते आसीत्।
4:54 पश्यतु, कस्मिन् काले कस्मिन् दिने च विधर्मीभिः तत् अपवित्रम् अभवत्, इषु अपि
तत् गीतैः, सिथर्भिः, वीणाभिः, झङ्कारैः च समर्पितं आसीत्।
4:55 अथ सर्वे जनाः वदनानि पतित्वा पूजयन् स्तुवन् च
स्वर्गस्य देवः, यः तेभ्यः सुसिद्धिं दत्तवान् आसीत्।
४:५६ तथा च ते अष्टदिनानि वेदीसमर्पणं कृत्वा अर्पणं कृतवन्तः
हर्षेण होमान् दग्धा, यज्ञं च
मोक्षं स्तुतिं च।
4:57 ते मन्दिरस्य अग्रभागं च सुवर्णमुकुटैः अलङ्कृतवन्तः, च...
कवचैः सह; द्वाराणि च कक्ष्यानि च नवीकृत्य लम्बितवन्तः
तेषु द्वाराणि।
४:५८ एवं जनानां मध्ये अतीव महती हर्षः अभवत्, तदर्थं द...
विधर्मीणां निन्दां निवृत्ता।
4:59 अपि च यहूदाः तस्य भ्रातरश्च समस्त इस्राएलसङ्घस्य सह
विहितम्, यत् वेदीसमर्पणदिनानि स्थापयितव्यानि
तेषां ऋतुः वर्षे वर्षे अष्टदिनान्तरेण पञ्चभ्यः
मासस्य विंशतितमे दिने च कास्लेउ, हर्षेण, आनन्देन च।
4:60 तस्मिन् समये ते सियोनपर्वतं उच्चभित्तिभिः निर्मितवन्तः,...
परितः दृढगोपुराणि, अन्यजातीयाः आगत्य तत् पदाति न कुर्वन्ति
अधः यथा पूर्वं कृतवन्तः।
4:61 ततः ते तस्य रक्षणार्थं सैन्यदलं स्थापयित्वा बेत्सुरां दुर्गं कृतवन्तः
तस्य संरक्षणं कुर्वन्तु; यत् जनानां इदुमियाविरुद्धं रक्षणं भवतु।