१ मक्काबीजः
3:1 ततः तस्य पुत्रः यहूदाः मक्काबियसः नामकः तस्य स्थाने उत्थितः।
3:2 तस्य सर्वे भ्रातरः तस्य साहाय्यं कृतवन्तः, तस्य धारकाः सर्वे अपि तथैव कृतवन्तः
पिता, ते च इस्राएलस्य युद्धं प्रसन्नतया युद्धं कृतवन्तः।
3:3 अतः सः स्वजनस्य महतीं गौरवं प्राप्य विशालकायवत् वक्षःस्थलं धारयति स्म।
युद्धात्मकं च बन्धनं कृत्वा युद्धानि कृत्वा रक्षन्
गणः खड्गेन सह।
३:४ कर्मसु सः सिंहः इव आसीत्, सिंहपशुः इव गर्जति स्म
हिंस्र।
3:5 सः हि दुष्टान् अनुसृत्य तान् अन्विष्य तान् दग्धवान्
स्वजनं व्याकुलं कृतवान्।
3:6 अतः दुष्टाः तस्य भयात् संकुचन्ति स्म, सर्वेषां कार्यकर्तारः च
अधर्मः व्याकुलः अभवत्, यतः तस्य हस्ते मोक्षः समृद्धः अभवत्।
3:7 सः अनेकान् राजान् अपि दुःखितवान्, याकूबं च स्वकर्मणा, स्वस्य च आनन्दं कृतवान्
स्मारकं सदा धन्यम् अस्ति।
3:8 अपि च सः यहूदानगरेषु गत्वा अभक्तानाम् नाशं कृतवान्
तेषां क्रोधं च इस्राएलात् निवर्तयन्।
3:9 यथा सः पृथिव्याः परमभागपर्यन्तं प्रसिद्धः अभवत्, सः च
ये विनाशार्थं सज्जाः आसन्, ते तस्मै स्वीकृतवन्तः।
3:10 ततः अपोलोनियसः अन्यजातीयान्, ततः महतीं सैन्यं च सङ्गृहीतवान्
सामरिया, इस्राएलविरुद्धं युद्धं कर्तुं।
3:11 यत् यहूदाः ज्ञात्वा तं मिलितुं निर्गतवान्, तथैव सः
तं प्रहृत्य हतवान्, बहवः अपि हताः पतिताः, शेषाः तु पलायिताः।
3:12 अतः यहूदाः तेषां लुण्ठनं अपोलोनियसस्य खड्गं च गृहीतवान्,...
तेन सः आजीवनं युद्धं कृतवान्।
3:13 यदा सिरियादेशस्य सेनापतिः सेरोनः यहूदाः अस्ति इति वचनं श्रुतवान्
तस्य समीपं विश्वासिनां समूहं, सह बहिः गन्तुं च सङ्गृहीतवान्
तं युद्धाय;
3:14 सः अवदत्, अहं राज्ये मम नाम, गौरवं च प्राप्स्यामि; अहं हि गमिष्यामि
यहूदाना सह ये राजस्य अवहेलना कुर्वन्ति तेषां सह युद्धं कुर्वन्तु
आज्ञा ।
3:15 ततः सः तं आरोहणार्थं सज्जीकृतवान्, तत्र च तस्य सह महाबलसमूहः अगच्छत्
अभक्ताः तस्य साहाय्यार्थं इस्राएलस्य च प्रतिशोधं कर्तुं।
3:16 यदा सः बेथोरोन-नगरस्य आरोहणस्य समीपं गतः, तदा यहूदाः तत्र गतः
लघुसङ्घेन सह तं मिलतु : १.
3:17 ते तान् मिलितुं आगच्छन्तं गणं दृष्ट्वा यहूदाम् अवदन्, कथम्
किं वयं एतावता अल्पाः सन्तः एतावता महता जनसमूहेन सह युद्धं कर्तुं शक्नुमः
तथा च एतावत् बलवन्तः, वयं सर्वं दिवसं उपवासेन मूर्च्छितुं सज्जाः इति दृष्ट्वा?
3:18 यस्मै यहूदाः प्रत्युवाच, अनेकेषां निरोधः कठिनः विषयः नास्ति
कतिपयानां हस्ताः; स्वर्गस्य ईश्वरेण च सर्वं एकम्, मोचयितुं
महता जनसमूहेन, अल्पेन वा समूहेन सह।
3:19 युद्धविजयः हि गणस्य बहुलतायां न तिष्ठति; किन्तु
बलं स्वर्गात् आगच्छति।
3:20 ते अस्माकं विरुद्धं बहु गर्वेण अधर्मेण च आगच्छन्ति अस्मान्, अस्माकं च नाशं कर्तुं
भार्यानि बालकानि च अस्मान् दूषयितुं च।
३:२१ किन्तु वयं स्वजीवनस्य नियमस्य च कृते युद्धं कुर्मः।
3:22 अतः प्रभुः एव तान् अस्माकं मुखस्य पुरतः पातयिष्यति, यथा च
यूयं तेभ्यः मा भैषीः।”
3:23 ततः सः वचनं त्यक्त्वा सहसा तान् उपरि प्लवति स्म।
तथा च सेरोनः तस्य सेना च तस्य पुरतः पतितः।
3:24 ते तान् बेथोरोनतः अवरोहणतः समतलपर्यन्तं अनुसृत्य गतवन्तः।
यत्र तेषां अष्टशतं जनाः हताः; अवशेषश्च पलायितवान्
पलिष्टीनां देशे प्रविशतु।
3:25 ततः यहूदासः भ्रातृणां च भयम् अतीव महत् च आरब्धम्
तेषां परितः राष्ट्राणां उपरि पतितुं भयभीताः भवेयुः।
3:26 यथा तस्य यशः राज्ञः समीपम् आगता, सर्वाणि राष्ट्राणि च तस्य विषये कथयन्ति स्म
यहूदास्य युद्धानि।
3:27 अनन्तोकसः राजा एतानि श्रुत्वा क्रुद्धः अभवत्।
अतः सः स्वक्षेत्रस्य सर्वाणि बलानि प्रेषयित्वा सङ्गृहीतवान्।
अतीव बलवान् सेना अपि।
3:28 सः स्वनिधिं अपि उद्घाट्य स्वसैनिकानाम् एकवर्षस्य वेतनं दत्तवान्।
यदा यदा आवश्यकता भवति तदा तदा सज्जाः भवेयुः इति आज्ञापयन्।
३:२९ तथापि यदा सः स्वस्य निधिधनं विफलं दृष्टवान् तदा...
देशे करः अल्पः आसीत् इति, विवादस्य कारणात्
तथा व्याधिः, या सः नियमान् अपहृत्य देशे आनयत्
यत् पुरातनकालस्य आसीत्;
३:३० सः भयम् अनुभवति स्म यत् सः अधिकं आरोपं न सहेत इति, न च
पूर्ववत् उदारतया दातुं तादृशानि दानानि भवितुं, यतः तस्य आसीत्
तस्य पूर्वं ये राजानः आसन् तेषां उपरि प्रचुरा आसीत्।
३ - ३१ - अतः सः मनसा अतीव भ्रान्तः सन् अन्तः गन्तुं निश्चितवान्
फारस, तत्र देशानाम् करं ग्रहीतुं, बहु च संग्रहीतुं
मुद्रा।
3:32 अतः सः लीसियां आर्यजनं रक्तराजेषु अन्यतमं च निरीक्षणार्थं त्यक्तवान्
यूफ्रेटिसनद्याः सीमापर्यन्तं राज्ञः कार्याणि
मिस्रदेशः : १.
3:33 स्वपुत्रं अन्तिओकसः यावत् पुनः न आगच्छति तावत् पालयितुम्।
3:34 अपि च सः स्वसैन्यस्य अर्धभागं तस्मै दत्तवान्, तस्य च
गजान्, तस्मै सर्वं प्रभारं दत्तवान् यत् सः कृतवान् स्यात्, यथा
यहूदायां यरुशलेमदेशे च निवसतां विषये अपि।
३:३५ यथा तेषां विरुद्धं सेना प्रेषयेत्, नाशयितुं मूलं च कर्तुं च
इस्राएलस्य बलं यरुशलेमस्य शेषं च गृहीत्वा ग्रहीतुं
तस्मात् स्थानात् तेषां स्मारकं दूरं कुर्वन्तु;
3:36 परदेशीन् सर्वत्र स्थापयित्वा विभजयेत् इति च
तेषां भूमिः भाग्येन।
३ - ३७ - एवम् शेषबलानाम् अर्धम् आदाय राजा प्रस्थितः
अन्ताकिया, तस्य राजनगरं, सप्तचत्वारिंशत् वर्षशतं; भवति इति च
यूफ्रेटिस् नदीं अतिक्रान्तवान्, सः उच्चदेशान् गतः।
3:38 ततः लिसिया डोरीमेनेस्, निकानोर्, गोर्गिया च पुत्रं टोलेमीं चिनोति स्म।
राज्ञः मित्राणां महाबलाः।
3:39 तेषां सह चत्वारिंशत् पदातिसहस्राणि सप्तसहस्राणि च प्रेषितवान्
अश्ववाहकाः यहूदादेशं गत्वा तस्य नाशं कर्तुं राजा इव
आज्ञापितवान् ।
3:40 ततः ते सर्वशक्त्या निर्गत्य इम्माउसस्य समीपे स्थितवन्तः
समतलदेशे ।
३ - ४१ - देशस्य वणिजाः च तेषां कीर्तिं श्रुत्वा रजतम् आदाय
सुवर्णं च बहु, भृत्यैः सह, क्रेतुं शिबिरं प्रविश्य च
दासत्वेन इस्राएलस्य सन्तानाः, अरामदेशस्य, देशस्य च शक्तिः
पलिष्टियाः तेषु संयोजिताः अभवन्।
3:42 यदा यहूदाः तस्य भ्रातृभिः सह दुःखानि वर्धितानि इति दृष्ट्वा
यत् बलानि स्वसीमासु शिबिरं कृतवन्तः, यतः ते जानन्ति स्म
कथं राजा जनान् नाशयितुं आज्ञां दत्तवान्, सर्वथा च
तान् निरसयतु;
3:43 ते परस्परम् अवदन् अस्माकं जीर्णं भाग्यं पुनः स्थापयामः
जनाः, अस्माकं जनानां, अभयारण्यस्य च कृते युद्धं कुर्मः।
3:44 तदा ते सज्जाः भवेयुः इति सङ्घः समागतः
युद्धाय, यथा ते प्रार्थयन्ति, दयां करुणां च याचन्ते।
3:45 यरुशलेमः प्रान्तर इव शून्यः आसीत्, तस्याः कोऽपि सन्तानः नासीत्
यत् प्रविष्टं बहिः वा गतः, अभयारण्यम् अपि पदाति, परदेशीयाः च
दृढधारणं धारयति स्म; तस्मिन् स्थाने विधर्मीणां निवासस्थानं आसीत्;
याकूबात् आनन्दः हृतः, वीणायुक्तः नली च निवृत्तः।
3:46 अतः इस्राएलीजनाः समागत्य तत्र आगतवन्तः
यरुशलेमस्य समीपे मस्फा; मस्फानगरे हि तत् स्थानम् आसीत् यत्र ते
इजरायले पूर्वं प्रार्थितवान्।
3:47 ततः ते तस्मिन् दिने उपवासं कृत्वा बोटवस्त्रं धारयित्वा भस्मं पातयन्ति स्म
तेषां शिरः, तेषां वस्त्राणि च विदारयन्तु,
3:48 ततः परं नियमग्रन्थं उद्घाटितवान् यस्मिन् अन्यजातीयाः इष्टाः आसन्
तेषां बिम्बानां उपमां रचयन्ति।
3:49 ते च पुरोहितवस्त्राणि प्रथमफलानि च आनयन्ति स्म
दशमांशं: नासरीयान् च ते चोदन्ति स्म, ये स्वस्य सम्पादितवन्तः
दिवसाः ।
3:50 तदा ते स्वर्गं प्रति उच्चैः स्वरेण आक्रोशितवन्तः यत् वयं किं करिष्यामः
एतैः सह कुरु कुतः वयं तान् नयिष्यामः?
3:51 यतः तव पवित्रस्थानं पदाति, अपवित्रं च, तव याजकाः च अन्तः सन्ति
गुरुत्वं, नीचम् आनयत् च।
3:52 अस्माकं नाशार्थं च अस्माकं विरुद्धं विजातयः समागताः सन्ति।
ते अस्माकं विरुद्धं किं वस्तूनि कल्पयन्ति इति त्वं जानासि।
3:53 कथं वयं तेषां विरुद्धं स्थातुं शक्नुमः, यावत् त्वं देव, अस्माकं न भवसि
साहाय्यम्u200c?
3:54 ततः तुरङ्गैः वादयन्तः उच्चैः स्वरेण क्रन्दन्ति स्म।
3:55 तदनन्तरं यहूदाः जनानां सेनापतिः, सेनापतिः अपि नियुक्तवान्
सहस्राणि, शतानि च, पञ्चाशत्, दशाधिकानि च।
3:56 ये तु गृहाणि निर्मान्ति वा भार्यानि नियोजितवन्तः वा आसन्
द्राक्षाक्षेत्राणि रोपयन्, भयभीताः वा, येषां सः आज्ञापितवान् यत् ते कर्तव्याः
प्रत्येकं मनुष्यः नियमानुसारं स्वगृहं प्रति प्रत्यागच्छन्तु।
3:57 अतः शिबिरः अपहृत्य इम्माउसस्य दक्षिणदिशि निक्षिप्तवान्।
3:58 यहूदाः अवदत्, युष्माकं शस्त्रं कुरुत, वीराः च भवन्तु, यूयं च पश्यन्तु
एतैः राष्ट्रैः सह युद्धं कर्तुं प्रातःकाले सह सज्जाः भवेयुः।
ये अस्मान् अस्माकं पवित्रस्थानं च नाशयितुं अस्माकं विरुद्धं समागताः सन्ति।
3:59 अस्माकं हि विपत्तिदर्शनात् युद्धे मृत्योः श्रेयस्करम्
अस्माकं जनानां, अस्माकं अभयारण्यस्य च।
3:60 तथापि यथा ईश्वरस्य इच्छा स्वर्गे अस्ति तथा सः करोतु।