१ मक्काबीजः
२:१ तेषु दिनेषु शिमोनस्य पुत्रः योहनस्य पुत्रः मत्तथियसः क
यरुशलेमतः योआरिबपुत्राणां याजकः मोदीन्नगरे निवसति स्म।
2:2 तस्य पञ्च पुत्राः आसन्, योआनन् नामकः कद्दीस् इति।
२:३ सिमोन; थास्सी इति उच्यते : १.
2:4 यहूदाः मक्काबसः इति नाम्ना आसीत्।
२:५ एलियाजरः अवरान् इति नामकः योनातनः च अप्पूस् इति उपनाम।
2:6 यदा सः यहूदादेशे कृतानि निन्दानि दृष्टवान्
यरुशलेम, ९.
२:७ सः अवदत्, धिक् अहम्! किमर्थं मम एतत् दुःखं द्रष्टुं जातः
जनान्, पवित्रनगरस्य च, तत्र निवसितुं च, यदा तस्य प्रसवः अभवत्
शत्रुहस्ते, अभयारण्यं च हस्ते
अपरिचिताः?
२:८ तस्याः मन्दिरं महिमाहीनः पुरुषः इव अभवत्।
२:९ तस्याः महिमापात्राणि बन्धने नीतानि, तस्याः शिशवः
वीथिषु हताः तस्याः युवकाः शत्रुखड्गैः |
2:10 कः राष्ट्रः तस्याः राज्ये भागं न प्राप्तवान्, तस्याः लूटं च न प्राप्तवान्?
२:११ तस्याः सर्वे अलङ्काराः अपहृताः भवन्ति; स्वतन्त्रस्य स्त्रियाः सा भवति क
बन्धनदासः ।
2:12 पश्य च अस्माकं पवित्रस्थानं अस्माकं सौन्दर्यं महिमा च स्थापितं
अपव्ययम्, अन्यजातीयैः च तत् अपवित्रं कृतम्।
2:13 अतः वयं किमर्थं जीविष्यामः?
2:14 ततः मत्तथियसः तस्य पुत्रैः सह स्ववस्त्राणि विदारयित्वा बोटावस्त्रं धारयन्ति।
अतीव वेदनायुक्ता च शोचति स्म।
२:१५ तावत्पर्यन्तं राज्ञः अधिकारिणः, यथा जनान् बाध्यं कृतवन्तः
विद्रोहः, नगरे मोदीन् आगतः, तान् बलिदानं कर्तुं।
2:16 यदा इस्राएलजनाः बहवः तेषां समीपम् आगतवन्तः, तदा मत्तथियसः तस्य पुत्राः च
एकत्र आगतः।
2:17 तदा राज्ञः अधिकारिणः प्रत्युवाच मत्तथियम् इत्येवम्।
त्वं शासकः, माननीयः च महापुरुषः अस्मिन् नगरे, च
पुत्रभ्रातृभिः सह बलवन्ताः।
2:18 अतः त्वं प्रथमं आगत्य राज्ञः आज्ञां पूर्णं कुरु यथा
यथा सर्वे जातिभिः कृतं, आम्, यहूदाजनाः अपि तादृशाः
यरुशलेमनगरे तिष्ठतु, तथैव त्वं तव गृहं च सङ्ख्यायां भविष्यसि
राज्ञः मित्राणि, त्वं च तव बालकाः च रजतेन सम्मानिताः भविष्यन्ति
सुवर्णं च, अनेकानि फलानि च।
2:19 ततः मत्तथियसः प्रत्युवाच उच्चैः स्वरेण अवदत्, यद्यपि सर्वे...
राज्ञः आधिपत्यधीनाः राष्ट्राणि तस्य आज्ञापालनं कुर्वन्ति, प्रत्येकं पतन्ति च
एकं पितृधर्मात्, तस्य च अनुमोदनं ददातु
आज्ञाः : १.
2:20 तथापि अहं मम पुत्राः भ्रातरश्च अस्माकं सन्धिं गमिष्यामि
पितरः ।
2:21 ईश्वरः न करोतु यत् वयं व्यवस्थां नियमं च परित्यजामः।
2:22 न वयं राज्ञः वचनं श्रोष्यामः, अस्माकं धर्मात् गन्तुं, अपि
दक्षिणे वामे वा ।
2:23 यदा सः एतत् वचनं वदन् प्रस्थितवान् तदा एकः यहूदिनः अन्तः आगतः
मोदीने या वेदीयां यज्ञं कर्तुं सर्वेषां दर्शनं, तदनुसारम्
राज्ञः आज्ञां प्रति।
2:24 तत् दृष्ट्वा मत्तथियसः उत्साहेन प्रज्वलितः, तस्य च
लज्जा कम्पितवती, न च यथानुसारेण स्वस्य क्रोधं दर्शयितुं न शक्नोति स्म
judgment: अतः सः धावित्वा वेदीयां तं मारितवान्।
२:२५ अपि च राज्ञः आयुक्तः यः मनुष्यान् यज्ञं कर्तुं बाध्यते स्म, सः हतवान्
तस्मिन् समये, वेदीं च सः अवतारितवान्।
2:26 एवं सः परमेश् वरस् य नियमस् य कृते उत्साहेन व्यवहारं कृतवान् यथा फिनिसः कृतवान्
जम्ब्रिः सलोमस्य पुत्रः।
2:27 ततः मत्तथियसः सर्वत्र नगरे उच्चैः स्वरेण क्रन्दितवान्।
यः कश्चित् व्यवस्थायाः उत्कर्षं करोति, सन्धिं च पालयति, सः भवतु
मम अनुसरणं कुर्वन्तु।
2:28 ततः सः पुत्रैः सह पर्वतेषु पलायितः, सर्वं त्यक्त्वा
नगरे आसीत् ।
2:29 ततः बहवः न्यायं न्यायं च इच्छन्तः जनाः अन्तर्गतं गतवन्तः
प्रान्तरे, तत्र निवसितुं:
2:30 ते, तेषां बालकाः, तेषां भार्याश्च। तेषां पशवः च;
यतः तेषां उपरि दुःखानि वर्धन्ते स्म।
2:31 यदा कथितं तदा राज्ञः सेवकाः, तत्र स्थिताः सेनाः च
यरुशलेम, दाऊदनगरे, ये केचन जनाः, ये भग्नाः आसन्
राज्ञः आज्ञा, गुप्तस्थानेषु अधः गताः आसन्
प्रान्तरम्, २.
2:32 ते तान् बहुसंख्येन अनुसृत्य तान् आक्रम्य ते
तेषां विरुद्धं शिबिरं कृत्वा विश्रामदिने तेषां विरुद्धं युद्धं कृतवान्।
2:33 ते तान् अवदन्, युष्माभिः अद्यावधि यत् कृतं तत् पर्याप्तं भवतु।
बहिः आगत्य राज्ञः आज्ञानुसारं कुरुत, यूयं च
जीविष्यति।
2:34 किन्तु ते अवदन्, वयं न निर्गमिष्यामः, न च राज्ञः करिष्यामः
आज्ञा, विश्रामदिनस्य अपवित्रीकरणम्।
2:35 अतः तदा तेभ्यः युद्धं सर्ववेगेन दत्तवन्तः।
2:36 तथापि ते तान् न प्रत्युवाच, न च तेभ्यः शिलापातं कृतवन्तः, न च
यत्र ते निगूढाः शयिताः आसन्, तानि स्थानानि निवारितवान्;
2:37 किन्तु उक्तवान्, वयं सर्वे निर्दोषतायां म्रियामः, स्वर्गः पृथिवी च साक्ष्यं दास्यति
अस्माकं कृते यूयं अस्मान् दुष्कृतं मारयथ।
2:38 अतः ते विश्रामदिने युद्धे तेषां विरुद्धं उत्थाय हतवन्तः
तान् भार्यापुत्रैः पशवैः सह क
सहस्रं जनाः ।
2:39 यदा मत्तथियसः तस्य मित्राणि च एतत् अवगत्य शोचन्ति स्म
तान् सम्यक् व्रणाः।
2:40 तेषु एकः अन्यं अवदत्, “यदि वयं सर्वे भ्रातृभिः यथा कृतवन्तः तथा कुर्मः।
अस्माकं प्राणानां नियमानाञ्च कृते विधर्मीविरुद्धं मा युद्धं कुर्वन्ति, ते इदानीं करिष्यन्ति
शीघ्रं अस्मान् पृथिव्याः बहिः निष्कासयतु।
2:41 तदा ते विज्ञापयन्ति स्म यत्, यः कश्चित् आगमिष्यति
विश्रामदिने अस्माभिः सह युद्धं कुरुत, वयं तस्य विरुद्धं युद्धं करिष्यामः;
न च वयं सर्वे म्रियमाणाः भविष्यामः, यथा अस्माकं भ्रातरः ये हताः आसन्
गुप्तस्थानानि ।
2:42 ततः तस्य समीपं अस्सियानां समूहः आगतः, ये 1990 तमस्य वर्षस्य पराक्रमिणः आसन्
इस्राएलः, ये अपि स्वेच्छया व्यवस्थायाः भक्ताः आसन्।
2:43 अपि च उत्पीडनार्थं पलायिताः सर्वे तेषां सह मिलित्वा
तेषां कृते स्थगितम् आसीत्।
2:44 अतः ते स्वबलं संयोजयित्वा पापिनः क्रोधेन प्रहारं कृतवन्तः, च...
दुष्टाः क्रुद्धाः, शेषाः तु साहाय्यार्थं अन्यजातीयान् पलायितवन्तः।
2:45 ततः मत्तथियसः तस्य मित्रैः सह परितः गत्वा अधः आकृष्य
वेदीः : १.
2:46 इस्राएलस्य तटस्य अन्तः ये केऽपि बालकाः प्राप्नुवन्
अचिन्तान्, ये ते शूरतया खतनां कृतवन्तः।
2:47 ते अपि अभिमानीनां पुरुषाणां अनुसरणं कृतवन्तः, तेषां कार्यं च समृद्धम् अभवत्
हस्त।
2:48 अतः ते अन्यजातीयानां हस्तात् व्यवस्थां पुनः प्राप्तवन्तः
नृपाणां हस्तः, न च ते पापिनः विजयं प्राप्नुवन्।
2:49 यदा मत्तथियासः मृत्योः समयः समीपं गतः तदा सः स्वस्य वचनं अवदत्
sons, इदानीं अभिमानं भर्त्सनं च बलं प्राप्तवान्, कालः च
विनाशः, क्रोधस्य च क्रोधः।
2:50 अतः हे पुत्राः, यूयं व्यवस्थायाः विषये उत्साहं धारयन्तु, प्राणान् च ददतु
युष्माकं पितृणां सन्धिस्य कृते।
२:५१ अस्माकं पितरः स्वसमये किं किं कर्म कृतवन्तः इति स्मरणं कुर्वन्तु; तथा यूयं करिष्यथ
महत् गौरवं शाश्वतं नाम च प्राप्नुवन्तु।
2:52 किं अब्राहमः प्रलोभने विश्वास्यः न लब्धः, तस्य गणना च न कृता
तं धर्माय?
2:53 योसेफः दुःखसमये आज्ञां पालयित्वा कृतः
मिस्रदेशस्य स्वामी ।
2:54 फिनेस अस्माकं पिता उत्साहपूर्णः उग्रः च सन्धिं प्राप्तवान्
नित्यं याजकत्वं।
२:५५ येशुः वचनस्य पूर्तये इस्राएलदेशे न्यायाधीशः कृतः।
२:५६ कालेबः सङ्घस्य धरोहरं प्राप्तस्य पुरतः साक्ष्यं दत्तवान्
भूमिस्य ।
२:५७ दाऊदः दयालुत्वेन शाश्वतराज्यस्य सिंहासनं धारितवान् ।
2:58 एलियाहः व्यवस्थायाः कृते उत्साही, उग्रः च इति कारणेन गृहीतः
स्वर्गः।
2:59 अननियाः, अजरियाः, मिसाएलः च विश्वासं कृत्वा ज्वालातः उद्धारिताः।
2:60 दानियलः स्वस्य निर्दोषतायाः कारणात् सिंहानां मुखात् मुक्तः अभवत्।
2:61 एवं यूयं युगपर्यन्तं मन्यन्ते यत् कोऽपि विश्वासं न करोति
तस्मिन् अभिभूतः भविष्यति।
2:62 मा तर्हि पापस्य वचनं भयं कुरु यतः तस्य महिमा गोबरं भविष्यति
कृमिः ।
2:63 अद्य सः उत्थापितः भविष्यति श्वः सः न लभ्यते।
यतः सः रजसि प्रत्यागतः, तस्य विचारः च आगतः
किमपि न।
2:64 अतः यूयं मम पुत्राः वीराः भवन्तु, तदर्थं पुरुषान् दर्शयन्तु
विधिस्य; तेन युष्माकं महिमा प्राप्स्यथ।
2:65 पश्य च अहं जानामि यत् भवतः भ्राता सिमोनः परामर्शी पुरुषः अस्ति, श्रोतव्यम्
तस्मै सदा, सः युष्माकं पिता भविष्यति।
2:66 यहूदा मक्काबियसः तु स्वस्य अपि पराक्रमी बलवान् च अभवत्
youth up: सः भवतः कप्तानः भवतु, जनानां युद्धं च युध्यतु।
2:67 ये जनाः व्यवस्थापालकाः सन्ति, तेषां प्रतिशोधं च युष्माकं समीपं गृहाण
भवतः जनानां अन्यायः।
2:68 विधर्मीभ्यः पूर्णतया प्रतिफलं ददातु, आज्ञां च सावधानं कुरुत
विधि।
2:69 अतः सः तान् आशीर्वादं दत्त्वा पितृणां समीपं समागतः।
2:70 षट्चत्वारिंशत् वर्षे सः मृतः, तस्य पुत्राः तं दफनम् अकरोत्
मोडिन्नगरे स्वपितृसमाधिषु सर्वः इस्राएलः महत् कृतवान्
तस्य कृते विलापः।