१ राजानः
22:1 ते वर्षत्रयं यावत् सीरिया-इस्राएलयोः युद्धं विना आसन्।
22:2 तृतीयवर्षे योशाफाट् राजा...
यहूदा इस्राएलराजस्य समीपम् अवतरत्।
22:3 इस्राएलस्य राजा स्वसेवकान् अवदत्, “यथ रमोथः अन्तः
गिलियदः अस्माकं अस्ति, वयं च शान्ताः भवामः, न च तत् हस्तात् बहिः निष्कासयन्तु
सिरियादेशस्य राजा?
22:4 ततः सः यहोशाफातं अवदत्, “किं त्वं मया सह युद्धाय गमिष्यसि
रमोथगिलाद? यहोशापातः इस्राएलराजं अवदत्, “अहं तव इव अस्मि।”
कला, मम प्रजाः यथा तव प्रजाः, मम अश्वाः यथा तव अश्वाः।
22:5 यहोशापातः इस्राएलराजं अवदत्, “प्रार्थयामि, 10:00 इत्यत्र पृच्छतु
अद्य परमेश् वरस् य वचनम्।
22:6 ततः इस्राएलस्य राजा भविष्यद्वादिनाम् एकत्र सङ्गृहीतवान्, प्रायः चतुः
शतं जनाः तान् अवदत्, “किं अहं रमोथगिलादस्य विरुद्धं गमिष्यामि।”
युद्धं, किं वा अहं क्षमामि? ते अवदन्, “उपरि गच्छतु; यतः परमेश् वरः करिष्यति
तत् राज्ञः हस्ते प्रयच्छतु।
22:7 यहोशापातः अवदत्, “किं अत्र परमेश् वरस्य भविष्यद्वादिः नास्ति?
यथा वयं तं पृच्छामः?
22:8 इस्राएलराजः यहोशाफातं अवदत्, “अद्यापि एकः पुरुषः अस्ति।
इम्लापुत्रः मीकायः, येन वयं परमेश् वरं पृच्छामः, किन्तु अहं द्वेष्टि
तस्य; यतः सः मम विषये शुभं भविष्यद्वाणीं न करोति, अपितु अशुभं भविष्यद्वाणीं करोति। तथा
यहोशाफातः अवदत्, “राजा एवम् मा वदतु।”
22:9 ततः इस्राएलराजः एकं अधिकारीं आहूय अवदत्, “त्वरम् अत्र गच्छतु।”
इम्लायाः पुत्रः मीकायः।
22:10 इस्राएलराजः यहूदाराजः यहूदाराजः च प्रत्येकं स्वस्य उपरि उपविष्टौ
सिंहासनं, वस्त्रं धारयित्वा, प्रवेशद्वारे शून्यस्थाने
सामरियाद्वारम्; सर्वे भविष्यद्वादिः तेषां पुरतः भविष्यद्वाणीम् अकरोत्।
22:11 कनानापुत्रः सिदकियः तस्य लोहशृङ्गाणि कृतवान्, सः अवदत्।
इति परमेश् वरः कथयति, “एताभिः अरामीयान् यावत् त्वं निष्कर्षयसि।”
तान् उपभोक्तवन्तः।
22:12 ततः सर्वे भविष्यद्वादिना एवं भविष्यद्वाणीं कृतवन्तः यत्, “रामोतगिलादनगरं गत्वा
समृद्धाः भवन्तु, यतः परमेश् वरः तत् राज्ञः हस्ते समर्पयिष्यति।
22:13 ततः यः दूतः मीकायाः आह्वानं कर्तुं गतः सः तं उक्तवान्।
पश्य, भविष्यद्वादिनां वचनं राजानं सह शुभं वदति
one mouth: तव वचनं प्रार्थयामि तेषु एकस्य वचनं इव भवतु।
हितं च वदतु।
22:14 ततः मीकायाहः अवदत्, “यथा परमेश् वरः जीवति, तथैव परमेश् वरः मां यत् वदति, तत्
अहं वदिष्यामि।
22:15 अतः सः राज्ञः समीपम् आगतः। राजा तम् अवदत्, “मीकया, वयं गच्छामः।”
रमोथगिलादस्य विरुद्धं युद्धं कर्तुं वा वयं त्यक्ष्यामः? स च प्रत्युवाच
तं, गच्छ, समृद्धिं कुरु, यतः परमेश् वरः तत् तस् य हस्ते समर्पयिष्यति
राजा।
22:16 राजा तम् अवदत्, कतिवारं शपथं करिष्यामि यत् त्वं
परमेश् वरस् य नाम्नः सत् यस् य एवम् अस् ति, तत् परं किमपि मा कथयतु?
22:17 सः अवदत्, “अहं सर्वान् इस्राएलान् पर्वतानाम् उपरि विकीर्णान् दृष्टवान्, मेषाः इव
गोपालः नास्ति, परमेश् वरः अवदत्, एतेषां स्वामी नास्ति, ते भवन्तु
प्रत्येकं मनुष्यः शान्तिपूर्वकं स्वगृहं प्रति प्रत्यागच्छतु।
22:18 इस्राएलराजः यहोशाफातं अवदत्, “किं मया त्वां तत् न कथितम्
सः मम विषये किमपि हितं भविष्यद्वाणीं न करिष्यति, किन्तु दुष्टं भविष्यद्वाणीं करिष्यति स्म?
22:19 सः अवदत्, “अतः परमेश् वरस्य वचनं शृणु, अहं परमेश् वरं दृष्टवान्
तस्य सिंहासने उपविष्टः सर्वः स्वर्गसमूहः तस्य पार्श्वे स्थितः
दक्षिणहस्ते वामे च।
22:20 ततः परमेश् वरः अवदत्, “कोऽहबं प्रत्यभिज्ञास्यति यत् सः उपरि गत्वा पतति।”
रमोथगिलाद इत्यत्र? एकः च एवं प्रकारेण उक्तवान्, अपरः तद्विषये उक्तवान्
शिष्टाचार।
22:21 ततः एकः आत्मा निर्गत्य परमेश्वरस्य पुरतः स्थित्वा अवदत्, “अहं
तं अनुनययिष्यति।
22:22 ततः परमेश् वरः तम् अवदत् , “केन सह? स च आह, अहं गमिष्यामि, च
अहं तस्य सर्वेषां भविष्यद्वादिनां मुखे मृषावादी आत्मा भविष्यामि। स च उवाच, .
त्वं तं अनुनयसि विजयं च करिष्यसि।
22:23 अतः पश्यतु, परमेश् वरः मृषावादीन् आत् मनः मुखे स्थापितवान्
एते सर्वे भवतः भविष्यद्वादिः, परमेश् वरः भवतः विषये दुष्कृतं कृतवान्।
22:24 किन्तु कनानापुत्रः सिदकियाः समीपं गत्वा मीकायाः उपरि प्रहारं कृतवान्
गण्डं कृत्वा उक्तवान्, “प्रभोः आत्मा मतः वक्तुं कस्मिन् मार्गे गतः।”
त्वां प्रति?
22:25 ततः मीकायाहः अवदत्, “पश्य, त्वं तस्मिन् दिने द्रक्ष्यसि यदा त्वं गमिष्यसि।”
अन्तः कक्षे निगूढं कर्तुं।
22:26 इस्राएलस्य राजा अवदत्, “मीकायाहं गृहीत्वा आमोनं प्रति नयतु।”
नगरस्य राज्यपालं राज्ञः पुत्रं योआशं च;
22:27 कथयतु, राजा इदम् वदति, अयं जनः कारागारे निक्षिप्य पोषयतु
तं क्लेशरोटिका सह क्लेशजलेन च यावत् अहं न आगच्छामि
शान्तितः ।
22:28 ततः मीकायाहः अवदत्, “यदि त्वं शान्तिपूर्वकं प्रत्यागच्छसि तर्हि परमेश् वरः न गतः।”
मया उक्तम् । स उवाच, हे जना, युष्माकं प्रत्येकं शृणुत।
22:29 ततः इस्राएलस्य राजा यहूदाराजः यहोशाफाट् च समीपं गतवन्तौ
रमोथगिलाद।
22:30 इस्राएलराजः यहोशाफातं अवदत्, “अहं वेषं धारयिष्यामि।
युद्धे च प्रविशतु; किन्तु त्वं स्ववस्त्रं धारय। राजा च
इस्राएलः वेषं कृत्वा युद्धे अगच्छत्।
22:31 किन्तु अरामराजः स्वस्य द्वात्रिंशत् सेनापतयः आज्ञापयत्
तस्य रथेषु शासनं कुरुत, “न लघुना न महता सह युद्धं कुरु, त्राहि।”
केवलं इस्राएलराजेन सह।
22:32 यदा रथसेनापतिः यहोशाफातं दृष्ट्वा।
यत् ते अवदन्, “ननु इस्राएलस्य राजा अस्ति।” ते च पार्श्वे गतवन्तः
तस्य विरुद्धं युद्धं कर्तुं यहोशापातः क्रन्दितवान्।
22:33 तदा रथसेनापतिभिः तत् ज्ञातम्
इस्राएलस्य राजा न आसीत् यत् ते तस्य अनुसरणं त्यक्तवन्तः।
22:34 ततः कश्चन मनुष्यः धनुः आकृष्य इस्राएलराजं प्रहृतवान्
हार्नेस् सन्धियोः मध्ये, अतः सः चालकं अवदत्
तस्य रथः, हस्तं परिवर्त्य मां गणात् बहिः नय; अहमेव हि
क्षतिग्रस्तः ।
22:35 तस्मिन् दिने युद्धं वर्धितम्, राजा च तस्यैव स्थितः
रथं अरामीयानां विरुद्धं कृत्वा सायंकाले मृतः, ततः रक्तं समाप्तम्
व्रणं रथमध्ये |
22:36 ततः समस्तसमूहे अवरोहणस्य विषये घोषणा अभवत्
सूर्यस्य, “प्रत्येकः स्वपुरं प्रति, प्रत्येकः स्वपुरं प्रति।”
देशः।
22:37 तदा राजा मृतः, सामरियानगरं नीतः। ते च राजानं दफनम् अकरोत्
सामरियादेशे ।
22:38 कश्चित् सामरियाकुण्डे रथं प्रक्षालितवान्; श्वाः च लेहयन्ति स्म
तस्य रक्तं उपरि; ते तस्य कवचं प्रक्षालितवन्तः; यथा वचनं
प्रभुः यत् सः अवदत्।
22:39 अहबस्य शेषं कृत्यं तस्य सर्वं कृतं हस्तिदन्तं च
सः यत् गृहं निर्मितवान्, तानि सर्वाणि नगराणि च किं न सन्ति
इस्राएलराजानाम् इतिहासग्रन्थे लिखितम्?
22:40 अतः अहाबः स्वपितृभिः सह सुप्तवान्; तस्य पुत्रः अहजिया तस्य राज्यं कृतवान्
स्थाने ।
22:41 असापुत्रः यहोशापातः चतुर्थे दिने यहूदादेशस्य राज्यं कर्तुं आरब्धवान्
इस्राएलराजस्य अहाबस्य वर्षम्।
22:42 यदा यहोशापातः राज्यं कर्तुं आरब्धवान् तदा पञ्चत्रिंशत् वर्षीयः आसीत्; स च
यरुशलेमनगरे पञ्चविंशतिवर्षं राज्यं कृतवान्। तस्य मातुः च नाम आसीत्
अजुबा शिल्ह्याः कन्या ।
22:43 सः पितुः आसस्य सर्वान् मार्गान् चरति स्म; सः न पार्श्वे कृतवान्
यस्मात् परमेश् वरस् य दृष्टौ यत् उचितं तत् कुर्वन् ।
तथापि उच्चस्थानानि न हृतानि; अर्पितानां जनानां कृते
धूपं च दग्धं अद्यापि उच्चस्थानेषु।
22:44 यहोशाफाट् इस्राएलराजेन सह शान्तिं कृतवान्।
22:45 यहोशाफातस्य शेषं कृत्यं तस्य पराक्रमं च।
सः कथं युद्धं कृतवान् इति च, किं तानि वृत्तान्तग्रन्थे न लिखितानि
यहूदाराजाः?
22:46 तस्य दिनेषु ये सोडोमीनां अवशिष्टाः आसन्
पिता आसा, सः भूमितः बहिः कृतवान्।
22:47 तदा एदोमदेशे राजा नासीत्, एकः उपनिदेशकः राजा आसीत्।
22:48 यहोशाफाट् तर्शीशस्य नावानि कृतवान् यत् ते सुवर्णं प्राप्तुं ओफीरनगरं गन्तुं शक्नुवन्ति, किन्तु ते
न गतः; एजिओन्गेबेर्-नगरे हि जहाजाः भग्नाः आसन्।
22:49 ततः अहाबस्य पुत्रः अहजिया यहोशाफातं अवदत्, “मम दासाः गच्छन्तु।”
नावेषु तव भृत्यैः सह। किन्तु यहोशापातः न इच्छति स्म।
22:50 यहोशाफातः पितृभिः सह सुप्तः पितृभिः सह दफनः अभवत्
तस्य पितुः दाऊदस्य नगरे तस्य पुत्रः योरामः तस्य राज्यं कृतवान्
स्थाने ।
22:51 अहाबस्य पुत्रः अहजिया सामरियादेशे इस्राएलस्य राज्यं कर्तुं आरब्धवान् the
यहूदाराजस्य यहूदाराजस्य सप्तदशवर्षे, वर्षद्वयं च राज्यं कृतवान्
इजरायलस्य उपरि।
22:52 सः परमेश् वरस्य दृष्टौ दुष्कृतं कृतवान्, तस्य मार्गे च गतः
पिता, मातुः मार्गे, पुत्रस्य यारोबामस्य मार्गे च
नबातस्य यः इस्राएलं पापं कृतवान्।
22:53 सः बालस्य सेवां कृत्वा तस्य आराधनं कृत्वा परमेश्वरं क्रुद्धं कृतवान्
इस्राएलस्य परमेश्वरः, यथा तस्य पित्रा कृतं सर्वं।