१ राजानः
21:1 एतेषां पश्चात् यज्रेलीयनाबोथस्य क
द्राक्षाक्षेत्रं यज्रेलनगरे कठिनं अहाबराजस्य प्रासादस्य समीपे आसीत्
सामरिया।
21:2 अहबः नाबोतं अवदत्, “भवतः द्राक्षाक्षेत्रं मम कृते ददातु, यथा अहं शक्नोमि।”
मम गृहसमीपे अस्ति इति कारणतः ओषधीनां उद्यानं भवतु, अहं च
तस्मात् उत्तमं द्राक्षाक्षेत्रं त्वां दास्यति; अथवा, यदि साधु दृश्यते
त्वां, अहं त्वां तस्य मूल्यं धनेन दास्यामि।
21:3 ततः नाबोथः अहाबं अवदत्, “प्रभो मां निषिद्धं करोतु यत् अहं दातुम्
मम पितृणां उत्तराधिकारः त्वां प्रति।
21:4 अहबः वचनस्य कारणात् गुरुः अप्रसन्नः च स्वगृहं प्रविष्टवान्
तत् यज्रेलीयनाबोथः तस्मै उक्तवान् यतः सः अवदत्, “अहं इच्छामि” इति
मा त्वां मम पितृणाम् उत्तराधिकारं ददातु। सः तं शयितवान्
शयनं मुखं च निवर्त्य रोटिकां न खादति स्म।
21:5 किन्तु तस्य पत्नी ईजेबेलः तस्य समीपम् आगत्य तम् अवदत्, “किमर्थं तव आत्मा अस्ति
एतावत् दुःखी यत् त्वं रोटिकां न खादसि?
21:6 ततः सः तां अवदत्, “यतो हि मया यज्रेलीयनाबोथं उक्तं, तथा च
तम् अवदत्, “धनार्थं तव द्राक्षाक्षेत्रं मम कृते ददातु। अथवा यदि रोचते
अहं त्वां तदर्थं अन्यं द्राक्षाक्षेत्रं दास्यामि, सः च प्रत्युवाच, अहं करिष्यामि
मम द्राक्षाक्षेत्रं न ददातु।
21:7 तस्य पत्नी ईजेबेलः तम् अवदत्, “किं त्वं इदानीं राज्यं शाससि
इजरायल्? उत्तिष्ठ रोटिकां खादतु, तव हृदयं प्रसन्नं भवतु, अहं दास्यामि
त्वं यज्रेलीयनाबोथस्य द्राक्षाक्षेत्रम्।
21:8 अतः सा अहाबस्य नाम्ना पत्राणि लिखित्वा तस्य मुद्रायाः मुद्रणं कृतवती,...
तस्य पत्राणि वृद्धेभ्यः आर्येभ्यः च प्रेषितवान्
नगरं, नबोथेन सह निवसन्।
21:9 सा पत्रेषु लिखितवती यत्, “उपवासं घोषय, नाबोतं च उपविशतु।”
जनानां मध्ये उच्चः : १.
21:10 तस्य पुरतः बेलियापुत्रौ द्वौ पुरुषौ स्थापयित्वा तस्य विरुद्धं साक्ष्यं दातुं
तं, त्वं ईश्वरं राजानं च निन्दितवान्। ततः च तं वहतु
बहिः गत्वा तं शिलापातं कृत्वा मृत्यवे।
21:11 तस्य नगरस्य च पुरुषाः वृद्धाः आर्याः अपि ये आसन्
तस्य नगरे निवसन्तः यथा ईजेबेलः प्रेषितवती तथा च कृतवन्तः
तया तेभ्यः प्रेषितेषु पत्रेषु लिखितम् आसीत्।
21:12 ते उपवासं घोषितवन्तः, नाबोतं च जनानां मध्ये उच्चैः स्थापितवन्तः।
21:13 ततः बेलियालस्य द्वौ पुरुषौ आगत्य तस्य पुरतः उपविष्टौ
बेलियालजनाः तस्य विरुद्धं साक्षिणः अभवन्, नाबोथस्य विरुद्धं अपि,
जनानां उपस्थितिः, “नाबोथः ईश्वरस्य राजानस्य च निन्दां कृतवान्।”
ततः ते तं नगरात् बहिः नीत्वा शिलाभिः शिलापातं कृतवन्तः।
सः मृतः इति।
21:14 ततः ते ईजेबेलं प्रति प्रेषितवन्तः, “नाबोथः शिलापातः, मृतः च।”
21:15 यदा ईजेबेलः श्रुतवान् यत् नाबोथः शिलापातः अभवत्, सः च अस्ति
मृतः, अतः ईजेबेलः अहाबं अवदत्, उत्तिष्ठ, द्राक्षाक्षेत्रं गृहाण
यज्रेलीयस्य नाबोथस्य यत् सः त्वां धनार्थं दातुं न अस्वीकृतवान्
नाबोथः न जीवति, किन्तु मृतः अस्ति।
21:16 अहाबः नाबोथस्य मृतः इति श्रुत्वा अहाबः
उत्थाय यज्रेलीयनाबोथस्य द्राक्षाक्षेत्रं प्रति गन्तुं उत्तिष्ठति स्म
तस्य स्वामित्वम् ।
21:17 ततः परमेश् वरस् य वचनं तिश्बी एलियाहस् य समीपम् आगतं।
21:18 उत्तिष्ठ, सामरियादेशे स्थितं इस्राएलराजं अहबं मिलितुं अवतरतु।
सः नाबोतस्य द्राक्षाक्षेत्रे अस्ति, यत्र सः तत् ग्रहीतुं अवतरत्।
21:19 त्वं च तं वदसि, भगवता एवं वदति, भवतः अस्ति
हतः, अपि च गृहीतः? त्वं च तं वदिष्यसि।
इति कथयन् परमेश् वरः, यस्मिन् स्थाने श्वाः रक्तं लेहयन्ति स्म
नाबोथः श्वाः तव रक्तं लेहयिष्यन्ति।
21:20 अहाबः एलियाहं अवदत्, “हे मम शत्रु, किं त्वं मां प्राप्नोषि? स च
प्रत्युवाच, “अहं त्वां प्राप्नोमि, यतः त्वं दुष्टकार्यं कर्तुं स्वं विक्रीतवान्।”
भगवतः दृष्टौ।
21:21 पश्य, अहं भवतः उपरि दुष्टतां आनयिष्यामि, तव वंशजं च हरिष्यामि।
भित्तिं प्रति मूत्रं कुर्वन्तं अहाबात् तं च छिनत्ति
यः इस्राएलदेशे निरुद्धः अवशिष्टः च अस्ति।
21:22 तव गृहं नबातस्य पुत्रस्य यारोबामस्य गृहसदृशं करिष्यति।
अहियापुत्रस्य बाशस्य गृहमिव प्रकोपाय
येन त्वया मां क्रुद्धं कृत्वा इस्राएलं पापं कृतम्।
21:23 इजेबेलस्य विषये अपि परमेश् वरः अवदत् , “कुक्कुराः ईजेबेलं भक्षयिष्यन्ति।”
यिज्रेलस्य भित्तिपार्श्वे।
21:24 यः अहाबस्य म्रियते सः नगरे श्वाः खादिष्यन्ति; तं च तत्
क्षेत्रे म्रियते वायुपक्षिणः खादिष्यन्ति।
21:25 किन्तु अहाबसदृशः कोऽपि नासीत्, यः स्वं कार्यं कर्तुं विक्रीतवान्
परमेश् वरस् य दुष् टता यस् य ईजेबेलः तस्य भार्या चोदितवती।
21:26 सः मूर्तीनां अनुसरणं कृत्वा सर्व्ववत् अतीव घृणितम् अकरोत्
यथा अमोरीजनाः, येषां सन्तानानां पुरतः परमेश् वरः निष्कासितवान्
इजरायल् ।
21:27 अहबः तानि वचनानि श्रुत्वा स्वस्य विदारितवान्
वस्त्रं कृत्वा मांसे वस्त्रं धारयित्वा उपवासं कृत्वा शयनं कृतवान्
बोरावस्त्रं कृत्वा मृदुतया गतः।
21:28 ततः परमेश् वरस् य वचनं तिश्बीं एलियाहस् य समीपम् आगतं।
21:29 किं त्वं पश्यसि यत् अहाबः मम पुरतः कथं विनयम् करोति? यतः सः विनयशीलः अस्ति
स्वं मम पुरतः, अहं तस्य काले दुष्टं न आनयिष्यामि, किन्तु तस्य दिने
पुत्रस्य दिवसान् अहं तस्य गृहे दुष्टं आनयिष्यामि।