१ राजानः
20:1 अरामराजः बेनहददः स्वसैन्यस्य सर्वान् सङ्गृहीतवान्, तत्र च
तेन सह द्वात्रिंशत् राजानः, अश्वाः, रथाः च आसन्; स च
गत्वा सामरियां व्याप्तवान्, तस्य विरुद्धं युद्धं च कृतवान्।
20:2 ततः सः इस्राएलराजस्य अहाबस्य समीपं नगरे दूतान् प्रेषयित्वा अवदत्
तस्मै, “बेनहददः” इति।
20:3 तव रजतं तव सुवर्णं च मम अस्ति; तव भार्या अपि तव बालकाः अपि
उत्तमाः, मम सन्ति।
20:4 ततः इस्राएलस्य राजा अवदत्, “मम प्रभो, हे राजन्, यथावत्
तव वचनं, अहं तव, मम सर्वं च।
20:5 ततः पुनः दूताः आगत्य अवदन्, “बेनहददः एवं वदति।
यद्यपि अहं त्वां प्रेषितवान् यत् त्वं मां तव मोचयसि
रजतं, तव सुवर्णं, तव भार्याः, तव बालकाः च;
20:6 तथापि श्वः मम दासाः भवतः समीपं प्रेषयिष्यामि, तथा च...
ते तव गृहं तव दासानां गृहाणि च अन्वेषयिष्यन्ति। इति च
भविष्यति, यत् तव दृष्टौ प्रियं तत् स्थापयिष्यन्ति
तेषां हस्ते, तत् हरन्ति च।
20:7 ततः इस्राएलराजः सर्वान् देशस्य प्राचीनान् आहूय अवदत्।
मार्क, युष्मान् प्रार्थयामि, पश्यतु यत् एषः मनुष्यः कथं दुष्टतां याचते, यतः सः प्रेषितवान्
मम भार्याणां, मम बालकानां, मम रजतस्य, मम च कृते
स्वर्णं; अहं च तं न अङ्गीकृतवान्।
20:8 ततः सर्वे वृद्धाः सर्वे जनाः च तम् अवदन्, मा शृणु
तं, न च अनुमोदनम्।
20:9 अतः सः बेनहददस्य दूतान् अवदत्, “मम प्रभुं कथयतु
राजा, त्वया प्रथमं भृत्यस्य कृते यत् किमपि प्रेषितं तत् सर्वं अहं इच्छामि
do: किन्तु एतत् कार्यं अहं न करिष्यामि। दूताश्च प्रस्थिताः, च
पुनः तस्मै वचनं आनयत्।
20:10 ततः बेनहददः तस्मै प्रेष्य अवदत्, “देवाः मां तथैव कुर्वन्ति, अधिकं च।”
also, यदि सामरियायाः रजः सर्वेषां कृते मुष्टिभ्यां पर्याप्तं भविष्यति
जनाः ये मां अनुसरन्ति।
20:11 ततः इस्राएलस्य राजा अवदत्, “तस्मै कथयतु, सः तत् मा भवतु।”
कटिबन्धं धारयति यथा तं विच्छिन्दति।
20:12 यदा बेन-हदादः एतत् सन्देशं श्रुतवान् तदा सः यथा आसीत्
पिबन्, स च मण्डपेषु राजानः, यत् सः स्वस्य
सेवकाः, स्वं सङ्ग्रहे स्थापयन्तु। ते च सङ्ग्रहे स्थापयन्ति स्म
नगरविरुद्धम् ।
20:13 ततः पश्य, एकः भविष्यद्वादिः इस्राएलराजस्य अहाबस्य समीपम् आगत्य अवदत्, “एवं।”
परमेश् वरः वदति, “किं त्वया एतत् सर्वम् महत् जनसमूहं दृष्टम्?” पश्य, अहं करिष्यामि
अद्य तव हस्ते समर्पय; त्वं च ज्ञास्यसि यत् अहम् अस्मि
विधाता।
20:14 अहबः अवदत्, केन? सः अवदत्, “एवं परमेश् वरः कथयति, “अथवा।”
प्रान्तानां राजपुत्राणां युवकाः | अथ उवाच कः आदेशयिष्यति इति
युद्धम्? स च प्रत्युवाच, त्वम्।
20:15 ततः सः प्रान्तराजकुमाराणां युवकान् गणयित्वा ते च
द्विशतं द्वात्रिंशत् आसीत्, तेषां पश्चात् सः सर्वान् गणयति स्म
प्रजाः सर्वे इस्राएलसन्तानाः सप्तसहस्राणि आसन्।
20:16 ते च मध्याह्ने बहिः गतवन्तः। परन्तु बेनहदादः स्वयमेव मत्तः पिबति स्म
मण्डपाः स च नृपाः, द्वात्रिंशत् नृपाः ये साहाय्यं कृतवन्तः
तस्य।
20:17 ततः प्रान्तराजकुमाराणां युवकाः प्रथमं निर्गतवन्तः; तथा
बेनहददः प्रेषितवान्, ते च तस्मै अवदन्, “तस्मात् पुरुषाः निर्गच्छन्ति।”
सामरिया।
20:18 सः अवदत्, “ते शान्तिार्थं बहिः आगताः वा, तान् जीवितान् गृहाण। वा
युद्धाय बहिः आगताः वा, तान् जीवितान् गृहाण।
20:19 अतः एते प्रान्तराजकुमाराः नगरात् बहिः आगताः।
सेना च या तान् अनुसृत्य गच्छति स्म।
20:20 ते प्रत्येकं स्वपुरुषं हत्वा अरामीयाः पलायिताः। इजरायल् च
तान् अनुसृत्य अरामराजः बेनहददः अश्वेन सह पलायितवान्
अश्ववाहकाः ।
20:21 ततः इस्राएलस्य राजा निर्गत्य अश्वरथान् प्रहृत्य...
महता वधेन सिरियादेशीयान् मारितवान्।
20:22 तदा भविष्यद्वादिः इस्राएलराजस्य समीपम् आगत्य तं अवदत्, “गच्छ।
दृढं कुरु, चिह्नं च कुरु, पश्य च किं करोषि, पुनरागमने हि
यस्मिन् वर्षे अरामराजः भवतः विरुद्धं आगमिष्यति।
20:23 अरामराजस्य दासाः तम् अवदन्, तेषां देवाः देवाः सन्ति
पर्वतानाम्; अतः ते अस्मात् अपि बलवन्तः आसन्; किन्तु युद्धं कुर्मः
तेषां विरुद्धं समतलस्थे, अवश्यं वयं तेभ्यः बलवन्तः भविष्यामः।
20:24 एतत् च कुरुत, राजानः प्रत्येकं स्वस्थानात् बहिः निष्कासयन्तु, च
स्वकक्षेषु कप्तानान् स्थापयतु।
20:25 त्वा च सैन्यं गणय, यथा त्वं नष्टसेना, अश्वस्य कृते
अश्वं रथं च रथं प्रति युद्धं करिष्यामः
साधारणं, अवश्यं च वयं तेभ्यः बलिष्ठाः भविष्यामः। सः च श्रुतवान्
तेषां स्वरं, तथा च अकरोत्।
20:26 वर्षस्य आगमनसमये बेनहददः गणयति स्म
सिरियादेशीयाः, इस्राएलविरुद्धं युद्धं कर्तुं आफेकनगरं गतवन्तः।
20:27 इस्राएलस्य सन्तानाः गणिताः सर्वे उपस्थिताः भूत्वा गतवन्तः
तेषां विरुद्धं इस्राएलस्य सन्तानाः द्वयोः इव तेषां पुरतः सङ्ग्रहं कृतवन्तः
बालकानां लघुसमूहाः; किन्तु सीरियादेशिनः देशं पूरितवन्तः।
20:28 ततः परमेश् वरस् य एकः पुरुषः आगत्य इस्राएल-राजेन सह उक्तवान्
उवाच, परमेश् वरः एवम् वदति, यतः अरामीयाः उक्तवन्तः, परमेश् वरः अस्ति
पर्वतानां देवः, किन्तु सः द्रोणीनां देवः नास्ति, अतः अहं करिष्यामि
एतत् सर्वं बहुजनं भवतः हस्ते समर्पय, तर्हि यूयं तत् ज्ञास्यथ
अहं परमेश् वरः अस्मि।
20:29 ततः सप्तदिनानि एकं समक्षं स्थापयन्ति स्म। तथा च आसीत्,
सप्तमे दिने युद्धं संयोजितम्, तस्य सन्तानाः च
इस्राएलः एकस्मिन् दिने एव सिरियादेशीयानां शतसहस्रं पदयात्रिकान् मारितवान् ।
20:30 किन्तु शेषाः अफेक्नगरं प्रति पलायिताः। तत्र च भित्तिः पतिता
सप्तविंशतिसहस्राणि ये पुरुषाः अवशिष्टाः आसन्। बेनहददः पलायितवान्।
ततः नगरं, अन्तः कक्षं प्रति आगत्य।
20:31 तस्य दासाः तम् अवदन्, पश्य, वयं राजानः इति श्रुतवन्तः
इस्राएलवंशस्य दयालुराजाः सन्ति, वयं प्रार्थयामि
कटिबन्धं पाशं च शिरसि पाशं कृत्वा राज्ञः समीपं गच्छन्तु
इस्राएलस्य: कदाचित् सः तव प्राणान् रक्षति।
20:32 अतः ते कटिबन्धं कटिबन्धं कृत्वा शिरसि पाशान् स्थापयन्ति स्म।
ततः इस्राएलराजस्य समीपं गत्वा अवदत्, “तव दासः बेनहददः कथयति, अहं।”
प्रार्थयतु, अहं जीवामि। सः अवदत्, “किं सः अद्यापि जीवति? सः मम भ्राता अस्ति।
20:33 ततः पुरुषाः प्रयत्नपूर्वकं पश्यन्ति स्म यत् किमपि वस्तु आगमिष्यति वा इति
तं त्वरया गृहीतवन्तः, ते अवदन्, “भवतः भ्राता बेनहदद।” तदा
स आह, गच्छ, तं आनय। ततः बेनहददः तस्य समीपं निर्गतवान्; स च
तं रथमारोहणं कृतवान्।
20:34 बेन-हदादः तं अवदत्, “यानि नगराणि मम पिता तव हृतवान्।”
पिता, अहं पुनः स्थापयिष्यामि; त्वं च वीथिं करिष्यसि
दमिश्कं यथा मम पिता सामरियादेशे कृतवान्। तदा अहाबः अवदत्, अहं त्वां प्रेषयिष्यामि
अनेन सन्धिना दूरम्। अतः सः तेन सह सन्धिं कृत्वा प्रेषितवान्
दुरे।
20:35 भविष्यद्वादिनां पुत्रेषु कश्चन पुरुषः स्वपरिजनं 10:35 मध्ये अवदत्
भगवतः वचनं प्रार्थयामि, मां प्रहरतु। सः च पुरुषः अस्वीकृतवान्
तं प्रहरतु।
20:36 ततः सः तं अवदत्, यतः त्वया वाणी न आज्ञापितः
भगवन्, पश्य, त्वं मम गमनमात्रेण सिंहः वधं करिष्यति
त्वा । ततः प्रस्थितमात्रेण सिंहः तं प्राप्य,...
तं मारितवान्।
20:37 ततः सः अन्यं पुरुषं प्राप्य अवदत्, प्रार्थयामि मां प्रहरतु। पुरुषश्च
तं प्रहारं कृतवान् यथा प्रहारे तं क्षतम् अकरोत्।
20:38 ततः भविष्यद्वादिः गत्वा मार्गे राजानं प्रतीक्षमाणः
मुखेन भस्मना वेषं कृतवान्।
20:39 यदा राजा गच्छति स्म तदा सः राजानम् आक्रोशितवान् सः च अवदत्, “तव
सेवकः युद्धस्य मध्ये निर्गतवान्; पश्य च एकः पुरुषः व्यावृत्तः
पार्श्वे कञ्चित् मम समीपम् आनयन् अवदत्, “अयं पुरुषः रक्षतु, यदि केनचित्।”
सः लुप्तः इति अर्थः, तर्हि तव प्राणः तस्य प्राणाय भविष्यति, अन्यथा त्वं
रजतस्य प्रतिभां दास्यति।
20:40 यथा च तव दासः तत्र तत्र व्यस्तः आसीत्, सः गतः। राजा च
इस्राएलः तम् अवदत्, “तव न्यायः एवम् भविष्यति; त्वया एव तत् निश्चितम्।
20:41 सः शीघ्रं मुखात् भस्मं हरितवान्; राजा च
इस्राएलः तं ज्ञातवान् यत् सः भविष्यद्वादिनां मध्ये अस्ति।
20:42 ततः सः तं अवदत्, “यतो हि परमेश्वरः वदति, यतः त्वया बहिः मुक्तः कृतः।”
तव हस्तेन यः पुरुषः मया विनाशार्थं नियुक्तः, अतः तव
तस्य प्राणाय जीवनं गमिष्यति, तव प्रजाः तस्य प्रजायाः कृते।
20:43 इस्राएलस्य राजा गुरुः अप्रसन्नः च स्वगृहं गत्वा आगतः
सामरियां प्रति।