१ राजानः
19:1 अहाबः एलियाहस्य सर्वं कृतं, तस्य कथं कृतं च तत् सर्वं ईजेबेलं कथितवान्
खड्गेन सर्वान् भविष्यद्वादिनान् हतः।
19:2 ततः ईजेबेलः एलियाहस्य समीपं दूतं प्रेषितवती यत्, “देवाः एवम् कुर्वन्तु।”
मां, अधिकं च यदि अहं तव जीवनं तेषु एकस्य जीवनं न करोमि
श्वः अस्य समयस्य विषये।
19:3 तत् दृष्ट्वा सः उत्थाय प्राणान् रक्षित्वा गतः
बेर्शेबा, या यहूदादेशस्य अस्ति, तत्रैव स्वसेवकं त्यक्तवान्।
19:4 किन्तु सः स्वयम् एकदिनयात्राम् अप्रान्तरं गत्वा आगत्य...
जुनिपरवृक्षस्य अधः उपविष्टः, सः च स्वयमेव प्रार्थितवान् यत् सः
मृतः भवेत्; उवाच, पर्याप्तम्; इदानीं भगवन्, मम प्राणान् हरतु; अहं हि
मम पितृभ्यः श्रेष्ठः नास्मि।
19:5 यदा सः जुनिपरवृक्षस्य अधः शयनं कृत्वा सुप्तवान् तदा पश्यतु तदा एकः दूतः
तं स्पृश्य तं उक्तवान्, उत्तिष्ठ, खादतु।
19:6 सः अवलोक्य अङ्गारयोः उपरि पक्त्वा पिष्टः क
तस्य शिरसि जलस्य क्रूसः। सः खादित्वा पिबन् तं शयितवान्
पुनः।
19:7 ततः परमेश् वरस् य दूतः द्वितीयवारं आगत्य तं स्पृशत्।
उत्थाय खादतु इति उक्तवान्। यतः यात्रा भवतः कृते अतिमहत् अस्ति।
19:8 सः उत्थाय खादित्वा पिबन् तस्य बलेन गतः
चत्वारिंशत् दिनानि चत्वारिंशत् रात्रौ च परमेश् वरस् य पर्वतस्य होरेबं यावत् भोजनं कुर्वन्तु।
19:9 ततः सः तत्र एकं गुहाम् आगत्य तत्र निवसति स्म। तथा, पश्य, वचनम्
तस्य समीपं परमेश् वरः आगत्य सः तं अवदत्, त्वम् अत्र किं करोषि?
एलियाहः?
19:10 सः अवदत्, “अहं सेनापतिः परमेश् वरस् य विषये बहु ईर्ष्याम् अकरोम्
इस्राएलस्य सन्तानाः तव सन्धिं त्यक्त्वा तव वेदीः पातितवन्तः।
खड्गेन च तव भविष्यद्वादिनां वधं कृतवान्; अहं च केवलं अहमेव अवशिष्टः अस्मि; तथा
ते मम प्राणान् अन्विषन्ति, तत् हर्तुं।
19:11 सः अवदत्, “गच्छ, भगवतः पुरतः पर्वते तिष्ठतु। तथा,
पश्यन्तु, परमेश् वरः गतः, महान् प्रचण्डः वायुः च विदारयति स्म
पर्वतान्, परमेश् वरस् य समक्षं शिलान् विभज्य च। किन्तु प्रभुः
वायुना नासीत्, वायुना पश्चात् भूकम्पः अभवत्; किन्तु परमेश् वरः आसीत्
न भूकम्पे : १.
19:12 भूकम्पानन्तरं च अग्निः; किन्तु परमेश् वरः अग्नौ न आसीत्
अग्निना अनन्तरं निश्चलः लघुः स्वरः।
19:13 एलियाहः तत् श्रुत्वा स्वमुखेन वेष्टितवान्
आच्छादनं, निर्गत्य, गुहाप्रवेशे स्थितवान्। तथा,
पश्य तं वाणी आगत्य किम् इह करोषि।
एलियाहः?
19:14 सः अवदत्, “अहं सेनापतिः परमेश् वरस् य विषये बहु ईर्ष्याम् अकरोम्, यतः
इस्राएलस्य सन्तानाः तव सन्धिं त्यक्त्वा तव सन्धिं पातितवन्तः
वेदिकाः, खड्गेन च तव भविष्यद्वादिनाम् हता; अहं च अहमेव अपि अस्मि
वामः; ते च मम प्राणान् अन्विषन्ति, तत् हर्तुं।
19:15 ततः परमेश् वरः तम् अवदत् , “गच्छ, प्रान्तरं प्रति गच्छतु
दमिश्कं आगत्य हजाएलं सीरियादेशस्य राजा भवितुं अभिषेकं कुरु।
19:16 निम्शीपुत्रं येहूं त्वं इस्राएलस्य राजा भवितुं अभिषिचयसि
अबेलमेहोलानगरस्य शाफतस्य पुत्रं एलीशां भविष्यद्वादित्वेन अभिषेकं कुरु
तव कक्षे।
19:17 हजाएलस्य खड्गात् यः पलायितः सः भविष्यति
येहूः वधं करिष्यति, यः येहूः खड्गात् मुक्तः भविष्यति, सः करिष्यति
एलिशा वधः ।
19:18 तथापि मया इस्राएलदेशे सप्तसहस्राणि त्यक्ताः, सर्वे जानुः येषां सन्ति
बालं न नमस्कृतवान्, ये च मुखं न चुम्बितवन्तः।
19:19 ततः सः ततः गत्वा शाफतस्य पुत्रं एलीशां प्राप्नोत्, यः आसीत्
द्वादशैः गोयुग्मैः पुरतः कर्षन्, स च द्वादशयुग्मेन सह।
एलियाहः तस्य समीपं गत्वा तस्य उपरि स्वस्य आवरणं क्षिप्तवान्।
19:20 सः वृषान् त्यक्त्वा एलियाहस्य पश्चात् धावित्वा अवदत्, “अहं प्रार्थयामि।”
त्वं पितरं मातरं च चुम्बय ततः अहं त्वां अनुसृत्य भविष्यामि। स च
अब्रवीत्, पुनः गच्छ, मया त्वां किं कृतम्?
।
तेषां मांसं वृषाणां यन्त्रैः क्वाथ्य दत्तवन्तः
जनाः, ते च खादितवन्तः। ततः स उत्थाय एलियाहस्य अनुसरणं कृत्वा
तस्य सेवां कृतवान्।