१ राजानः
18:1 ततः बहुदिनानन्तरं परमेश् वरस्य वचनं प्राप्तम्
तृतीयवर्षे एलियाहः अवदत्, “गच्छ, अहाबं प्रति दर्शयतु। अहं च करिष्यामि
पृथिव्यां वर्षा प्रेषयतु।
18:2 ततः एलियाहः अहाबं प्रति स्वं दर्शयितुं अगच्छत्। तत्र च वेदना दुर्भिक्षः अभवत्
सामरियादेशे ।
18:3 अहाबः ओबडियाम् आहूतवान्, यः स्वगृहस्य राज्यपालः आसीत्। (अधुना
ओबडियाः परमेश् वरात् बहु भयम् अकरोत्।
18:4 यदा ईजेबेलः परमेश् वरस् य भविष्यद्वादिनान् विच्छेदं कृतवती तदा एवम् अभवत्
ओबडियाः शतं भविष्यद्वादिनाम् आदाय पञ्चाशत् संख्यां गुहायां निगूढवान्,...
तान् रोटिकान् जलेन च भोजयति स्म।)
18:5 अहाबः ओबडियाम् अवदत्, “देशं गच्छ, सर्वेषु फव्वारेषु
जलं, सर्वेभ्यः नद्येभ्यः च, कदाचित् वयं तृणानि प्राप्नुमः यत् त्राणं कर्तुं शक्नुमः
अश्वाः खच्चराश्च जीविताः, यत् वयं सर्वे पशवः न हास्यामः।
18:6 अतः ते भूमिं तयोः मध्ये विभजन्ति स्म, अहाबः गतः
एकं मार्गं स्वयमेव, ओबदिया च अन्यं मार्गं स्वयमेव गतः।
18:7 यदा ओबदिया मार्गे आसीत्, तदा एलियाहः तं मिलित्वा तं ज्ञातवान्।
ततः सः मुखेन पतित्वा अवदत्, “किं त्वं मम प्रभुः एलियाहः?”
18:8 सः तं प्रत्युवाच, “अहम्, गच्छ, तव स्वामिनं वद, पश्य, एलियाहः अत्र अस्ति।”
18:9 सः अवदत्, अहं किं पापं कृतवान् यत् त्वं तव सेवकं मोचयसि
अहाबस्य हस्ते मां मारयितुं?
18:10 यथा तव परमेश्वरः परमेश् वरः जीवति, तथैव राष्ट्रं राज्यं वा नास्ति, यत्र मम
प्रभुः त्वां अन्वेष्टुं न प्रेषितवान्, यदा ते अवदन्, सः तत्र नास्ति। सः
राज्यस्य राष्ट्रस्य च शपथं कृतवन्तः यत् ते त्वां न प्राप्नुवन्।
18:11 इदानीं त्वं वदसि, गत्वा स्वप्रभुं वद, पश्य एलियाहः अत्र अस्ति।
18:12 भविष्यति च यथा एव अहं त्वत्तो गतः, तदा एव
यत्र अहं न जानामि तत्र प्रभोः आत्मा त्वां नेष्यति; तथा च यदा अहम्
आगत्य अहाबं कथयतु, सः त्वां न प्राप्स्यति, सः मां हन्ति, अहं तु तव
दासः मम यौवनात् एव भगवतः भयं कुरु।
18:13 किं मम भगवते न कथितं यत् मया किं कृतम् यदा ईजेबेलः भविष्यद्वादिनां वधं कृतवती
भगवन्, कथं मया भगवतः भविष्यद्वादिनां शतं पुरुषान् पञ्चाशत् क
गुहा, रोटिकाजलेन च पोषयित्वा?
18:14 इदानीं त्वं वदसि, गत्वा स्वप्रभुं वद, पश्य एलियाहः अत्र अस्ति
मां हन्ति।
18:15 ततः एलियाहः अवदत्, “यस्य पुरतः अहं तिष्ठामि, सः यथा जीवति
अद्य तस्मै अवश्यमेव आत्मानं दर्शयिष्यामि।
18:16 ततः ओबदिया अहाबं मिलितुं गत्वा तस्मै अवदत्, अहाबः च मिलितुं अगच्छत्
एलियाहः ।
18:17 अहाबः एलियाहं दृष्ट्वा अहबः तं अवदत्, “अर्ट्
त्वं यः इस्राएलं कष्टं करोषि?
18:18 सः अवदत्, “अहं इस्राएलं न व्याकुलवान्। किन्तु त्वं तव पितुः च
गृहं, यस्मात् यूयं परमेश् वरस् य आज्ञां त्यक्तवन्तः, यूयं च
बालिमस्य अनुसरणं कृतवान् अस्ति।
18:19 अतः इदानीं प्रेषयित्वा सर्वान् इस्राएलान् मम समीपं कार्मेलपर्वते सङ्गृह्य...
बालस्य भविष्यद्वादिनां चतुःशतपञ्चाशत्, भविष्यद्वादिनां च
चतुःशतानि वनानि, ये ईजेबेलस्य मेजस्य समीपे खादन्ति।
18:20 ततः अहाबः सर्वेषां इस्राएलसन्तानानां समीपं प्रेषयित्वा भविष्यद्वादिनाम् सङ्गृहीतवान्
एकत्र कर्मेलपर्वतं यावत्।
18:21 ततः एलियाहः सर्वेषां जनानां समीपं गत्वा अवदत्, “कियत्कालं यावत् यूयं स्थगितवन्तः।”
मतद्वयम्? यदि परमेश् वरः परमेश् वरः अस् ति, तर्हि तस्य अनुसरणं कुर्वन्तु, किन्तु यदि बालः, तर्हि अनुसरणं कुर्वन्तु
तस्य। प्रजाः तम् एकं वचनं अपि न प्रत्युवाच।
18:22 ततः एलियाहः जनान् अवदत्, “अहं केवलं अहमेव तस्य भविष्यद्वादिः तिष्ठामि
प्रभुः; किन्तु बालस्य भविष्यद्वादिः चतुःशतपञ्चाशत् पुरुषाः सन्ति।
18:23 अतः ते अस्मान् द्वौ वृषभौ ददतु। एकं वृषभं च चिनुत
स्वस्य कृते तत् खण्डितं कृत्वा काष्ठे स्थापयित्वा न
अग्निम् अधः: अहं च अन्यं वृषभं परिधाय काष्ठे स्थापयिष्यामि, च
अधः न अग्निः स्थापयतु :
18:24 यूयं च स्वदेवानाम् नाम आह्वयन्तु, अहं च तेषां नाम आह्वयिष्यामि
प्रभुः, यः परमेश्वरः अग्निना उत्तरं ददाति, सः परमेश्वरः भवतु। सर्वे च
जनाः प्रत्युवाच, सुभाषितम्।
18:25 ततः एलियाहः बालस्य भविष्यद्वादिभ्यः अवदत्, “यूयं एकं वृषभं चिनोतु।”
स्वयमेव प्रथमं तत् परिधाय; यतः यूयं बहवः सन्ति; इति च नाम आह्वयन्तु
भवतः देवाः, किन्तु अधः अग्निः न स्थापयन्तु।
18:26 तेभ्यः दत्तं वृषभं गृहीत्वा तस्य परिधानं कृत्वा...
प्रभाततः मध्याह्नपर्यन्तं बालस्य नाम आह्वयत्, हे बाल!
अस्मान् शृणु । किन्तु न वाणी आसीत्, न च उत्तरं दत्तवान्। ते च प्लवन्ति स्म
यस्मिन् वेदी निर्मितम् आसीत् तस्य उपरि।
18:27 मध्याह्नसमये एलियाहः तान् उपहासयन् अवदत्, क्रन्दतु
उच्चैः: स हि देवः; जल्पति वा, अनुसृत्य वा, सः वा
यात्रायां अस्ति, अथवा सम्भवतः सः निद्रां करोति, जागरितव्यः च।
18:28 ते उच्चैः क्रन्दन्ति स्म, छूरेण च स्वविधिना आत्मानं छिनन्ति स्म
शूलानि च यावत् तेषां उपरि रक्तं न स्रवति स्म।
18:29 मध्याह्नसमये ते भविष्यद्वाणीं कृतवन्तः यावत्...
सन्ध्यायज्ञस्य अर्पणस्य समयः, यत् उभयम् अपि नासीत्
स्वरः, न कश्चित् उत्तरं दातुं, न कश्चित् यः अवलोकितः।
18:30 ततः एलियाहः सर्वान् जनान् अवदत्, “मम समीपं गच्छतु।” सर्वे च
जनाः तस्य समीपम् आगच्छन्ति स्म। सः परमेश् वरस् य वेदीं संशोधितवान् यत्
भग्नः आसीत् ।
18:31 ततः एलियाहः द्वादश शिलाः गृहीतवान्, यथा गोत्राणां संख्या
याकूबस्य पुत्राः येषां समीपं परमेश् वरस् य वचनं आगतं यत्, “इस्राएल।”
तव नाम भविष्यति।
18:32 शिलाभिः सः परमेश्वरस्य नाम्ना वेदीं निर्मितवान्, सः च
वेदी परितः खातं कृतवान्, यावत् महत् द्वौ परिमाणौ भवितव्यम्
बीज।
18:33 सः काष्ठानि क्रमेण स्थापयित्वा वृषभं खण्डयित्वा शयितवान्
तं काष्ठे उवाच चत्वारि पिपासां जलेन पूरयित्वा पातय
दग्धयज्ञे, काष्ठे च।
१८:३४ ततः सः अवदत् द्वितीयवारं कुरु। ते च द्वितीयवारं कृतवन्तः। तथा
सः अवदत्, तृतीयवारं कुरु। ते च तृतीयवारं कृतवन्तः।
१८:३५ जलं वेदीं परितः प्रवहति स्म; सः खातं अपि पूरितवान्
जलेन सह ।
18:36 ततः सन्ध्यायाः अर्पणसमये अभवत्
बलिदानं कृतवान् यत् एलियाहः भविष्यद्वादिः समीपम् आगत्य अवदत्, “प्रभो परमेश्वरः।”
अब्राहमः, इसहाकः, इस्राएलस्य च अद्य ज्ञायते यत् त्वं असि
इस्राएलदेशे परमेश्वरः, अहं तव दासः, एतानि सर्वाणि मया कृतानि
तव वचने वस्तूनि।
18:37 शृणु मां भगवन्, मां शृणु, येन एते जनाः ज्ञास्यन्ति यत् त्वं असि
परमेश् वरः परमेश् वरः, त्वया च तेषां हृदयं पुनः प्रत्यावर्तितम्।
18:38 ततः परमेश् वरस् य अग्निः पतितः, होमबलिम् च भक्षितवान्, च...
काष्ठं, शिलाः, रजः च, तत् जलं च लेहयति स्म
खाते ।
18:39 तत् दृष्ट्वा सर्वे जनाः मुखेन पतिताः, ते अवदन्।
परमेश् वरः, सः एव परमेश् वरः अस्ति; परमेश् वरः स एव परमेश् वरः।
18:40 ततः एलियाहः तान् अवदत्, “बालस्य भविष्यद्वादिनान् गृहाण। मा एकः
ते पलायन्ते। ते तान् गृहीतवन्तः, एलियाहः तान् अधः नीतवान्
किशोन् नदीं कृत्वा तत्र तान् हत्वा।
18:41 ततः एलियाहः अहबं अवदत्, “उत्तिष्ठ, खादतु, पिबन्तु च। तत्र हि क
वर्षाप्रचुरताशब्दः ।
18:42 अतः अहाबः खादितुं पिबितुं च गतः। एलियाहः च शिखरं गतः
कार्मेल; सः पृथिव्यां पातयित्वा मुखं स्थापयति
जानुभ्यां मध्ये, २.
18:43 ततः स्वभृत्यम् अवदत्, “अधुना उपरि गत्वा समुद्रं प्रति पश्यतु।” सः च उपरि गतः, .
पश्यन् च उक्तवान्, किमपि नास्ति। स च आह, पुनः सप्त गच्छ
कालः ।
18:44 सप्तमे समये सः अवदत्, पश्य तत्र
समुद्रात् किञ्चित् मेघः मनुष्यस्य हस्तवत् उत्तिष्ठति। स च उवाच, .
गत्वा अहाबं वद, रथं सज्जीकृत्य अवतरतु, यत्...
वर्षा त्वां मा निवर्तयतु।
18:45 तदन्तरे स्वर्गः कृष्णः अभवत्
मेघवायुः च महती वर्षा अभवत्। अहाबः आरुह्य गतः
यज्रेल्।
18:46 ततः परमेश् वरस्य हस्तः एलियाहस्य उपरि आसीत् । कटिबन्धं च कृत्वा
अहाबस्य पुरतः यज्रेलस्य प्रवेशद्वारं यावत् धावितवान्।