१ राजानः
17:1 ततः तिश्बीती एलियाहः गिलादनिवासिनः अवदत्
अहाब, यथा इस्राएलस्य परमेश् वरः परमेश् वरः जीवति, यस् य पुरतः अहं तिष्ठामि, तथैव भविष् यति
मा ओसः न वर्षा एतेषु वर्षेषु, किन्तु मम वचनानुसारम्।
17:2 ततः परमेश् वरस्य वचनं तस्य समीपम् आगतं यत्।
17:3 इतः गत्वा पूर्वदिशि गत्वा नद्यः समीपे निगूढः भव
चेरिथ्, अर्थात् योर्दनस्य पुरतः।
17:4 भविष्यति यत् त्वं नद्यः पिबसि; मम च अस्ति
तत्र त्वां पोषयितुं काकान् आज्ञापयत्।
17:5 ततः सः गत्वा परमेश् वरस् य वचनम् अकरोत्, यतः सः गतः
चेरिथ-नद्याः समीपे निवसति स्म, यत् यरदन-नद्याः पुरतः अस्ति।
17:6 ततः काकाः तस्मै प्रातःकाले रोटिकां मांसं च रोटिकां च...
सायंकाले मांसम्; सः च नदीतः पिबति स्म।
17:7 ततः किञ्चित् कालानन्तरं नद्यः शुष्कः अभवत् यतः...
देशे वर्षा नासीत् ।
17:8 ततः परमेश् वरस्य वचनं तस्य समीपम् आगतं यत्।
17:9 उत्तिष्ठ, सिदोननगरस्य सरपतनगरं गत्वा तत्र निवसतु।
पश्य, मया तत्र विधवा स्त्रियं त्वां पोषयितुं आज्ञापिता।
17:10 ततः सः उत्थाय सरफतनगरं गतः। यदा च सः द्वारम् आगतः
नगरं, पश्य, विधवा स्त्रियाः यष्टीसङ्ग्रहणं कुर्वती आसीत्, सः च
तां आहूय अवदत्, मां प्रार्थयामि, किञ्चित् जलं क
पात्रं, यत् अहं पिबामि।
17:11 यदा सा तत् आनेतुं गच्छति स्म तदा सः तां आहूय अवदत्, मां आनयतु।
तव हस्ते रोटिकायाः कण्ठं प्रार्थयामि।
17:12 सा अवदत्, “यथा तव परमेश्वरः परमेश् वरः जीवति, मम पिष्टः नास्ति, किन्तु एकः...
मुष्टिभ्यां पिष्टौ, किञ्चित् तैलं च क्रूसे, पश्य च अहम्
अहं द्वौ यष्टौ सङ्गृह्णामि, यत् अहं प्रविश्य मम मम च कृते तत् परिधातुं शक्नोमि
पुत्र, यथा वयं तत् खादित्वा म्रियमाणाः भवेम।
17:13 तदा एलियाहः तां अवदत्, “मा भयम्; गत्वा यथा उक्तं तथा कुरु: किन्तु
तस्मात् प्रथमं किञ्चित् पिष्टकं कृत्वा मम समीपम् आनयतु, तदनन्तरं च
तव पुत्राय च कुरु।
17:14 यतः इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति, “पिष्टस्य पिपासा न भविष्यति।”
अपव्ययः, तैलस्य कूपः अपि न क्षीणः भविष्यति, यावत् परमेश् वरः
पृथिव्यां वर्षा प्रेषयति।
17:15 सा गत्वा एलियाहस्य वचनं कृतवती, सा च सः च।
तस्याः गृहं च, बहुदिनानि खादितवान्।
17:16 न च पिष्टस्य पिपासा न व्यर्थः, न च तैलस्य क्रूसः विफलः अभवत्।
यथा परमेश् वरस् य वचनं एलियाहेन उक्तवान्।
17:17 ततः परं तस्याः पुत्रः स्त्रियाः पुत्रः
गृहस्य स्वामिनी, रोगी अभवत्; तस्य च व्याधिः एतावत् वेदना आसीत् यत्
तस्मिन् श्वासः अवशिष्टः नासीत्।
17:18 सा एलियाहं अवदत्, हे मनुष्य, त्वया सह मम किं सम्बन्धः
भगवान? किं त्वं मम पापं स्मरणार्थं मम हन्तुं च मम समीपम् आगच्छसि
पुत्रः?
17:19 सः तां अवदत्, “तव पुत्रं मम कृते ददातु।” स च तं तस्याः वक्षःस्थलात् बहिः निष्कासितवान्।
तं मञ्चं नीत्वा यत्र सः निवसति स्म, तस्य उपरि निधाय च
स्वशयनम् ।
17:20 ततः सः परमेश् वरम् आह्वयति स्म, “हे मम परमेश् वरः, तव अपि अस्ति।”
यस्याः सह अहं प्रवासं करोमि तस्याः विधवायाम् पुत्रस्य वधेन दुष्टं आनयत्?
17:21 ततः सः बालकस्य उपरि त्रिवारं प्रसार्य क्रन्दितवान्
परमेश् वरः उवाच हे मम परमेश् वर, प्रार्थयामि, अस्य बालस्य प्राणः आगच्छतु
तस्मिन् पुनः ।
17:22 ततः परमेश् वरः एलियाहस्य वाणीं श्रुतवान्। बालस्य च आत्मा आगतः
पुनः तस्मिन्, सः पुनः सजीवः अभवत्।
17:23 ततः एलियाहः बालकं गृहीत्वा कक्ष्याद् बहिः आनयत्
गृहं तं मातुः समक्षं दत्तवान्, एलियाहः अवदत्, पश्य, तव
पुत्र जीवति।
17:24 ततः सा महिला एलियाहं अवदत्, “अधुना अहं जानामि यत् त्वं पुरुषः असि
परमेश्u200dवरः, तव मुखे यत् परमेश् वरस् य वचनं वर्तते, तत् सत् यम्।