१ राजानः
16:1 ततः परमेश् वरस्य वचनं हाननीपुत्रं येहूं प्रति बाशस्य विरुद्धं आगतं।
इति वदन् ।
16:2 यथा अहं त्वां रजसाद् उन्नमय्य त्वां राजपुत्रं कृतवान्
मम प्रजाः इस्राएलः; त्वं यारोबामस्य मार्गेण गतवान्, गतः च
मम जनं इस्राएलं पापं कृतवान्, तेषां पापैः मां क्रुद्धं कर्तुं;
16:3 पश्य, अहं बाशस्य वंशजं, वंशजं च हरिष्यामि
तस्य गृहम्; तव गृहं यरोबामस्य पुत्रस्य गृहवत् करिष्यति
नेबत।
16:4 यः बाशात् नगरे म्रियते सः श्वाः खादिष्यन्ति; तं च तत्
म्रियते तस्य क्षेत्रेषु वायुपक्षिणः खादिष्यन्ति।
16:5 बाशस्य शेषं कृत्यं तस्य कृतं पराक्रमं च अस्ति
ते इस्राएलराजानाम् इतिहासग्रन्थे न लिखिताः?
16:6 ततः बाशा स्वपितृभिः सह निद्रां गतः, तिर्ज़ानगरे च दफनः अभवत्, एला च तस्य
तस्य स्थाने पुत्रः राज्यं कृतवान् ।
16:7 हाननीपुत्रस्य येहू भविष्यद्वादिना हस्तेन अपि वचनं प्राप्तम्
बाशस्य विरुद्धं तस्य गृहस्य च विरुद्धं परमेश् वरस्य सर्वेषां दुष्टानां कृते अपि
यत् सः भगवतः दृष्टौ कृतवान्, तं क्रुद्धं कृत्वा
यरोबामस्य गृहसदृशत्वेन तस्य हस्तस्य कार्यम्; यतो च सः
तं मारितवान्।
16:8 यहूदाराजस्य आशायाः षड्विंशतितमे वर्षे एला इत्यस्य पुत्रः आरब्धः
बाशः तिर्जानगरे इस्राएलदेशे राज्यं कर्तुं वर्षद्वयं।
16:9 तस्य सेवकः जिमरी तस्य अर्धरथस्य सेनापतिः तस्य विरुद्धं षड्यंत्रं कृतवान्
तं तिर्जानगरे यथा आर्जागृहे मत्तः पिबन् आसीत्
तिर्जानगरे स्वगृहस्य भण्डारी।
16:10 ततः जिमरी प्रविश्य तं प्रहारं कृत्वा तं मारितवान्, विंशतिषु
यहूदाराजस्य आसस्य सप्तमवर्षे तस्य स्थाने राज्यं कृतवान्।
16:11 यदा सः राज्यं कर्तुं आरब्धवान् तदा एव सः स्वस्य उपरि उपविष्टवान्
सिंहासनं, यत् सः बाशस्य सर्वं गृहं मारितवान्, सः तं एकं न त्यक्तवान्
भित्तिं प्रति मूत्रं करोति, न स्वजनानाम्, न च मित्राणां।
16:12 एवं जिमरी बाशस्य सर्वं गृहं विनाशितवान्, यथावचनम्
येहू भविष्यद्वादिना बाशविरुद्धं परमेश् वरम् उक्तवान्।
16:13 बाशस्य सर्वाणि पापानि, तस्य पुत्रस्य एलाहस्य च पापानि येन ते
पापं कृतवन्तः, येन ते इस्राएलं पापं कृतवन्तः, परमेश् वरं परमेश् वरं क्रुद्धवन्तः
इस्राएलस्य व्यर्थैः क्रोधं कर्तुं।
16:14 एलायाः शेषाणि कार्याणि तस्य सर्वाणि कृतानि च किं न सन्ति
इस्राएलराजानाम् इतिहासग्रन्थे लिखितम्?
16:15 यहूदाराजस्य आसस्य सप्तविंशतितमे वर्षे जिमरी राज्यं कृतवान्
तिर्जायां सप्तदिनानि। ततः प्रजाः गिब्बतोन् विरुद्धं शिबिरं कृतवन्तः।
यत् पलिष्टीनां आसीत्।
16:16 ततः शिबिरस्थाः जनाः श्रुतवन्तः, “जिम्री षड्यंत्रं कृतवान्,...
राजानम् अपि मारितवान्, अतः सर्वे इस्राएलाः ओमरीं सेनापतिं कृतवन्तः
तस्मिन् दिने शिबिरे इस्राएलस्य राजा गणः।
16:17 ततः ओमरी गिब्बतोनतः आगतः, तस्य सह सर्वः इस्राएलः, ते च
तिर्जाहं व्याप्तवान्।
16:18 यदा जिम्री नगरं गृहीतं दृष्टवान् तदा सः
राज्ञः गृहस्य प्रासादं प्रविश्य राज्ञः गृहं दग्धवान्
अग्निना तस्य उपरि, मृतः च।
16:19 येषु पापेषु सः परमेश् वरस्य दृष्टौ दुष्कृतं कुर्वन् पापं कृतवान्, तेषु
यारोबामस्य मार्गेण चरन्, तस्य पापेन च यत् सः कृतवान्
इस्राएलः पापं कर्तुं।
16:20 जिम्री इत्यस्य शेषं कृत्यं तस्य कृतं देशद्रोहं च अस्ति
ते इस्राएलराजानाम् इतिहासग्रन्थे न लिखिताः?
16:21 ततः इस्राएलस्य जनाः द्विधा विभक्ताः आसन्, अर्धभागस्य
जनाः गिनाथस्य पुत्रस्य तिब्नीं राजानं कर्तुं अनुसृत्य गतवन्तः; अर्धं च
अनुसृत्य ओमरी ।
16:22 किन्तु ओमरी अनुसृताः जनाः तेषां जनानां विरुद्धं विजयं प्राप्तवन्तः ये...
गिनाथस्य पुत्रं तिब्नीं अनुसृत्य तिब्नी मृतः, ओमरी च राज्यं कृतवान्।
16:23 एकत्रिंशत् वर्षे आसस्य यहूदाराजस्य ओमरी राज्यं प्रारभत
इस्राएलस्य उपरि द्वादशवर्षं यावत् सः तिर्ज़ानगरे षड् वर्षाणि राज्यं कृतवान्।
16:24 ततः सः शेमेरस्य सामरियापर्वतं द्वौ टोलेन रजतेन क्रीतवन्,...
पर्वते निर्मितवान्, यत् नगरं सः निर्मितवान् तस्य नाम आहूतवान्, तदनन्तरं
शेमेरस्य नाम, पर्वतस्य स्वामी, सामरिया।
16:25 किन्तु ओमरी परमेश्वरस्य दृष्टौ दुष्कृतं कृत्वा सर्वेभ्यः अपि दुष्टतरं कृतवान्
ये तस्य पुरतः आसन्।
16:26 सः नबातस्य पुत्रस्य यारोबामस्य सर्वमार्गेण तस्य मार्गेण च गतः
पापं येन सः इस्राएलं पापं कृतवान्, इस्राएलस्य परमेश् वरं परमेश् वरं क्रुद्धं कृतवान्
तेषां आडम्बरैः सह क्रोधं कर्तुं।
16:27 ततः शेषं ओमरी कृतानि कार्याणि तस्य पराक्रमं च यत् सः
दर्शिताः, किं ते राजवृत्तान्तग्रन्थे न लिखिताः
इस्राएलस्य?
16:28 ततः ओमरी स्वपितृभिः सह सुप्तवान्, सामरियादेशे च दफनः अभवत्, अहाबः च तस्य
तस्य स्थाने पुत्रः राज्यं कृतवान् ।
16:29 यहूदाराजस्य असस्य अष्टत्रिंशत् वर्षे अहाबः आरब्धवान्
ओमरीपुत्रः इस्राएलदेशे राज्यं कर्तुं, ओमरीपुत्रः अहाबः राज्यं कृतवान्
सामरियादेशे इस्राएलः द्वाविंशतिवर्षं यावत्।
16:30 ओमरीपुत्रः अहाबः सर्वेभ्यः अपि परमेश् वरस्य दृष्टौ दुष्कृतं कृतवान्
ये तस्य पुरतः आसन्।
16:31 ततः तस्य अन्तः गमनम् लघु इव आसीत्
नबातस्य पुत्रस्य यारोबामस्य पापं यत् सः ईजेबेलं भार्याम् अकरोत्
सिदोनराजस्य एथबालस्य पुत्री, गत्वा बालस्य सेवां कृतवती,...
पूजयामास ।
16:32 सः बालस्य गृहे बालस्य कृते वेदीम् अस्थापयत्
सामरियादेशे निर्मितम्।
16:33 अहाबः एकं वनं कृतवान्; अहाबः परमेश् वरस् य परमेश् वरं क्रुद्धुं अधिकं कृतवान्
इस्राएलः सर्वेभ्यः इस्राएलराजानाम् अपेक्षया क्रुद्धः भवतु।
16:34 स्वकाले बेथेलवासी हिएलः यरीहोनगरस्य निर्माणं कृतवान्, सः आधारं स्थापितवान्
तस्य प्रथमजाते अबिरामे तस्य द्वाराणि स्थापयतु
कनिष्ठः पुत्रः सेगुबः परमेश् वरस् य वचनं यथा उक्तवान्
नुनस्य पुत्रः यहोशूः।