१ राजानः
14:1 तस्मिन् समये यारोबामस्य पुत्रः अबियाः रोगी अभवत्।
14:2 ततः यारोबामः स्वपत्नीम् अवदत्, “उत्तिष्ठ, वेषं धारय।
यत् त्वं यारोबामस्य पत्नी इति न ज्ञास्यसि; त्वां च प्राप्नुत
शिलोः - पश्य, तत्र अहिया भविष्यद्वादिः अस्ति, यः मां अवदत् यत् मया कर्तव्यम्
अस्य जनानां उपरि राजा भवतु।
14:3 दश रोटिकाः, क्रैकनेल्, मधुस्य कूपं च स्वेन सह गृह्यताम्, तथा च
तस्य समीपं गच्छ, सः त्वां वक्ष्यति यत् बालस्य किं भविष्यति।
14:4 यारोबामस्य पत्नी एवम् अकरोत्, उत्थाय शिलोनगरं गत्वा
अहिजस्य गृहम् । अहिया तु न दृष्टवान्; तस्य नेत्राणि हि स्थगितानि आसन्
तस्य वयसः कारणम् ।
14:5 ततः परमेश् वरः अहियाम् अवदत् , पश्य यारोबामस्य पत्नी समीपम् आगच्छति
तस्याः पुत्रस्य कृते त्वां किमपि याचस्व; सः हि व्याधितः, एवं एवं भविष्यति
त्वं तां वदसि, यतः सा यदा प्रविशति तदा सा भविष्यति।”
अन्यस्त्री इति अभिनयं करोति।
14:6 यदा अहिया प्रविशन्ती तस्याः पादयोः शब्दं श्रुत्वा एवम् अभवत्
द्वारे सः अवदत्, हे यारोबामस्य पत्नी प्रविश; why feignest इति
त्वं स्वयमेव अन्यः भवितुम्? यतः अहं भवतः समीपं गुरुसमाचारं प्रेषितः।
14:7 गत्वा यारोबामं कथयतु, इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति, यतः अहम्
त्वां प्रजानां मध्ये उन्नमयितवान्, मम प्रजानां च त्वां राजपुत्रं कृतवान्
इस्राएल, ९.
14:8 ततः दाऊदस्य वंशात् राज्यं विदारयित्वा त्वां दत्तवान्
तथापि त्वं मम दासः दाऊद इव न अभवः, यः मम आज्ञां पालितवान्।
यः च मां सर्वहृदयेन अनुसृत्य, यत् केवलं तत् सम्यक् कर्तुं
मम नेत्रयोः;
14:9 किन्तु भवद्भ्यः पूर्वेभ्यः सर्वेभ्यः अपि दुष्टं कृतवान् यतः त्वं गतः
त्वां च अन्ये देवाः गलितप्रतिमाः च कृत्वा मां क्रोधं जनयितुं च
तव पृष्ठतः मां क्षिप्तवान्।
14:10 अतः पश्य, अहं यारोबामस्य वंशस्य उपरि दुष्टतां आनयिष्यामि,...
भित्तिं प्रति मूत्रं यरोबामात् तं च छिनत्ति
सः इस्राएलदेशे निरुद्धः अवशिष्टः च अवशिष्टान् हरति
यारोबामस्य गृहं यथा मनुष्यः गोबरं हरति यावत् सर्वं न गच्छति।
14:11 यः यरोबामस्य म्रियमाणः नगरे श्वाः खादिष्यन्ति। तं च तत्
क्षेत्रे म्रियते वायुपक्षिणः खादिष्यन्ति, यतः परमेश् वरः अस् ति
उवाच इति ।
14:12 अतः उत्तिष्ठ, स्वगृहं गच्छ, यदा च तव पादौ
नगरं प्रविश्य बालकः म्रियते।
14:13 सर्वे इस्राएलाः तस्य शोकं कुर्वन्ति, तं दफनयन्ति च, यतः सः एव
यरोबामः चिताम् आगमिष्यति, यतः तस्मिन् केचन लब्धाः सन्ति
यरोबामस्य गृहे इस्राएलस्य परमेश् वरस् य परमेश् वरस् य प्रति शुभम्।
14:14 अपि च परमेश्वरः तस्मै इस्राएलस्य उपरि राजानं उत्थापयिष्यति, यः छिनत्ति
तस्मिन् दिने यारोबामस्य गृहात् बहिः, किन्तु किम्? इदानीमपि ।
14:15 यतः परमेश् वरः इस्राएलं प्रहरति, यथा जले वेणुः कम्पितः भवति, तथा च...
सः अस्मात् उत्तमदेशात् इस्राएलं मूलं पातयिष्यति, यस्मात् सः तेषां कृते दत्तवान्
पितरः, तान् नदीतः परं विकीर्णं करिष्यन्ति, यतः तेषां कृते
तेषां वने, परमेश् वरं क्रुद्धं कुर्वन्तः।
14:16 सः इस्राएलं त्यक्ष्यति यरोबामस्य पापानाम् कारणात् यः तत् कृतवान्
पापं, यः इस्राएलं पापं कृतवान्।
14:17 यारोबामस्य पत्नी उत्थाय प्रस्थिता तिर्ज़ानगरम् आगत्य कदा
सा द्वारस्य द्वारम् आगता, बालकः मृतः;
14:18 ते तं दफनम् अकरोत्; तस्य विषये सर्वे इस्राएलाः शोचन्ति स्म इति
भगवतः वचनं यत् सः स्वसेवकस्य अहियाहस्य हस्तेन उक्तवान्
भविष्यद्वादिः ।
14:19 यारोबामस्य शेषं कृत्यं यथा युद्धं कृतवान्, कथं राज्यं च कृतवान्।
पश्यन्तु, तानि राजानां इतिहासग्रन्थे लिखितानि सन्ति
इजरायल् ।
14:20 यारोबामस्य राज्यं विंशतिवर्षं यावत् अभवत्
पितृभिः सह सुप्तवान्, तस्य स्थाने तस्य पुत्रः नादबः राज्यं कृतवान्।
14:21 ततः सोलोमनस्य पुत्रः रहबोआमः यहूदादेशे राज्यं कृतवान्। रहबामः चत्वारिंशत् वर्षाणि च...
एकवर्षीयः यदा सः राज्यं कर्तुं आरब्धवान्, सः च सप्तदशवर्षेषु राज्यं कृतवान्
यरुशलेम, यत् नगरं परमेश् वरः सर्वेभ्यः गोत्रेभ्यः चिनोति स्म
इस्राएल, तत्र तस्य नाम स्थापयितुं। तस्य मातुः नाम नामहः अण्
अम्मोनी ।
14:22 यहूदाः परमेश् वरस् य दृष्टौ दुष् टं कृतवान्, ते च तं क्रुद्धवन्तः
ईर्ष्या तेषां पापैः सह यत् तेषां कृते आसीत्, सर्वेभ्यः अपि अधिकं तेषां
पितरः कृतवन्तः आसन्।
14:23 यतः ते तेषु सर्वेषु उच्चस्थानानि, प्रतिमाः, वनानि च निर्मितवन्तः
उच्चैः पर्वतः, प्रत्येकस्य हरितवृक्षस्य अधः च।
14:24 तस्मिन् देशे सदोमाः अपि आसन्, ते सर्वेषां यथानुसारं कृतवन्तः
राष्ट्राणां घृणितकार्यं यत् परमेश् वरः तेषां पुरतः बहिः पातितवान्
इस्राएलस्य सन्तानाः।
14:25 ततः परं राहोबामराजस्य पञ्चमे वर्षे शिशकः अभवत्
मिस्रदेशस्य राजा यरुशलेमविरुद्धम् आगतः।
14:26 ततः सः परमेश् वरस् य गृहस्य निधिं च हृतवान्
राज्ञः गृहस्य निधयः; सः सर्वम् अपि अपहृतवान्: अपहृतवान् च
ये कवचाः सुवर्णेन सुलेमानेन निर्मिताः।
14:27 ततः राजा रहबामः तेषां स्थाने पीतलकवचानि कृत्वा तान् प्रतिबद्धवान्
रक्षकप्रमुखस्य हस्तेभ्यः, यः द्वारं रक्षति स्म
राज्ञः गृहम् ।
14:28 यदा राजा परमेश् वरस् य गृहं गतः तदा एवम्
रक्षकः तान् उद्धृत्य पुनः रक्षककक्षे आनयत्।
14:29 अथ रेहोबामस्य शेषाणि कार्याणि तस्य सर्वाणि कृतानि च किं न सन्ति
यहूदाराजानाम् इतिहासग्रन्थे लिखितम्?
14:30 ततः परं रहबामस्य यारोबामस्य च मध्ये युद्धं जातम्।
14:31 ततः रोबोआमः स्वपितृभिः सह निद्रां गतः, ततः सः स्वपितृभिः सह दफनः अभवत्
दाऊदस्य नगरम्। तस्य मातुः नाम अम्मोनीया नामा आसीत्। तथा
तस्य स्थाने तस्य पुत्रः अबीयामः राज्यं कृतवान्।